अभिधर्मकोशकारिका/षष्ठं कोशस्थानम्

विकिस्रोतः तः
← पञ्चमं कोशस्थानम् अभिधर्मकोशकारिका
षष्ठं कोशस्थानम्
वसुबन्धु
सप्तमं कोशस्थानम् →


ओं नमो बुद्धाय ॥

क्लेशप्रहाणामाख्यातं सत्यदर्शनभावनात् ।
द्विविधो भावनामार्गो दर्शनाख्यस्त्वनास्रवः ॥ ६.१ ॥
सत्यान्युक्तानि चत्वारि दुःखं समुदयस्तथा ।
निरोधमार्ग इति एषां यथाभिसमयं क्रमः ॥ ६.२ ॥
दुःखा स्त्रिदूःखतायोगाद्यथायोगमशेषतः ।
मनापा अमनापाश्च तदन्ये चैव सास्रवाः ॥ ६.३ ॥
यत्र भिन्नेन तद्बुद्धिरन्यापोहे धिया च तत् ।
घटार्थवत्संवृतिसत्परमार्थसदन्यथा ॥ ६.४ ॥
वृत्तस्थः श्रुतचिन्तावान्भावनायां प्रयुज्यते ।
नामोभयार्थविषया श्रुतमय्यादिका धियः ॥ ६.५ ॥
व्यपकर्षद्वयवतः नासंतुष्टमहेच्छयोः ।
लब्धे भूयःस्पृहातुष्टिरलब्धेच्छा महेच्छता ॥ ६.६ ॥
विपर्यासात्तद्विपक्षौ त्रिधात्वाप्तामलौ च तौ ।
अलोभः आर्यवंशाश्च तेषां तुष्टयात्मकास्त्रयः ॥ ६.७ ॥
कर्मान्तेन त्रिभिर्वृत्तिः तृष्णोत्पादविपक्षतः ।
ममाह कारवस्त्विच्छातत्कालात्यन्तशान्तये ॥ ६.८ ॥
तत्रावतारोऽशुभया चानापानस्मृतेन च ।
अधिरागवितर्काणां शंकला सर्वारागिणाम् ॥ ६.९ ॥
आसमुद्रास्थिविस्तारसंक्षेपादादिकर्मिकः ।
पादास्थ्न आकपालार्धत्यागात्कृतजयः स्मृतः ॥ ६.१० ॥
अतिक्रान्तमनस्कारो भ्रूमध्ये चित्तधारणात् ।
अलोभो दशभूः कामदृश्यालम्बा नृजाशुभा ॥ ६.११ ॥
आनापानस्मृतिः प्रज्ञा पञ्चभूर्वायुर्गीचरा ।
कामाश्रया न बाह्यानां षड्विधा गणनादिभिः ॥ ६.१२ ॥
आनापानौ यतः कायः सत्त्वाख्यौ अनुपात्तकौ ।
नैःष्यन्दिकौ नाधरेण लक्ष्येते मनसा च तौ ॥ ६.१३ ॥
निष्प्रन्नशमथः कुर्यात्स्मृत्युपस्थानभावनाम् ।
कायविच्चित्तधर्माणां द्विलक्षणपरीक्षणात् ॥ ६.१४ ॥
प्रज्ञा श्रुतादिमयी अन्ये संसर्गालम्बनाः क्रमः ।
यथोत्पत्ति चतुष्कं तु विपर्यासविपक्षतः ॥ ६.१५ ॥
स धर्मस्मृत्युपस्थाने समस्तालम्बने स्थितः ।
आनित्यदुःखतः शून्यानात्मतस्तान्विपश्यति ॥ ६.१६ ॥
तत ऊष्मगतोत्पत्तिः तच्चतुःसत्यगोचरम् ।
षोडशाकारमूष्मभ्यो मूर्धानः तेऽपि तादृशाः ॥ ६.१७ ॥
उभयाकरणं धर्मेण अन्यैरपि तु वर्धनम् ।
तेभ्यः क्षान्तिः द्विधा तद्वत्क्षान्त्या धर्मेण वर्धनम् ॥ ६.१८ ॥
कामाप्तदुःखविषया त्वधिमात्रा क्षणं च सा ।
तथाग्रधर्माः सर्वे तु पञ्चस्कन्धाः विनाप्तिभिः ॥ ६.१९ ॥
इति निर्वेधभागीयं चतुर्धा भावनामयम् ।
