अभिधर्मकोशकारिका/पञ्चमं कोशस्थानम्

विकिस्रोतः तः
← चतुर्थं कोशस्थानम् अभिधर्मकोशकारिका
पञ्चमं कोशस्थानम्
वसुबन्धु
षष्ठं कोशस्थानम् →

ओं नमो बुद्धाय

मूलं भवस्यानुशयाः षड्रागः प्रतिघस्तथा ।
मानोऽविद्या च दृष्टिश्च विचिकित्सा च ते पुनः ॥ ५.१ ॥
षड्रागभेदात्सप्तोक्ताः भवरागो द्विधातुजः ।
अन्तर्मुखत्वात्तन्मोक्षसंज्ञाव्यावृत्तये कृतः ॥ ५.२ ॥
दृष्टयः पञ्च सत्कायमिथ्यान्तग्रहदृष्टयः ।
दृष्टिशीलव्रतपरामर्शाविति पुनर्दशः ॥ ५.३ ॥
दशैते सप्तासप्ताष्टौ त्रिद्विदृष्टिविवर्जिताः ।
यथाक्रमं प्रहीयन्ते कामे दुःखादिदर्शनैः ॥ ५.४ ॥
चत्वारो भावनाहेयाः त एवाप्रतिघाः पुनः ।
रूपधातौ तथारूप्ये इत्यष्टानवतिर्मताः ॥ ५.५ ॥
भवाग्रजाः क्षान्तिवध्य दृग्घेया एव शेषजाः ।
दृग्भावनाभ्यामक्षान्तिवध्या भावनयैव तु ॥ ५.६ ॥
आत्मात्मीयध्रुवोच्छेदनास्तिहीना ग्रदॄष्टयः ।
अहेत्वमार्गे तद्दृष्टिरेतास्ताः पञ्च दृष्टयः ॥ ५.७ ॥
ईश्वरादिषु नित्यात्मविपर्यासात्प्रवर्तते ।
कारणाभिनिवेशोऽतो दूःखदृग्घेय एव सः ॥ ५.८ ॥
दृष्टित्रयाद्विपर्यासचतुष्कं विपरीततः ।
नितीरणात्समारोपात्संज्ञाचित्ते तु तद्वशात् ॥ ५.९ ॥
सप्त मानाः नवविधास्त्रिभ्यः दृग्भावनाक्षयाः ।
वधादिपर्यवस्थानं हेयं भावनया तथा ॥ ५.१० ॥
विभवेच्छा न चार्यस्य संभवन्ति विधादयः ।
नास्मिता दृष्टिपुष्टत्वात्कौकृत्यं नापि चाशुभम् ॥ ५.११ ॥
सर्वत्रगा दुःखहेतुदृग्घेया दृष्टयस्तथा ।
विमतिः सह ताभिश्च याविद्यावेणिकी च या ॥ ५.१२ ॥
नवोर्ध्वालम्बना एषां दृष्टिद्वयविवर्जिताः ।
प्राप्तिवर्ज्याः सहभुवो येऽप्येभिस्तेऽपि सर्वगाः ॥ ५.१३ ॥
मिथ्यादृग्विमती ताभ्यां युक्ताविद्याथ केवला ।
निरोधमार्गदृग्घेयाः षडनास्रवगोचराः ॥ ५.१४ ॥
स्वभूम्युपरमो मार्गः षड्भूमिनवभूमिकः ।
तद्गोचराणां विषयो मार्गो ह्यन्योऽन्यहेतुकः ॥ ५.१५ ॥
न रागस्तस्य वर्ज्यत्वात्न द्वेषोऽनपकारतः ।
न मानो न परामर्शौ शान्तशुद्ध्यग्रभावतः ॥ ५.१६ ॥
सर्वत्रगा अनुशयाः सकलामनुशेरते ।
स्वभूमिमालम्बनतः स्वनिकायमसर्वगाः ॥ ५.१७ ॥
