अनिरुद्धसंहिता/अध्यायः ३२

विकिस्रोतः तः
← अध्यायः ३१ अनिरुद्धसंहिता
अध्यायः ३२
[[लेखकः :|]]
अध्यायः ३३ →
अनिरुद्धसंहितायाः अध्यायाः

अथ द्वात्रिंशोऽध्यायः
श्रीभगवान्--
बलिपीठप्रतिष्ठा च वक्ष्यतेऽद्य महामुने।
प्रासादं गर्भगेहं च प्रतिमापीठमेव च।। 1 ।।
शरीरमेव देवस्य स्थितमेव चतुष्टयम्।
द्वारावरणदेवानां बलिपीठान्तमेव हि।। 2 ।।
शिलालोहादिभिः क्लृप्तैः छायामूर्तिः प्रतिष्ठिता।
तत्तन्मन्त्रेण मन्त्रज्ञः प्रतिष्ठायां विशेषतः।। 3 ।।
देवस्याङ्गानुरूपस्य परिवारगणस्य च।
शयनासनयानानि स्थानादीनि विशेषतः।। 4 ।।
सर्वसामान्यसंयुक्तं प्रतिष्ठायां विधीयते।
प्रासादेष्वनुरूपेण अग्रतश्च विभोस्तथा।। 5 ।।
यथावकाशं वामे वा दक्षिणे वाथ पश्चिमे।
मण्डपं कल्पयित्वा तु षोडशस्तंभसंयुतम्।। 6 ।।
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम्।
द्वारकुम्भोपसंयुक्तं दर्भमालापरिष्कृतम्।। 7 ।।
मध्ये नवपदं वेदि मेकहस्तोच्छ्रिताननम्।
परितश्च चतुर्दिक्षु चतुष्कुण्डं प्रकल्पयेत्।। 8 ।।
अश्रं चापं तथा वृत्तं पद्मं पूर्वादितः क्रमात्।
एककुण्डमथो वापि चतुरश्रं तु पूर्वके।। 9 ।।
मण्डपं कारयित्वा तु प्रतिष्ठोक्तविधानतः।
प्रतिष्ठादिवसात्पूर्वं अङ्कुरार्पण माचरेत्।। 10 ।।
तृतीयेऽहनि वा कुर्यात् कर्मारम्भदिनं प्रति।
सद्यश्चेत्तण्डुलैः पुष्पैः बीजैर्वा सांकुरै स्तथा।। 11 ।।
प्रतिष्ठादिवसात्पूर्वं जलवासं प्रकल्पयेत्।
दर्पणे कूर्चसंयुक्तं कुम्भेष्ववाद्य आचरेत्।। 12 ।।
जलद्रोण्यां कटाहे वा समुद्धृत्य माहाजलम्।
एकरात्रमथो वापि अहोरात्र मथापि वा।। 13 ।।
घटिकात्रयसंयुक्तं जलमध्येऽधिवासयेत्।
जलवासबिधिञ्चैव प्रतिष्ठाशास्त्रचोदितम्।। 14 ।।
स्नपनं कल्पयित्वा तु एकाशीतिक्रमेण तु।
नयनोत्मीलनं कृत्वा मृदालेपं ततः क्रमात्।। 15 ।।
शयनं कल्पयित्वा तु कूर्चे देवेन संस्मरेत्।
वेदिमध्ये विनिक्षिप्य शालिं तत्र विनिक्षिपेत्।। 16 ।।
भारद्वयसमायुक्तं तदर्धं तण्डुलं तिलम्।
तन्मध्ये स्थापयेत् कुम्भं करकं परिकुम्भकम्।। 17 ।।
अष्टमङ्गलसंयुक्तं पालिकाभि रलंकृतम्।
बलिपीठं समासाद्य प्रपां चैव प्रकल्पयेत्।। 18 ।।
शिल्पिभि र्निर्मितं पीठं शास्त्रदृष्टेन वर्त्मना।
शोधिते बलिपीठे तु क्षालयेत् शुद्धवारिणा।। 19 ।।
प्रज्वालिते र्दर्भपुञ्जैः पर्यग्निकरणे कृते।
पञ्चगव्येन संप्रोक्ष्य स्नापयेन्नवकेन तु।। 20 ।।
वाससा परिवेष्ट्याथ अर्चयेत्तु यथाक्रमम्।
द्वारयागं ततः कुर्यात् मण्डलं परितः क्रमात्।। 21 ।।