अनागम्या न्तरध्यानभूमिकं द्वे त्वधोऽपि वा ॥ ६.२० ॥
कामाश्रयाणि अग्रधर्मान् द्वयाश्रयान् लभतेऽङ्गना ।
भूमित्यागात्त्यजत्यार्यस्तानि अनार्यस्तु मृत्युना ॥ ६.२१ ॥
आद्ये द्वे परिहाण्या च मौलेस्तत्रैव सत्यदृक् ।
अपूर्वाप्तिर्विहीनेषु हानी द्वे असमन्वितिः ॥ ६.२२ ॥
मूर्धलाभी न मूलच्छित्क्षान्तिलाभ्यनपायगः ।
शिष्यगोत्रा न्निवर्त्य द्वे बुद्धः स्यात्त्रीण्यपीतरः ॥ ६.२३ ॥
आबोधेः सर्वमेकत्र ध्यानान्त्ये शास्तृखड्गयोः ।
प्राक्तेभ्यो मोक्षभागीयं क्षिप्रं मोक्षस्त्रिभिर्भवैः ॥ ६.२४ ॥
श्रुतचिन्तामयं त्रीणि कर्माणि आक्षिप्यते नृषु ।
लौकिकेभ्योऽग्रधर्मेभ्यो धर्मक्षान्तिरनास्रवा ॥ ६.२५ ॥
कामदुःखे ततोऽत्रैव धर्मज्ञानं तथा पुनः ।
शेषे दुःखेऽन्वयक्षान्तिज्ञाने सत्यत्रये तथा ॥ ६.२६ ॥
इति षोडशचित्तोऽयं सत्याभिसमयः त्रिधा ।
दर्शनालम्बकार्याख्यः सोऽग्रधर्मैकभूमिकः ॥ ६.२७ ॥
क्षान्तिज्ञानान्यनन्तर्य मुक्तिमार्गा यथाक्रमम् ।
अदृष्टदृष्टेर्दृङ्ग्मार्गस्तत्र पञ्चदश क्षणाः ॥ ६.२८ ॥
मृदुतीक्ष्णेन्द्रियौ तेषु श्रद्धाधर्मानुसारिणौ ।
अहीनभावनाहेयौ फलाद्युअप्रतिपन्नकौ ॥ ६.२९ ॥
यावत्पञ्चप्रकारघ्नौ द्वीतीयेऽर्वाङ्नवक्षयात् ।
कामाद्विरक्तावूर्ध्वं वा तृतीयप्रतिपन्नकौ ॥ ६.३० ॥
षोडशे तु फलस्थौ तौ यत्र यः प्रतिपन्नकः ।
श्रद्धाधिमुक्तदृष्ट्याप्तौ मृदुतीक्ष्णेन्द्रियौ तदा ॥ ६.३१ ॥
फले फलविशिष्टस्य लाभो मार्गस्य नास्त्यतः ।
नाप्रयुक्तो विशेषाय फलस्थः प्रतिपन्नकः ॥ ६.३२ ॥
नवप्रकारा दोषा हि भूमौ भूमौ तथा गुणाः ।
मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः ॥ ६.३३ ॥
अक्षीणभावनाहेयः फलस्थः सप्तकृत्परः ।
त्रिचतुर्विधमुक्तस्तु द्वित्रिजन्मा कुलंकुलः ॥ ६.३४ ॥
आपञ्चमप्रकारघ्नो द्वितीयप्रतिपन्नकः ।
क्षीणषष्ठप्रकारस्तु सकृदागाम्यसौ पुनः ॥ ६.३५ ॥
क्षीणसप्ताष्टदोषांश एकजन्मैकवीचिकः ।
तृतीयप्रतिपन्नश्च सोऽनागामि नवक्षयात् ॥ ६.३६ ॥
सोऽन्तरोत्पन्नसंस्कारासंस्कारपरिनिर्वृतिः ।
ऊर्ध्वस्त्रोताश्च स ध्याने व्यवकीर्णोऽकनिष्ठगः ॥ ६.३७ ॥
स प्लुतोऽर्धप्लुतः सर्वच्युतश्च अन्यो भवाग्रगः ।
आरूप्यगश्चतुर्धान्यः इह निर्वापकोऽपरः ॥ ६.३८ ॥
पुनस्त्रींस्त्रिविधान् कृत्वा नव रूपोपगाः स्मृताः ।
तद्विशेषः पुनः कर्मक्लेशेन्द्रियविशेषतः ॥ ६.३९ ॥
ऊर्ध्वस्त्रोतुरभेदेन सप्त सद्गतयो मताः ।
