अर्थशास्त्रम्/अधिकरणम् ३/अध्यायः ३

विकिस्रोतः तः
← अध्यायः २ अर्थशास्त्रम्
अध्यायः ३
कौटिलीय:
अध्यायः ४ →

 द्वादश-वर्षा स्त्री प्राप्त-व्यवहारा भवति । षोडश-वर्षः पुमान् ।। ०३.३.०१ ।।

 अत ऊर्ध्वं अशुश्रूषायां द्वादश-पणः स्त्रिया दण्डः । पुंसो द्वि-गुणः इति शुश्रूषा । ।। ०३.३.०२ ।।

 भर्मण्यायां अनिर्दिष्ट-कालायां ग्रास-आच्छादनं वाअधिकं यथा-पुरुष-परिवापं सविशेषं दद्यात् ।। ०३.३.०३ ।।

 निर्दिष्ट-कालायां तदेव संख्याय बन्धं च दद्यात् ।। ०३.३.०४ ।।

 शुल्क-स्त्री-धन-आधिवेदनिकानां अनादाने च ।। ०३.३.०५ ।।

 श्वशुर-कुल-प्रविष्टायां विभक्तायां वा नाभियोज्यः पतिः इति भर्म । ।। ०३.३.०६ ।।

 "नष्टे" "विनष्टे" "न्यङ्गे" "अपितृके" "अमातृके" इत्यनिर्देशेन विनय-ग्राहणं ।। ०३.३.०७ ।।

 वेणु-दल-रज्जु-हस्तानां अन्यतमेन वा पृष्ठे त्रिराघातः ।। ०३.३.०८ ।।

 तस्यातिक्रमे वाग्-दण्ड-पारुष्य-दण्डाभ्यां अर्ध-दण्डाः ।। ०३.३.०९ ।।

 तदेव स्त्रिया भर्तरि प्रसिद्ध-दोषायाः ।। ०३.३.१० ।।

 ईर्ष्यया बाह्य-विहारेषु द्वारेष्वत्ययो यथा-निर्दिष्टः इति पारुष्यं । ।। ०३.३.११ ।।

 भर्तारं द्विषती स्त्री सप्त-आर्तवान्यमण्डयमाना तदानीं एव स्थाप्यऽभरणं निधाय भर्तारं अन्यया सह शयानं अनुशयीत ।। ०३.३.१२ ।।

 भिक्षुक्य्-अन्वाधि-ज्ञाति-कुलानां अन्यतमे वा भर्ता द्विषन्स्त्रियं एकां अनुशयीत ।। ०३.३.१३ ।।

 दृष्ट-लिङ्गे मैथुन-अपहारे सवर्ण-अपसर्प-उपगमे वा मिथ्या-वादी द्वादश-पणं दद्यात् ।। ०३.३.१४ ।।

 अमोक्ष्या भर्तुरकामस्य द्विषती भार्या । भार्यायाश्च भर्ता ।। ०३.३.१५ ।।

 परस्परं-द्वेषान्मोक्षः ।। ०३.३.१६ ।।

 स्त्री-विप्रकाराद्वा पुरुषश्चेन्मोक्षं इच्छेद्यथा-गृहीतं अस्यै दद्यात् ।। ०३.३.१७ ।।

 पुरुष-विप्रकाराद्वा स्त्री चेन्मोक्षं इच्छेन्नास्यै यथा-गृहीतं दद्यात् ।। ०३.३.१८ ।।

 अमोक्षो धर्म-विवाहानां इति द्वेषः । ।। ०३.३.१९ ।।

 प्रतिषिद्धा स्त्री दर्प-मद्य-क्रीडायां त्रि-पणं दण्डं दद्यात् ।। ०३.३.२० ।।

 दिवा स्त्री-प्रेक्षा-विहार-गमने षट्-पणो दण्डः । पुरुष-प्रेक्षा-विहार-गमने द्वादश-पणः ।। ०३.३.२१ ।।

 रात्रौ द्वि-गुणः ।। ०३.३.२२ ।।

 सुप्त-मत्त-प्रव्रजने भर्तुरदाने च द्वारस्य द्वादश-पणः ।। ०३.३.२३ ।।

 रात्रौ निष्कसने द्वि-गुणः ।। ०३.३.२४ ।।

 स्त्री-पुंसयोर्मैथुन-अर्थेनाङ्ग-विचेष्टायां रहोअश्लील-सम्भाषायां वा चतुर्-विंशति-पणः स्त्रिया दण्डः । पुंसो द्वि-गुणः ।। ०३.३.२५ ।।

 केश-नीवि-दन्त-नख-आलम्बनेषु पूर्वः साहस-दण्डः । पुंसो द्वि-गुणः ।। ०३.३.२६ ।।

 शङ्कित-स्थाने सम्भाषायां च पण-स्थाने शिफा-दण्डः ।। ०३.३.२७ ।।

 स्त्रीणां ग्राम-मध्ये चण्डालः पक्ष-अन्तरे पञ्च-शिफा दद्यात् ।। ०३.३.२८ ।।

 पणिकं वा प्रहारं मोक्षयेत् इत्यतीचारः । ।। ०३.३.२९ ।।

 प्रतिषिद्धयोः स्त्री-पुंसयोरन्योन्य-उपकारे क्षुद्रक-द्रव्याणां द्वादश-पणो दण्डः । स्थूलक-द्रव्याणां चतुर्-विंशति-पणः । हिरण्य-सुवर्णयोश्चतुष्-पञ्चाशत्-पणः स्त्रिया दण्डः । पुंसोर्द्वि-गुणः ।। ०३.३.३० ।।

 त एवागम्ययोरर्ध-दण्डाः । तथा प्रतिषिद्ध-पुरुष-व्यवहारेषु च इति प्रतिषेधः । ।। ०३.३.३१ ।।

 राज-द्विष्ट-अतिचाराभ्यां आत्म-अपक्रमणेन च । ।। ०३.३.३२अ ब ।।

 स्त्री-धन-आनीत-शुल्कानां अस्वाम्यं जायते स्त्रियाः ।। ०३.३.३२च्द् ।।