नानास्रवोर्ध्वविषयाः अस्वीकाराद्विपक्षतः ।
येन यः संप्रयुक्तस्तु स तस्मिन् संप्रयोगतः ॥ ५.१८ ॥
ऊर्ध्वमव्याकृताः सर्वे कामे सत्कायदर्शनम् ।
अन्तग्राहः सहाभ्यां च मोहः शेषास्त्विहाशुभाः ॥ ५.१९ ॥
कामेऽकुशलमूलानि रागप्रतिघमूढयः ।
त्रीण्यकुशलमूलानि तृष्णाविद्या मतिश्च सा ॥ ५.२० ॥
द्विधोर्ध्ववृत्तेर्नातोऽन्यौ चत्वार्येवेति बाह्यकाः ।
तृष्णादृङ्मानमोहास्ते ध्यायित्रित्वादविद्यया ॥ ५.२१ ॥
एकांशतो व्याकरणं विभज्य परिपृच्छ्य च ।
स्थाप्यं च मरणोत्पत्ति विशिष्टात्मान्यतादिवत् ॥ ५.२२ ॥
रागप्रतिघमानैः स्यदतीतप्रत्युपस्थितैः ।
यत्रोत्पन्नाप्रहीणास्ते तस्मिन् वस्तुनि संयुतः ॥ ५.२३ ॥
सर्वत्रानागतैरेभिर्मानसैः स्वाध्विके परैः ।
अजैः सर्वत्र शेषैस्तु सर्वैः सर्वत्र संयुतः ॥ ५.२४ ॥
सर्वकालास्तिता उक्तत्वात्द्वयात्सद्विषयात्फलात् ।
तदस्तिवादात्सर्वास्तिवादा इष्टाः चतुर्विधाः ॥ ५.२५ ॥
ते भावलक्षणावस्थान्यथान्यथिकसंज्ञिताः ।
तृतीयः शोभनः अध्वानः कारित्रेण व्यवस्थिताः ॥ ५.२६ ॥
किं विघ्नं तत्कथं नान्यतध्वायोगः तथा सतः ।
अजातनष्टता केन गम्भीरा खलु धर्मता ॥ ५.२७ ॥
प्रहीणे दुःखदृग्घेये संयुक्तः शेषसर्वगैः ।
प्राक्प्रहीणे प्रकरे च शेषैस्तद्विषयैर्मलैः ॥ ५.२८ ॥
दुःखहेतुदृगभ्यासप्रहेयाः कामधातुजाः ।
स्वकत्रयैकरूपाप्तामलविज्ञानगोचराः ॥ ५.२९ ॥
स्वकाधरत्रयोर्ध्वैकामलानां रूपधातुजाः ।
आरूप्यजास्त्रिधात्वात्पत्रयानास्रवगोचराः ॥ ५.३० ॥
निरोधमार्गदृग्घेयाः सर्वे स्वाधिकगोचराः ।
अनास्रवास्त्रिधात्वन्त्यत्रयानास्रवगोचराः ॥ ५.३१ ॥
द्विधा सानुशयं क्लिष्टमक्लिष्टमनुशायकैः ।
मोहाकाङ्क्षा ततो मिथ्यादृष्टिः सत्कायदृक्ततः ॥ ५.३२ ॥
ततोऽन्तग्रहणं तस्माच्छीलामर्शः ततो दृशः ।
रागः स्वदृष्टौ मानश्च द्वेषोऽन्यत्र इत्यनुक्रमः ॥ ५.३३ ॥
अप्रहीणादनुशयाद्विषयात्प्रत्युपस्थितात् ।
अयोनिशो मनस्कारात्क्लेशः संपूर्णकारणः ॥ ५.३४ ॥
कामे सपर्यवस्थानाः क्लेशाः कामस्रवो विना ।
मोहेन अनुशया एव रूपारूप्ये भवास्रवः ॥ ५.३५ ॥