सदसद्वृत्त्यवृत्तिभ्यां गताप्रत्यागतेश्च ताः ॥ ६.४० ॥
न परावृत्तजन्मार्यः कामे धात्वन्तरोपगः ।
स चोर्ध्वजश्च नैवाक्षसंचारपरिहाणिभाक् ॥ ६.४१ ॥
आकीर्यते चतुर्थ प्राक्निष्पत्ति क्षणमिश्रणात् ।
उपपत्तिविहारार्थ क्लेशभीरुतयापि च ॥ ६.४२ ॥
तत्पाञ्चविध्यात्पञ्चैव शुद्धावासोपपत्तयः ।
निरोधलाभ्यनागामी कायसाक्षी पुनर्मतः ॥ ६.४३ ॥
आभवाग्राष्टभागक्षिदर्हत्त्वे प्रतिपन्नकः ।
नवमस्याप्यानन्तर्यपथे वज्रोपमश्च सः ॥ ६.४४ ॥
तत्क्षयाप्त्या क्षयज्ञानमाशैक्षोऽर्हन्नसौ तदा ।
लोकोत्तरेण वैराग्यं भवाग्रातन्यतो द्विधा ॥ ६.४५ ॥
लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधा ।
लोकोत्तरेण चेत्येके त्यक्ते क्लेशासमन्वयात् ॥ ६.४६ ॥
भवाग्राधविमुक्तोर्ध्वजातवत्त्वसमन्वयः ।
अनास्रवेण वैराग्यमनागाम्येन सर्वतः ॥ ६.४७ ॥
ध्यानात्सामन्तकाद्वान्त्यो मुक्ति मार्गस्त्रिभूजये ।
नोर्ध्वं सामन्तकातार्यैरष्टाभिः स्वोर्ध्वभूजयः ॥ ६.४८ ॥
विमुक्त्यानन्तर्यपथा लौकिकास्तु यथाक्रमम् ।
शान्ताद्युदाराद्याकाराः उत्तराधरगोचराः ॥ ६.४९ ॥
यद्यकोप्यः क्षयज्ञानादनुत्पादमतिः न चेत् ।
क्षयज्ञानमशैक्षो वा दृष्टिः सर्वस्य सार्हतः ॥ ६.५० ॥
श्रामण्यममलो मार्गः संस्कृतासंस्कृतं फलम् ।
एकान्नवतिस्तानि मुक्तिमार्गाः सह क्षयैः ॥ ६.५१ ॥
चतुष्फलव्यवस्था तु पञ्चकारणसंभवात् ।
पूर्वत्यागोऽन्यमार्गाप्तिः क्षयसंकलनं फले ॥ ६.५२ ॥
ज्ञानाष्टकस्य लाभोऽथ षोडशाकारभावना ।
लौकिकाप्तं तु मिश्रत्वानास्रवाप्तिः धृतेः फलम् ॥ ६.५३ ॥
ब्राह्मण्यं ब्रह्मचक्रं च तदेव ब्रह्मवर्तनात् ।
धर्मचक्रं तु दृङ्मार्गः आशुगत्वाद्यरादिभिः ॥ ६.५४ ॥
कामे त्रयाप्तिः अन्त्यस्य त्रिषु नोर्ध्व हि दृक्पथः ।
असंवेगादिह विधा तत्र निष्ठेति चागमात् ॥ ६.५५ ॥
षडर्हन्तो मताः तेषां पञ्च श्रद्धाधिमुक्तिजाः ।
विमुक्तिः सामयिक्येषामकोप्याकोप्यधर्मणः ॥ ६.५६ ॥
अतोऽसमयमुक्तोऽसौ दृष्टिप्राप्तान्वयश्च सः ।
तद्गोत्रा आदितः केचित्केचिदुत्तापनागताः ॥ ६.५७ ॥
गोत्राच्चतुर्णां पञ्चानां फलाद्धानिः न पूर्वकात् ।
शैक्षानार्याश्च षड्गोत्राः संचारो नास्ति दर्शने ॥ ६.५८ ॥
परिहाणिस्त्रिधा ज्ञेया प्राप्ताप्राप्तोपभोगतः ।
अन्त्या शास्तुरकोप्यस्य मध्या चान्यस्य तु त्रिधा ॥ ६.५९ ॥
म्रियते न फलभ्रष्टः तदकार्य करोति न ।
