अभिधर्मकोशकारिका/सप्तमं कोशस्थानम्

विकिस्रोतः तः
← षष्ठं कोशस्थानम् अभिधर्मकोशकारिका
सप्तमं कोशस्थानम्
वसुबन्धु
अष्टमं कोशस्थानम् →

नमो बुद्धाय ॥

नामला क्षान्तयो ज्ञानं क्षयानुत्पादधीर्न दक् ।
तदन्योभयथार्या धीः अन्या ज्ञानं दृशश्च षट् ॥ ७.१ ॥
सास्रवानास्रवं ज्ञानमाद्यं संवृतिज्ञापकम् ।
अनास्रवं द्विधा धर्मज्ञानमन्वयमेव च ॥ ७.२ ॥
सांवृतं सर्वविषयं कामदुःखादिगोचरम् ।
धर्माख्यमन्वयज्ञानं तूर्ध्वदुःखादिगोचरम् ॥ ७.३ ॥
ते एव सत्यभेदेन चत्वारि एते चतुर्विधे ।
अनुत्पादक्षयज्ञाने ते पुनः प्रथमोदिते ॥ ७.४ ॥
दुःखहेत्वन्वयज्ञाने चतुर्भ्यः परचित्तवित् ।
भूम्यक्षपुद्गलोत्क्रान्तं नष्टाजातं न वेत्ति तत् ॥ ७.५ ॥
त धर्मान्वयधीपक्ष्यमन्योऽन्यं दर्शनक्षणौ ।
श्रावको वेत्ति खङ्गस्त्रीन् सर्वान्बुद्धोऽप्रयोगतः ॥ ७.६ ॥
क्षयज्ञानं हि सत्येषु परिज्ञातादिनिश्चयः ।
न परिज्ञेयमित्यादिरनुत्पादमतिर्मता ॥ ७.७ ॥
स्वभावप्रतिपक्षाभ्यामाकाराकारगोचरात् ।
प्रयोगकृतकृत्यत्वहेतूपचयतो दश ॥ ७.८ ॥
धर्मज्ञाननिरोधे यन्मार्गे वा भावनापथे ।
त्रिधातुप्रतिपक्षस्तत्कामधातोऽस्तु नान्वयम् ॥ ७.९ ॥
धर्मज्ञानान्वयज्ञानं षोडशाकारमन्यथा ।
तथा च सांवृतं स्वैः स्वैः सत्याकारैश्चतुष्टयम् ॥ ७.१० ॥
तथा परमनोज्ञानं निर्मलं समलं पुनः ।
ज्ञेयस्वलक्षणाकारमेकैकद्रव्यगोचरम् ॥ ७.११ ॥
शेषे चतुर्दशाकारे शून्यानात्मविवर्जिते ।
नामलः षोडशभ्योऽन्य आकारः अन्येऽस्ति शास्त्रतः ॥ ७.१२ ॥
द्रव्यतः षोडशाकाराः प्रज्ञाकारः तया सह ।
आकारयन्ति सालम्बाः सर्वमाकार्यते तु सत् ॥ ७.१३ ॥
त्रिधाद्यं कुशलान्यन्यानि आद्यं सर्वासु भूमिषु ।
धर्माख्यं षट्सु नवसु त्वन्वयाख्यं तथैव षट् ॥ ७.१४ ॥
ध्यानेष्वन्यमनोज्ञानं कामरूपाश्रयं च तत् ।
कामाश्रयं तु धर्माख्यमन्यत्त्रैधातुकाश्रयम् ॥ ७.१५ ॥
स्मृत्युपस्थानमेकं धीर्निरोधे परचित्तधीः ।
त्रीणि चत्वारि शेषाणि धर्मधीगोचरो नव ॥ ७.१६ ॥
नव मार्गान्वयधियोः दुःखहेतुधियोर्द्वयम् ।
चतुर्णां दश नैकस्य योज्या धर्माः पुनर्दश ॥ ७.१७ ॥
त्रैधातुकामला धर्मा अकृताश्च द्विधा द्विधा ।
सांवृतं स्वकलापान्यदेकं विद्यादनात्मतः ॥ ७.१८ ॥
एकज्ञानान्वितो रागी प्रथमेऽनास्रवक्षणे ।
