अथर्ववेदः/काण्डं २०/सूक्तम् १४०

विकिस्रोतः तः
← सूक्तं २०.१३९ अथर्ववेदः - काण्डं २०
सूक्तं २०.१४०
शशकर्णः।
सूक्तं २०.१४१ →
दे. अश्विनौ। अनुष्टुप्, १ बृहती, ५ त्रिष्टुप्।

यन् नासत्या भुरण्यथो यद्वा देव भिषज्यथः ।
अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गच्छथः ॥१॥
आ नूनमश्विनोर्ऋषि स्तोमं चिकेत वामया ।
आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ॥२॥
आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना ।
आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥३॥
यदद्य वां नासत्योक्थैराचुच्युवीमहि ।
यद्वा वाणीभिरश्विनेवेत्कण्वस्य बोधतम् ॥४॥
यद्वां कक्षीवामुत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव ।
पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम् ॥५॥