वेदिकापश्चिमे भागे आसने तु समाविशेत्।
प्रणायामं ततः कृत्वा मन्त्रन्यासं समाचरेत्।। 22 ।।
अर्घ्यादिकल्पनं कुर्यात् प्रोक्षयेद्वेदिकां तथा।
मूलबेरे समावाह्य विष्णुपार्षददेवतान्।। 23 ।।
कुम्भमध्ये समावाह्य सकलीकृत्यावयेत्।
विष्णुपार्षदमन्त्रस्य न्यासं कृत्वा विशेषतः।। 24 ।।
अर्चयित्वा यथान्यायं इन्द्रादीन् परितो न्यसेत्।
कुण्डपार्श्वं समासाद्य होमकर्म समाचरेत्।। 25 ।।
उल्लेखनादि संस्कारं पूर्ववत्क्रमयोगतः।
समिदाज्यचरूणां तु विष्णुपार्षदमन्त्रतः।। 26 ।।
प्रत्येकं शतमष्टौ च प्रायश्तित्ताहुतिं चरेत्।
घृतेन मधुना दध्ना षायसेन यथाक्रमम्।। 27 ।।
चतुर्दिक्षु ततो हुत्वा समिदादि यथाक्रमम्।
अश्वत्थोदुम्बरप्लक्षन्यग्रोधांशअच यथाक्रमम्।। 28 ।।
उक्ताभावे च सर्वत्र पालाशसमिध स्तथा।
विष्णुपार्षदमन्त्रेण चतुष्कुण्डे यथाक्रमम्।। 29 ।।
प्राच्यां कुण्डे तु जुहुयात् तत्वहोमं समाचरेत्।
हविर्निवेदयेत् पश्चात् बलिदानं समाचरेत्।। 30 ।।
मण्डपादिबहिर्वासात् बलिपीठान्तमेव च
भोजयेत् ब्राह्मणानां च द्वादशाष्टौ यथाबलम्।। 31 ।।
मण्डपे शाययित्वा तु नृत्तवाद्यसमन्वितम्।
प्रभाते सम्यगुत्थाय स्नात्वा जप्त्वा यथाविधि।। 32 ।।
नित्यपूजां समारभ्य मण्डपे कुम्भमर्चयेत्।
हविर्निवेदयेत् पश्चात् होमकर्म समाचरेत्।। 33 ।।
समिदाज्यचरूणां तु प्रत्येकं षोडशाहुतीः
पूर्णाहुतिं ततो हुत्वा पञ्चोपनिषदैः क्रमात्।। 34 ।।
बलिं च सर्वतो दद्यात् तोरणोद्वासनं चरेत्।
द्वारकुम्भं समादाय परिकुम्भे नियोजयेत्।। 35 ।।
मुहूर्ते शोभने प्राप्ते आचार्यो ब्राह्मणै स्सह।
स्थापितं कुम्भमादाय प्रादक्षिण्येन मन्दिरम्।। 36 ।।
नृत्तगीतादिसकलवाद्यघोषेण घोषयेत्।
पीठपार्श्वं समासाद्य पुण्याहं तत्र कारयेत्।। 37 ।।
अर्चयेत् गन्धपुष्पाद्यैः बलिपीठे यथाक्रमम्।
कूर्चेन ततोयमादाय प्रोक्षयेत् पीठमूर्धनि।। 38 ।।
विष्णुपारिषदीशस्य भावेद्बलिपीठके।
परिकुम्भने संप्रोक्ष्य अष्टमङ्गलदर्शनम्।। 39 ।।
हविर्निवेदयेत् पश्चात् षडङ्गन्यसमाचरेत्।
बलिं च सर्वतो दद्यात् बलिपीठे निवेशयेत्।। 40 ।।
विष्णुपारिषदीशस्य बलिपीठे विभावयेत्।
देवेशस्येशभूतस्य विष्णुपारिषदीशकम्।।41 ।।
आचार्यं पूजयेत् पश्चात् ऋत्विजामपि दक्षिणाम्?
इति संक्षेपतः प्रोक्ता प्रतिष्ठा बलिपीठके।। 42 ।।
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
बलिपीठप्रतिष्ठापनविधिर्नाम द्वात्रिंशोऽध्यायः


************-----------------