द्वितीये त्रिभिः ऊर्ध्वस्तु चतुर्ष्वेकैकवृद्धिमान् ॥ ७.१९ ॥
यथोत्पन्नानि भाव्यन्ते क्षान्तिज्ञानानि दर्शने ।
अनागतानि तत्रैव सांवृतं चान्वयत्रये ॥ ७.२० ॥
अतोऽभिसमयान्त्याख्यं तदानुत्पत्तिधर्मकम् ।
स्वाधोभूमि निरोधेऽन्त्यं स्वसत्याकारं यात्निकम् ॥ ७.२१ ॥
षोडशे षट्सरागस्य वीतरागस्य सप्त तु ।
सरागभावना मार्गे तदूर्ध्वं सप्तभावना ॥ ७.२२ ॥
सप्तभूमिजयाभिज्ञाकोप्याप्त्याकीर्णभाविते
आनन्तर्यपथेषूर्ध्वं मुक्तिमार्गाष्टकेऽपि च ॥ ७.२३ ॥
शैक्षोत्तापनमुक्तौ वा षट्सप्तज्ञानभावना ।
आनन्तर्यपथे षण्णां भवाग्रविजये तथा ॥ ७.२४ ॥
नवानां तु क्षयज्ञाने अकोप्यस्य दश भावना ।
तत्संचरेऽन्त्यमुक्तौ च प्रोक्तशेषेऽष्टभावना ॥ ७.२५ ॥
यद्वैराग्याय यल्लाभस्तत्र चाधश्च भाव्यते ।
सास्रवाश्च क्षयज्ञाने लब्धपूर्वं न भाव्यते ॥ ७.२६ ॥
प्रतिलम्भनिषेवाख्ये शुभसंस्कृतभावने ।
प्रतिपक्षविनिर्धावभावने सास्रवस्य तु ॥ ७.२७ ॥
अष्टादशावेणिकास्तु बुद्धधर्मा बलादयः ।
स्थानास्थाने दश ज्ञानानि अष्टौ कर्मफले नव ॥ ७.२८ ॥
ध्यानाद्यक्षाधिमोक्षेषु धातौ च प्रतिपत्सु तु ।
दश वा संवृतिज्ञानं द्वयोः षट्दश वा क्षये ॥ ७.२९ ॥
प्राङिनविसच्युतोत्पादबलध्यानेषु शेषितम् ।
सर्वभूमिषु केनास्य बलमव्याहतं यतः ॥ ७.३० ॥
नारायणबलं काये संधिष्वन्ये दशाधिकम् ।
हस्त्यादिसप्तकबलं स्प्रष्टव्यायतनं च तत् ॥ ७.३१ ॥
वैशारद्यं चतुर्धा तु यथाद्यदशमे बले ।
द्वितीयसप्तमे चैव स्मृतिप्रज्ञात्मकं त्रयम् ॥ ७.३२ ॥
महाकृपा संवृतिधीः संभाराकारगोचरैः ।
समत्वादाधिमात्र्याच्च नानाकरणमष्टधा ॥ ७.३३ ॥
संभारधर्मकायाभ्यां जगतश्चार्थचर्यया ।
समता सर्वबुद्धानां नायुर्जातिप्रमाणतः ॥ ७.३४ ॥
शिष्यसाधारणा अन्ये धर्माः केचित्पृथग्जनैः ।
अरणाप्रणिधिज्ञानप्रतिसंविद्गुणादयः ॥ ७.३५ ॥
संवृतिज्ञानमरणा ध्यानेऽन्त्ये अकोप्यधर्मणः ।
नृजा अनुत्पन्नकामाप्तसवस्तुक्लेशगोचराः ॥ ७.३६ ॥
तथैव प्रणिधिज्ञानं सर्वालम्बं तु तत्तथा ।
धर्मार्थयोर्निरुक्तौ च प्रतिभाने च संविदः ॥ ७.३७ ॥
तिस्रो नामाथवाग्ज्ञानमविवर्त्यं यथाक्रमम् ।
चतुर्थीयुक्तमुक्ताभिलापमार्गवशित्वयोः ॥ ७.३८ ॥
वाङ्मार्गालम्बना चासौ नव ज्ञानानि सर्वभूः ।
