अनिरुद्धसंहिता/अध्यायः ११

विकिस्रोतः तः
← अध्यायः १० अनिरुद्धसंहिता
अध्यायः ११
[[लेखकः :|]]
अध्यायः १२ →
अनिरुद्धसंहितायाः अध्यायाः

अथ एकादशोऽध्यायः
श्रीभगवान्--
ग्रामविन्यासकं वक्ष्ये अवधारय सांप्रतम्।
पुण्यक्षेत्रे नदीतीरे पर्वताग्रे त्रिकेपि वा।। 1 ।।
देवालयार्थं वा कुर्यात् ग्रामार्थं देवतालयम्।
ग्रामात्पूर्वं स्वतन्त्रं स्यात् परतन्त्रं तु पश्चिमम्।। 2 ।।
एकविंशायनां वीथीं क्रोशमात्रं तु विस्तृतम्।
ओतं प्रोतं तथा कुर्यात् ग्रामश्चैवोत्तमो भवेत्।। 3 ।।
तदर्धं मध्यमं प्रोक्तं तदर्धमधमं भवेत्।
अयुग्मवीथिकायुक्तं वीथिद्वयमथापि वा।। 4 ।।
सप्तपञ्चत्रयं वापि ओतप्लोत क्रमेण तु।
कृत्वा एतत्क्रमेणैव कारयेद्ग्रामवर्धनम्।। 5 ।।
ब्राह्मन्तु मध्यमं भागं दैविकं तदनन्तरम्।
मानुषं तु तृतीयं स्यात् पैशायं वै चतुर्थकम्।। 6 ।।
पैशाचे देवतावासं ब्राह्मे वै विष्णुमन्दिरम्।
बहिः प्रदक्षिणे विप्र वीथिकां संप्रकारयेत्।। 7 ।।
एकपीठमथो वापि द्वितयं त्रितयन्तु वा।
ग्रामपूर्वापरे विप्र विष्णुमन्दिरमाचरेत्।। 8 ।।
आसनं शयनं वापि यानारूढमथापि वा।
वाराहं पूर्वदिग्भागे आग्नेय्यां वै नृसिंहकम्।। 9 ।।
याम्ये हयाननं प्रोक्तं नैऋते श्रीधरं भवेत्।
वारुणे वासुदेवं तु मारुते वामनं तथा।। 10 ।।
मौम्ये तु राघवं प्रोक्तं माधव मीशके बुधः।
तद्वहिर्वीथिकां प्राप्य रविसोमं च पूर्वके।। 11 ।।
आग्नेये भैरवं स्थानं याम्ये वै मकरध्वजम्।
षण्मुखं नैऋते प्रोक्तं वारुणे चैव कन्यकाम्।। 12 ।।
वायव्ये मदनं प्रोक्तं मातृस्थानं तथोत्तरे।
ईशाने शङ्करं न्यस्य केवले विष्णुमंदिरम्?।। 13 ।।
तटाकं सर्वदिग्देशे गर्तं कूपं तथैव च।
नगरे मध्यदेशे तु राजप्रासादमाचरेत्।। 14 ।।
प्रासादस्य तु बाह्ये तु गृहिणीवासमाचरेत्।
प्राकारं परितः कुर्यात् द्वारगोपुरशोभितम्।। 15 ।।
तद्बहिर्वा न स्यादश्वावासं प्रकल्पयेत्।
गजावासं च कूर्पं स्यात् भोजनागारमेव च।। 16 ।।
बही रक्षाजनावासं स्ववाहकजनैर्युतम्।
रथकारजनैश्चैव गन्धपाकजनैस्तथा।। 17 ।।
आपणान्वीथिकां चैव वहिर्वीथीं प्रकल्पयेत्।
दानदेशनिवासं? च यथाभिमतिदेशिकः।। 18 ।।
पुरदुर्गं बहिः कुर्यात् जलागारं बहिस्ततः।
शिलासालं भूमिसालं यन्त्रतालसमन्वितम्।। 19 ।।
उद्यानं सर्वतः कुर्यात् कूपं सर्वत्र कारयेत्।
प्रासादग्रामनिर्माणं निमित्तात् परिकल्पयेत्।। 20 ।।
उपश्रुतिमुपश्रुत्य मङ्गलावाक्यगृह्यताम्?
अमङ्गलं परित्यज्य गौलिर्दक्षिणतश्शुभम्?।। 21 ।।
वामे वाजि बिनाशं स्याद्दोषस्याभिप्रकल्पयेत्?
उद्योगगमने काले नारीपूर्णघटं शुभम्।। 22 ।।
भेरीशङ्खनिनादं च तालघोषं तथैव च।
क्षीरकुम्भं सुराकुम्भं दर्शयेत्शुभसंसदि।। 23 ।।
