अर्थशास्त्रम्/अधिकरणम् १/अध्यायः १२

विकिस्रोतः तः
← अध्यायः ११ अर्थशास्त्रम्
अध्यायः १२
कौटिलीय:
अध्यायः १३ →

 ये चाप्यस्मबन्धिनो अवश्य-भर्तव्यास्ते लक्षणं अङ्ग-विद्यां जम्भक-विद्यां माया-गतं आश्रम-धर्मं निमित्तं अन्तर-चक्रं इत्यधीयानाः सत्त्रिणः । संसर्ग-विद्यां च ।। ०१.१२.०१ ।।

 ये जनपदे शूरास्त्यक्त-आत्मानो हस्तिनं व्यालं वा द्रव्य-हेतोः प्रतियोधयेयुस्ते तीक्ष्णाः ।। ०१.१२.०२ ।।

 ये बन्धुषु निह्स्नेहाः क्रूरा अलसाश्च ते रसदाः ।। ०१.१२.०३ ।।

 परिव्राजिका वृत्ति-कामा दरिद्रा विधवा प्रगल्भा ब्राह्मण्यन्तःपुरे कृत-सत्कारा महा-मात्र-कुलान्यभिगच्छेत् ।। ०१.१२.०४ ।।

 एतया मुण्डा वृषल्यो व्याख्याताः इति संचाराः ।। ०१.१२.०५ ।।

 तान्राजा स्व-विषये मन्त्रि-पुरोहित-सेना-पति-युव-राज-दौवारिक-अन्तर्वंशिक-प्रशास्तृ-समाहर्तृ-सम्निधातृ-प्रदेष्टृ-नायक-पौर-व्यावहारिक-कार्मान्तिक-मन्त्रि-परिषद्-अध्यक्ष-दण्ड-दुर्ग-अन्तपाल-आटविकेषु श्रद्धेय-देश-वेष-शिल्प-भाषा-अभिजन-अपदेशान्भक्तितः सामर्थ्य-योगाच्चापसर्पयेत् ।। ०१.१२.०६ ।।

 तेषां बाह्यं चारं छत्र-भृङ्गार-व्यजन-पादुक-आसन-यान-वाहन-उपग्राहिणस्तीक्ष्णा विद्युः ।। ०१.१२.०७ ।।

 तं सत्त्रिणः संस्थास्वर्पयेयुः ।। ०१.१२.०८ ।।

 सूद-आरालिक-स्नापक-संवाहक-आस्तरक-कल्पक-प्रसाधक-उदक-परिचारका रसदाः कुब्ज-वामन-किरात-मूक-बधिर-जड-अन्धच्-छद्मानो नट-नर्तक-गायन-वादक-वाग्-जीवन-कुशीलवाः स्त्रियश्चऽभ्यन्तरं चारं विद्युः ।। ०१.१२.०९ ।।

 तं भिक्ष्क्यः संस्थास्वप्रयेयुः ।। ०१.१२.१० ।।

 संस्थानां अन्तेवासिनः संज्ञा-लिपिभिश्चार-संचारं कुर्युः ।। ०१.१२.११ ।।

 न चान्योन्यं संस्थास्ते वा विद्युः ।। ०१.१२.१२ ।।

 भिक्षुकी-प्रतिषेधे द्वाह्स्थ-परम्परा माता-पितृ-व्यञ्जनाः शिल्प-कारिकाः कुशीलवा दास्यो वा गीत-पाठ्य-वाद्य-भाण्ड-गूढ-लेख्य-संज्ञाभिर्वा चारं निर्हरेयुः- ।। ०१.१२.१३ ।।

 दीर्घ-रोग-उन्माद-अग्नि-रस-विसर्गेण वा गूढ-निर्गमनं ।। ०१.१२.१४ ।।

 त्रयाणां एक-वाक्ये सम्प्रत्ययः ।। ०१.१२.१५ ।।

 तेषां अभीक्ष्ण-विनिपाते तूष्णीं-दण्डः प्रतिषेधः ।। ०१.१२.१६ ।।

 कण्टक-शोधन-उक्ताश्चापसर्पाः परेषु कृत-वेतना वसेयुरसम्पातिनश्चार-अर्थं ।। ०१.१२.१७ ।।

 त उभय-वेतनाः ।। ०१.१२.१८ ।।

 गृहीत-पुत्र-दारांश्च कुर्यादुभय-वेतनान् ।। ०१.१२.१९अ ब ।।

 तांश्चारि-प्रहितान्विद्यात्तेषां शौचं च तद्विधैः ।। ०१.१२.१९च्द् ।।

 एवं शत्रौ च मित्रे च मध्यमे चऽवपेच्चरान् ।। ०१.१२.२०अ ब ।।

 उदासीने च तेषां च तीर्थेष्वष्टादशस्वपि ।। ०१.१२.२०च्द् ।।

 अन्तर्-गृह-चरास्तेषां कुब्ज-वामन-पण्डकाः ।। ०१.१२.२१अ ब ।।

 शिल्पवत्यः स्त्रियो मूकाश्चित्राश्च म्लेच्छ-जातयः ।। ०१.१२.२१च्द् ।।

 दुर्गेषु वणिजः संस्था दुर्ग-अन्ते सिद्ध-तापसाः ।। ०१.१२.२२अ ब ।।

 कर्षक-उदास्थिता राष्ट्रे राष्ट्र-अन्ते व्रज-वासिनः ।। ०१.१२.२२च्द् ।।

 वने वन-चराः कार्याः श्रमण-आटविक-आदयः ।। ०१.१२.२३अ ब ।।

 पर-प्रवृत्ति-ज्ञान-अर्थाः शीघ्राश्-चार-परम्पराः ।। ०१.१२.२३च्द् ।।

 परस्य चएते बोद्धव्यास्तादृशैरेव तादृशाः ।। ०१.१२.२४अ ब ।।

 चार-संचारिणः संस्था गूढाश्चागूढ-संज्ञिताः ।। ०१.१२.२४च्द् ।।

 अकृत्यान्कृत्य-पक्षीयैर्दर्शितान्कार्य-हेतुभिः ।। ०१.१२.२५अ ब ।।

 पर-अपसर्प-ज्ञान-अर्थं मुख्यानन्तेषु वासयेत् ।। ०१.१२.२५च्द् ।।