दश षड्वार्थसंवित्सा सर्वत्र अन्ये तु सांवृतम् ॥ ७.३९ ॥
कामध्यानेषु धर्मे वित्वाचि प्रथमकामयोः ।
विकलाभिर्न तल्लाभी षडेते प्रान्तकोटिकाः ॥ ७.४० ॥
तत्षड्विधं सर्वभूम्यनुलोमितम् ।
वृद्धिकाष्ठागतं तच्च बुद्धान्यस्य प्रयोगजाः ॥ ७.४१ ॥
ऋद्धिश्रोत्रमनःपूर्वजन्मच्युत्युदयक्षये ।
ज्ञात साक्षीक्रियाभिज्ञा षड्विधा मुक्तिमार्गधीः ॥ ७.४२ ॥
चतस्रः संवृतिज्ञानं चेतसि ज्ञानपञ्चकम् ।
क्षयाभिज्ञा बलं यद्वत्पञ्च ध्यानचतुष्टये ॥ ७.४३ ॥
स्वाधोभूविषयाः लभ्या उचितास्तु विरागतः ।
तृतीया त्रीप्युपस्थानानि आद्यं श्रोत्रद्धिर्चक्षुषि ॥ ७.४४ ॥
अव्याकृते श्रोत्रचक्षुरभिज्ञे इतराः शुभाः ।
तिस्रो विद्याः अविद्यायाः पूर्वान्तादौ निवर्त्तनात् ॥ ७.४५ ॥
अशैक्ष्यन्त्या तदाख्ये द्वे तत्संतानमुद्भवात् ।
इष्टे शैक्षस्य नोक्ते तु विद्ये साविद्यसंततेः ॥ ७.४६ ॥
आद्या तृतीया षष्ठी च प्रातिहार्याणि शासनम् ।
अग्य्रमव्यभिचारित्वाद्धितेष्टफलयोजनात् ॥ ७.४७ ॥
ऋद्धिः समाधिः गमनं निर्माणं च गतिस्त्रिधा ।
शास्तुर्मनोजवा अन्येषां वाहिन्यप्याधिमोक्षिकी ॥ ७.४८ ॥
कामाप्तं निर्मितं बाह्यं चतुरायतनं द्विधा ।
रूपाप्तं द्वे तु निर्माणचित्तैस्तानि चतुर्दश ॥ ७.४९ ॥
यथाक्रमं ध्यानफलं द्वे यावत्पञ्च नोर्ध्वजम् ।
तल्लाभो ध्यानवत्शुद्धात्तत्स्वतश्च ततोऽपि ते ॥ ७.५० ॥
स्वभूमिकेन निर्माणं भाषणं त्वधरेण च ।
निर्मात्रैव सहाशास्तुः अधिष्ठायान्यवर्त्तनात् ॥ ७.५१ ॥
मृतस्याप्यस्त्यधिष्ठानं नास्थिरस्य अपरे तु न ।
आदावेकमनेकेन जितायां तु विपर्ययात् ॥ ७.५२ ॥
अव्याकृतं भावनाजं त्रिविधं तूपपत्तिजम् ।
ऋद्धिर्मन्त्रौषधाभ्यां च कर्मजा चेति पञ्चधा ॥ ७.५३ ॥
दिव्यश्रोत्राक्षिणी रूपप्रसादौ ध्यानभूमिकौ ।
सभागाविकले नित्यं दूरसूक्ष्मादिगोचरे ॥ ७.५४ ॥
दुरस्थमावृतं सूक्ष्मं सर्वतश्च न पश्यति ।
मांसचक्षुर्यतो रूपमतो दिव्यं दृगिष्यते ॥
द्वित्रिसाहस्रकासंख्यदृशोऽर्हत्खड्गदैशिकाः ।
अन्यदप्युपपत्त्याप्तं तद्दृश्यो नान्तरीभवः ॥ ७.५५ ॥
चेतोज्ञानं तु तत्त्रेधा तर्कविद्याकृतं च यत् ।
जानते नारका आदौ नृणां नोत्पत्तिलभिकम् ॥ ७.५६ ॥

अभिधर्मकोशे ज्ञाननिर्देशो नाम सप्तमं कोशस्थानम् ॥