अंशुमत्काश्यपागमः/द्वारलक्षणपटलः १६

विकिस्रोतः तः
← पटलः १५ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः १७ →


अथ वक्ष्ये विशेषेण द्वारविन्यासलक्षणम् ।

पादोच्चं दशधा भज्य शुद्धद्वारं नवांशकम् ॥ १ ॥


चरणं नवधा भज्यं अष्टांशं द्वारमानकम् ।

अथवां घ्रिकतुंगं तु वसुभागविभाजिते ॥ २ ॥


सप्तांशं द्वारमानं तु शेषं तु रसभाजिते ।

सार्धवह्न्यंशमूर्ध्वे तु भुवंगस्योच्छ्रयं भवेत् ॥ ३ ॥


पतंगोच्चमधस्तात्तु सार्धद्विभगमुच्यते ।

शुद्धद्वारस्य तुंगार्धं शुद्धद्वारस्य विस्तृतम् ॥ ४ ॥


एकद्वित्रिचतुष्पंच षट्सप्ताष्ट नवांगुलम् ।

तुंगार्धादधिकं हीनं तारमेकोन विंशति ॥ ५ ॥


भेदमेवं त्रिधाख्यातं द्वारतुंगं त्रिधा भवेत् ।

सर्वेषामपि हर्म्याणां द्वारं मध्ये तु योजयेत् ॥ ६ ॥


पादविष्कंभमानं वा सपादं सार्धमेव वा ।

द्वारयोगस्य विस्तारं तस्यार्धं धनमुच्यते ॥ ७ ॥


साष्टांशार्धघनं वाथ त्रिपादं वाथ तदघनम् ।

योग तुंगं तु वेदांशे त्येकांशाश्रमयोगतम् ॥ ८ ॥


गुणांशमूर्ध्वगं ख्यातं बाह्याब्जं क्षेपणान्वितम् ।

बाह्याब्जं क्षेपणोपेतं भुवंगतारं च योगवत् ॥ ९ ॥


पतंगतारे योगस्य तुल्यमब्जविहीनकम् ।

भुवंगं च पतंगं च मध्यस्थ बलयान्वितम् ॥ १० ॥


ताम्रजौ वायसौ वाथ वलयौ कीलबन्धितौ ।

तद्विस्तारत्रिभागैक शिखायोगे प्रवेशितौ ॥ ११ ॥


शैलजं च भुवंगादि योगाग्रशिखयान्वितौ ।

भुवंगपतंगयोच्छिद्ररग्रयोर्वेशनान्वितौ ॥ १२ ॥


एवं दृढीकृतं पश्चात् योगस्थापनमाचरेत् ।

सुनक्षत्रे शुभे वारे शुभहोममुहूर्तके ॥ १३ ॥


योगन्तु स्थापयेद्विप्र ! शान्तिहोमपुरस्सरम् ।

भित्तिव्यासे तु पंचांशे द्वाभ्यां पंचावसानकम् ॥ १४ ॥


अभ्यन्तरे तु सप्तांशसीमा योगस्य मध्यमम् ।

तद्बाह्येऽभ्यन्तरे चैव योगव्यासो गताश्रितम् ॥ १५ ॥


सर्वालंकारसंयुक्तं योगं स्थाप्य दृढीकृतम् ।

उभयोः पार्श्वयोः पश्चात् कवाटे योगमाश्रितौ ॥ १६ ॥


प्रत्येकमेकपक्षं वा द्वित्रिपक्षमथापि वा ।

अन्तस्सरदमैर्विप्र कंवाटं तु दृढीकृतम् ॥ ७ ॥


यष्टित्रयान्तरावेतौ चोर्ध्वेधस्ता च्छ्रितौ ।

स्निग्धसारद्रुमै बाह्याभ्यन्तरे यष्टिबन्धितौ ॥ १८ ॥


त्रिपंचसप्तसंख्या वा नवरुद्रत्रयोदश ।

पंचसप्तदशैवाथ यष्टिसंख्यैकपार्श्वकम् ॥ १९ ॥


तथैवोभयपार्श्वे च लोहकीलैर्दृढीकृतम् ।

वामपार्श्वे कवाटे तु योजयेद्वादुपट्टिका ॥ २० ॥


त्रिचतुः पंचमात्रं वा द्वारपट्टिकविस्तृतम् ।

तत्त्रिभागैकभागं तु तस्य नीव्रमुदाहृतम् ॥ २१ ॥


तन्निव्र द्विगुणं ख्यातं नीव्रं वै तत्कवाटयोः ।

कवाटाग्रे च मध्ये च वामपट्टिकपार्श्वयोः ॥ २२ ॥


लोहजं वलयोपेता वेतानी कीलबन्धितम् ।

लोहजं दारुजं वाथ बाह्याभ्यन्तर यष्टयः ॥ २३ ॥


तासां त्रियंगुलं तारं तारार्धं घन संयुतम् ।

बध्वा कपाटयोगौ द्वौ दारुलोहैर्दृढीकृतम् ॥ २४ ॥


अर्गलादिसमोपेतं घाटनोद्घाटनक्षमम् ।

परेषां घाटनोद्घाटयन्त्रमव्यक्तमाचरेत् ॥ २५ ॥


प्रासादे मण्टपे चैव गोपुरे चैवमाचरेत् ।

द्वारमेवं समाख्यातं कम्पद्वारमतः शृणु ॥ २६ ॥



इत्यंशुमान्काश्यपे द्वारलक्षणपटलः (षोडश) ॥ १६ ॥