अथर्ववेदः/काण्डं २०/सूक्तम् ०३२

विकिस्रोतः तः
← सूक्तं २०.०३१ अथर्ववेदः - काण्डं २०
सूक्तं २०.०३२
वरुः सर्वहरिर्वा।
सूक्तं २०.०३३ →
दे.हरिः (इन्द्रः)। १ जगती, २-३ त्रिष्टुप्।

आ रोदसी हर्यमाणो महित्वा नव्यंनव्यं हर्यसि मन्म नु प्रियम् ।
प्र पस्त्यमसुर हर्यतं गोराविष्कृधि हरये सूर्याय ॥१॥
आ त्वा हर्यन्तं प्रयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र ।
पिबा यथा प्रतिभृतस्य मध्वो हर्यन् यज्ञं सधमादे दशोणिम् ॥२॥
अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते ।
ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषं जठर आ वृषस्व ॥३॥

[सम्पाद्यताम्]

टिप्पणी