विमुक्त्यानन्तर्यपथा नवाकोप्ये अतिसेवनात् ॥ ६.६० ॥
दृष्टयाप्ततायामेकैकः अनास्रवाः नृषु वर्धनम् ।
अशैक्षो नव निश्रित्य भूमीः शैक्षस्तु षट्यतः ॥ ६.६१ ॥
सविशेषं फलं त्यक्त्वा फलमाप्नोति वर्धयन् ।
द्वौ बुद्धौ श्रावकाः सप्त नवैते नवधेन्द्रियाः ॥ ६.६२ ॥
प्रयोगाक्षसमापत्तिविमुक्त्युभयतः कृताः ।
पुद्गलाः सप्त षट्त्वेते द्वौ द्वौ मार्गत्रये यतः ॥ ६.६३ ॥
निरोधलाभ्युभयतोविमुक्तः प्रज्ञयेतरः ।
समापत्तीन्द्रियफलैः पूर्णः शैक्षोऽभिधीयते ॥ ६.६४ ॥
अशैक्षपरिपूर्णत्वं द्वाभ्यां मार्गः समासतः ।
विशेषमुक्त्यानन्तर्यप्रयोगाख्य श्चतुर्विधः ॥ ६.६५ ॥
ध्यानेषु मार्गः प्रतिपत्सुखा दुःखान्यभूमिषु ।
धन्याभिज्ञा मृदुमतेः क्षिप्राभिज्ञेतरस्य तु ॥ ६.६६ ॥
अनुत्पादक्षयज्ञाने बोधिः तादनुलोम्यतः ।
सप्तत्रिंशत्तु तत्पक्ष्याः नामतो द्रव्यतो दश ॥ ६.६७ ॥
श्रद्धा वीर्यं स्मृतिः प्रज्ञा समाधिः प्रीत्युपेक्षणे ।
प्रश्रब्धिशीलसंकल्पाः प्रज्ञा हि स्मृत्युपस्थितिः ॥ ६.६८ ॥
वीर्यं सम्यक्प्रहाणाख्यमृद्धिपादाः समाधयः ।
प्रधानग्रहणं सर्वे गुणाः प्रायोगिकास्तु ते ॥ ६.६९ ॥
आदिकर्मिकनिर्वेधभागीयेषु प्रभाविताः ।
भावने दर्शने चैव सप्त वर्गा यथाक्रमम् ॥ ६.७० ॥
अनास्रवाणि बोध्यङ्गमार्गाङ्गानि द्विधेतरे ।
सकलाः प्रथमे ध्याने अनागम्ये प्रीतिवर्जिताः ॥ ६.७१ ॥
द्वितीयेऽन्यत्र संकल्पात्द्वयोस्तद्द्वयवर्जिताः ।
ध्यानान्तरे च शीलाङ्गैस्ताभ्यां च त्रिष्वरूपिषु ॥ ६.७२ ॥
कामधातौ भवाग्रे च बोधिमार्गाङ्गवर्जिताः ।
त्रिसत्यदर्शने शीलधर्मावेत्यप्रसादयोः ॥ ६.७३ ॥
लाभो मार्गाभिसमये बुद्धतत्संघयोरपि ।
धर्मः सत्यत्रयं बोधिसत्त्वप्रत्येकबुद्धयोः ॥ ६.७४ ॥
मार्गश्च द्रव्यतस्तु द्वे श्रद्धा शीलं च निर्मलाः ।
नोक्ता विमुक्तिः शैक्षाङ्गं बद्धत्वात्सा पुनर्द्विधा ॥ ६.७५ ॥
असंस्कृता क्लेशहानमधिमुक्तस्तु संस्कृता ।
साङ्गः सैव विमुक्ती द्वे ज्ञानं बोधिर्यथोदिता ॥ ६.७६ ॥
विमुच्यते जायमानसशैक्षं चित्तमावृतेः ।
निरुध्यमानो मार्गस्तु प्रजहाति तदावृतिम् ॥ ६.७७ ॥
असंस्कृतैव धात्वाख्या विरागो रागसंक्षयः ।
प्रहाणधातुरन्येषां निरोधाख्यस्तु वस्तुनः ॥ ६.७८ ॥
निर्विद्यते दुःखहेतुक्षान्तिज्ञानैः विरज्यते ।
सर्वैर्जहाति यैः एवं चतुष्कोटिकसंभवः ॥ ६.७९ ॥

अभिधर्मकोशे मार्गपुद्गलनिर्देशो नाम षष्ठं कोशस्थानं समाप्तमिति ॥