अव्याकृतान्तर्मुखा हि ते समाहितभूमिकाः ।
अत एकीकृताः मूलमविद्येत्यास्रवः पृथक् ॥ ५.३६ ॥
तथौघयोगा दृष्टीनां पृथग्भावस्तु पाटवात् ।
नास्रवेष्वसहायानां न किलास्यानुकूलता ॥ ५.३७ ॥
यथोक्ता एव साविद्या द्विधा दृष्टिविवेचनात् ।
उपादानानि अविद्या तु ग्राहिका ने ति मिश्रिता ॥ ५.३८ ॥
अणवोऽनुगताश्चैते द्विधा चाप्यनुशेरते ।
अनुबध्नन्ति यस्माच्च तस्मादनुशयाः स्मृताः ॥ ५.३९ ॥
आसयन्त्यास्रवन्त्येते हरन्ति श्लेषयन्त्यथ ।
उपगृह्णन्ति चेत्येषामास्रवादिनिरुक्तयः ॥ ५.४० ॥
संयोजनादिभेदेन पुनस्ते पञ्चधोदिताः ।
द्रव्यामर्शन सामान्यद्दृष्टी संयोजनान्तरम् ॥ ५.४१ ॥
एकान्ताकुशलं यस्मात्स्वतन्त्रं चोभयं यतः ।
ईर्ष्यामात्सर्यमेषूक्तं पृथक्संयोजनद्वयम् ॥ ५.४२ ॥
पञ्चधावरभागीयं द्वाभ्यां कामानतिक्रमः ।
त्रिभिस्तु पुनरावृत्तिः मुखमूलग्रहात्त्रयम् ॥ ५.४३ ॥
अगन्तुकामतामार्गविभ्रमो मार्गसंशयः ।
इत्यन्तराया मोक्षस्य गमनेऽतस्त्रिदेशना ॥ ५.४४ ॥
पञ्चधैवोर्ध्वभागीयं द्वौ रागौ रूप्यरूपिजौ ।
औद्धत्यमानमोहाश्च विद्वशाद्बन्धनत्रयम् ॥ ५.४५ ॥
येऽप्यन्ये चैतसाः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः ।
क्लेशेभ्यस्तेऽप्युपक्लेशास्ते तु न क्लेशसंज्ञिताः ॥ ५.४६ ॥
आह्रीक्यमनपत्रप्यमीर्ष्यामात्सर्यमुद्धवः ।
कौकृत्यं स्त्यानमिद्धं च पर्यवस्थानमष्टधा ॥ ५.४७ ॥
क्रोधम्रक्षौ च रागोत्था आह्रीक्यौद्धत्यमत्सराः ।
म्रक्षे विवादः अविद्यातः स्त्यानमिद्धानपत्रपाः ॥ ५.४८ ॥
कौकृत्यं विचिकित्सातः कोधेर्ष्ये प्रतिघान्वये ।
अन्ये च षट्क्लेशमलाः माया शाठ्यं मदस्तथा ॥ ५.४९ ॥
प्रदाश उपनाहश्च विहिंसा चेति रागजौ ।
मायामदौ प्रतिघजे उपनाहविहिंसने ॥ ५.५० ॥
दृष्ट्यामर्शात्प्रदाशस्तु शाठ्यं दृष्टिसमुत्थितम् ।
तत्राह्रीक्यानपत्राप्यस्त्यानामिद्धोद्धवा द्विधा ॥ ५.५१ ॥
तदन्ये भावनाहेयाः स्वतन्त्राश्च तथा मलाः ।
कामेऽशुभाः त्रयो द्विधा परेणाव्याकृतास्ततः ॥ ५.५२ ॥
माया शाठ्यं च कामाद्यध्यानयोः ब्रह्मवञ्चनात् ।
स्त्यानौद्धत्यमदा धातुत्रये अन्ये कामधातुजाः ॥ ५.५३ ॥
