पृष्ठम्:तन्त्रवार्तिकम्.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४
तन्त्रवार्तिके ।


खिति पूर्वः पशः । सम्बन्धस्य च विधेयत्वात्तङ्गतमेव हेतुत्वं ची
मस्येति वदति । नन्वप्रमिद्धे कार्यकारणभावइति । के चिटाङ्गः ।
कार्यकारणयोरेवानुमानम् । तथा च दक्षेन्द्रियकामस्येत्यत्रा
पि वच्यति। तत्त्वयुक्तम्। कार्यकारणभूतानामपि कृत्तिकाटी
नामचिरोङ्गतरोहिण्यादिप्रतिपत्तिहेतत्वदर्शनात् । अतो गम्य
गमकत्वमेव कार्यकारणभावं मन्यते। ननु सोप्यनुमानोत्तरकां
लीनत्वादनङ्गम् । सत्यम्। अन्यस्मिन्नेव तु सम्बन्धे सति पद्यात्प्र
सिद्धान्तमेनमनमानव्यवहारोपलक्षणत्वेनोपन्यस्यति । यदा श
तयभिप्रायं ययोरेव हि व्याप्तिग्रहणकाले गम्यगमकसामथ्र्या
मना कार्यकारणभावित्वेन सावधता तत्रैव हेतता । अथ वो
दातविषयहेतुन्लक्षणमेतत् । अविनाभावो ह्यनेककार्यकार
एणखखामिसहचरभावादिप्रभेदभिन्नस्तत्रान्नकरणता होमे -
तुत्वनाध्यमानसम्बन्धान्तराभावात्कारणत्वन स्यात् । तचाप्र
सिद्धं तस्मान्न क्षेत्वपदेशः । सत्यं वीके हेतुव्यवहारकालात्प्रथमं
प्रमाणान्तरेण सम्बन्धप्रसिद्विरपच्यते वेदे त हि शब्दप्रतिपा
दितचेतुत्वान्यथानुपपत्त्या सम्बन्धाभिधायि दृष्टान्तवचनं कल्ण्येत
यद्यदन्नकरणं तेन तेन जुहोतीति तेन चोपपत्रं चेतुत्वम्। किं
प्रयोजनमिति यदि च तुरवतिष्ठते द्यनेनाभिप्रायेण। अपर
खाद्य व्याप्ती सिद्धायां सर्वान्नसाधनसाधनको इोमः सिद्दी
भवति । कुत इति। स एव सिद्धान्ताभिप्रायः। अथ वा कुतो दर्वि
पिठरादेः साधकतमत्वम् । इतरखाक्षान्नक्रियायां तावक्तस्या
धवास्ति तावन्मात्रं वाश्रयिष्यते । शक्यते च तेनापीत्पत्ति
शब्दस्यार्थः। पूर्वेण तु समानार्थता गम्यते। तेन विवक्षा। शतय
भिप्रायमेतत् । यदेव हि तदुपयोगिमातदेव शक्यते कथंचि