दुर्न्निमित्ते सति ब्राह्म मष्टोत्तरशतं हुवेत्।
प्राणायामदशं वापि बिलादग्रेथवाप्यलम्।। 24 ।।
भूपरीक्षाविधिं कुर्याच्छास्त्रदृष्टेन वर्त्मना।
अधिकेचोत्तमाभूमि स्समञ्चेन्मध्यमा भवेत्।। 25 ।।
न्यूनं चेदधमाभूमिरधमं परिवर्जयेत्।
ततः प्रवेशबलिं कुर्यात् व्रीहिबीजेन देशिकः।। 26 ।।
शङ्खवाद्यसमायुक्तं स्वस्तिसूक्तेन संयुतम्।
इन्द्रादि ब्रह्मपर्यन्तं पञ्चरात्रेण वर्त्मना।। 27 ।।
शङ्खोपस्थापनं कुर्यात् दिक्षुवाथ विदिक्षु च।
वीथीं प्रकल्पयेद्विद्वान् देवागारं तथैव च।। 28 ।।
शङ्खस्थापनकाले तु रत्नलोहादिकान् न्यसेत्।
देवागारे विशेषेण कर्षणं सम्यगाचरेत्।। 29 ।।
सप्तधा कर्षयेद्भुमिमालवाल प्रकल्पयेत्।
बीजावापं ततः कृत्वा जलसेचनमाचरेत्।। 30 ।।
फलपाकावसानञ्च रक्षां कुर्यात्समन्ततः।
फलपाकावसाने तु गवान्तृप्तिञ्च कारयेत्।। 31 ।।
चतुरश्रं ततः कृत्वा खननं सम्यगाचरेत्।
वसुधां पूरयेत्पश्चात् गण्डशैलैः प्रपूरयेत्।। 32 ।।
सिकतैः पूरयेत्पश्चात् जलपूरणमाचरेत्।
हस्तपादैर्द्रढीकृत्य मादुकोपलकं न्यसेत्।। 33 ।।
आधारोपरि विन्यस्य प्रासादं परिकल्पयेत्।
उपपीठोपरि वापि केवलं वापि कारयेत्।। 34 ।।
नगरं द्राविडं वापि केसरं च प्रकारयेत्।
वृत्तं वृत्तायतं वापि चतुरश्रायतन्तु वा।। 35 ।।
कूटद्वारमथोवापि शालागारमथापि वा।
उपानदादि संयुक्तं पादप्रस्तरशोभितम्।। 36 ।।
विमानैर्विविधैर्युक्तं शालापञ्जरभूषितम्।
तोरणैश्च समायुक्तं मण्डपैश्च समायुतम्।। 37 ।।
प्राकारगोपुरैर्युक्त मन्तर्वीथिकया युतम्।
आग्नेये मानसस्थानं याम्ये गन्धालयं परम्।। 38 ।।
श्रीस्थानं नैर्ऋते प्रोक्तं पानीयं वारुणे परम्।
वायव्ये नागराजानां भक्तानां सौम्यगे परम्।। 39 ।।
सौम्येशानकयोर्मध्ये विष्वक्सेनं प्रकल्पयेत्।
भगवत्प्रमुखं पश्चात् गरुत्मन्तं नियोजयेत्।। 40 ।।
चण्डञ्चैव प्रचण्डञ्च द्वारपार्श्वे निवेशयेत्।। 41 ।।
गोपुरस्य पुरो विप्र बलिपीठं प्रकल्पयेत्।
पचनालयपूर्वे तु कूपं कुर्याद्विचक्षणः।। 42 ।।
दक्षिणे चक्रराजन्तु ईशान्ये कोशसग्रहम्।
विमानपार्श्वे विप्रेन्द्र दिङ्मूर्तिं परिकल्पयेत्।। 43 ।।
वासुदेवादिकं वापि वाराहादिकमेव वा।
स्तूपिकात्रितयं वापि पञ्चकं सप्तकन्तु वा।। 44 ।।
एकं वापि द्विजश्रेष्ठ धामायामवशेन तु?।
एवं कृत्वा विधानेन प्रतिष्ठां सम्यगाचरेत्।। 45 ।।
गर्भन्यासं ततः कृत्वा इष्टकाद्वितयं चरेत्।
विमानस्थापनं कुर्यात् पञ्चरात्रेण वर्त्मना।। 46 ।।
तरुणालयपूर्वन्तु वेश्म कुर्याद्विचक्षणः।
तरुणालयं विना मूलेनाचरेत्तन्त्रवित्तमः।। 47 ।।
इति श्रीपञ्चारात्रं महोपनिषदि अनिरुद्धसंहितायां
ग्रामनिर्माणं नाम एकादशोऽध्यायः


****************---------------