समानसिद्धा दृग्घेया मनोविज्ञानभूमिकाः ।
उपक्लेशाः स्वतन्त्राश्च षड्विज्ञानाश्रयाः परे ॥ ५.५४ ॥
सुखाभ्यां संप्रयुक्तो हि रागः द्वेषो विपर्ययात् ।
मोहः सर्वैः असद्दृष्टिर्मनोदुःखसुखेन तु ॥ ५.५५ ॥
दौर्मनस्येन काङ्क्षा अन्ये सौमनस्येन कामजाः ।
सर्वेऽप्युपेक्षया स्वैः स्वैर्यथाभूम्यूर्ध्वभूमिकाः ॥ ५.५६ ॥
दौर्मनस्येन कौकृत्यमीर्ष्या क्रोधो विहिंसनम् ।
उपनाहः प्रदाशश्च मात्सर्यं तु विपर्ययात् ॥ ५.५७ ॥
माया शाठ्यमथो म्रक्षो मिद्धं चोभयथा मदः ।
सुखाभ्यां सर्वगोपेक्षा चत्वार्यन्यानि पञ्चभिः ॥ ५.५८ ॥
कामे निवरणानि एकविपक्षाहारकृत्यतः ।
द्वयकेता पञ्चता स्कन्धविघातविचिकित्सनात् ॥ ५.५९ ॥
आलम्बनपरिज्ञानात्तदालम्बनसंक्षयात् ।
आलम्बनप्रहाणाच्च प्रतिपक्षोदयात्क्षयः ॥ ५.६० ॥
प्रहाणाधारभूतत्त्व दूषणाख्यश्चतुर्विधः ।
प्रतिपक्षः प्रहातव्यः क्लेश आलम्बनात्मतः ॥ ५.६१ ॥
वैलक्षण्याद्विपक्षत्वाद्देशविच्छेदकालतः ।
भूतशीलप्रदेशाध्वद्वयानामिव दूरता ॥ ५.६२ ॥
सकृत्क्षयः विसंयोगलाभस्तेषां पुनः पूनः ।
प्रतिपक्षोदयफलप्राप्तीन्द्रियविवृद्धिषु ॥ ५.६३ ॥
परिज्ञा नव कामाद्यप्रकारद्वयसंक्षयः ।
एका द्वयोः क्षये द्वे ते तथोर्ध्वं तिस्र एव ताः ॥ ५.६४ ॥
अन्या अवरभागीयरूपसर्वास्रवक्षयाः ।
तिस्रः परिज्ञाः षट्क्षान्तिफलं ज्ञानस्य शेषिताः ॥ ५.६५ ॥
अनागम्यफलं सर्वा ध्यानानां पञ्च वाथवा ।
अष्टौ सामन्तकस्यैका मौलारूप्यत्रयस्य च ॥ ५.६६ ॥
आर्यमार्गस्य सर्वाः द्वे लौकिकस्य अन्वयस्य च ।
धर्मज्ञानस्य तिस्रस्तु षट्तत्पक्षस्य पञ्च च ॥ ५.६७ ॥
अनास्रववियोगाप्तेर्भवाग्रविकलीकृतेः ।
हेतुद्वयसमुद्घातात्परिज्ञा धात्वतिक्रमात् ॥ ५.६८ ॥
नैकया पञ्चभिर्यावद्दर्शनस्थः समन्वितः ।
भावनास्थः पुनः षडिभरेकया वा द्वयेन वा ॥ ५.६९ ॥
तासां संकलनं धातुवैराग्यफललाभतः ।
एकां द्वे पञ्च षट्कश्चिज्जहात्याप्नोति पञ्च न ॥ ५.७० ॥
समाप्तः परिज्ञाप्रसङ्गः ॥


अभिधर्मकोशेऽनुशयनिर्द्देशो नाम पञ्चमं कोशस्थानं समाप्तमिति ॥

श्रीलामावाकस्य यदत्र पुण्यम् ।