पृष्ठम्:तन्त्रवार्तिकम्.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३
प्रथमाध्यायस्य द्वितीय: पाद ।


विधिपक्षे चायमपरो दोषो यदि तावद्यथावस्थितवाक्यच्
णं ततः प्रकरणगतविदग्धोद्देशेन देवतान्तरविधानादुत्पत्तिवा
क्यशिष्टदेवतापकर्षणं स्याद् इयं वा तामप्यकर्षतीत्यपकर्षः ।
तत्र नैमित्तिकत्वात् अभ्यदितेष्टिवद्दाधोपि करूप्येत यद्यन्यथा
न सम्भवेत् सति तु सम्भवे न युक्तमेतत्। अथैतद्दोषभीतैरर्थल
भयैवचनव्यक्तयन्तरं व्यवहितकल्पनयाश्रीयेन । यो नैचर्टतः स वि
दधः कार्त्तव्य इति । ततः प्रकरण नेचर्टताभावाद्यत्रासे विद्दि
तस्तत्र विदग्धता नीयत तत्र प्रकरणां बाध्येत । न चाबाधसम्भ
स्तुतित्वेन विधिविभक्तिमुपजनय पुनस्तेनैव फलकल्पनायाँ
वाक्यभेदस्तस्मादर्थवाद एवेति

हेतुव स्यादर्थवत्त्वोपपत्तिभ्याम्।॥२६॥

इह ये चेतुवन्निगद्यन्ते हि शब्दादिभिर्न च परमार्थक्षेतवस्त
उदाहरणम् । तत्र यदि तावद्वैतत्वं विधीयते ततः पूर्वेणैव गतम् ।
यदिच् छेतुत्वं तच्छूर्यहोमसम्बन्धं प्रति न चाविचितोऽसावस्ती
ति कस्य हेतुरुच्यते । अथ भूतानुवांदमाचक्षतु वायुशेपिष्ठत्व
वङ्गतमित्यनारब्धव्यमेतत् । उच्यते -न तावदनेनैव वाक्येन हे
तुत्वं विधीयते न च भूतानुवादमात्रं किं तर्हि क्षेतोः प्रसिद्धिपूर्व
कत्वात्सिद्ववदुपदिष्टस्य यावत्यसिद्धद्याशङ्का तवायर्यापत्तिलभ्याह
चनासिद्धिः । यापि चार्थवादाकाङ्का कंस्मादिति साप्यनेनैव क्षे
तुना निवत्र्यत इति मन्यते । अथाप्यर्थवादत्वं तथापि तदन्तनि
णतचेतुत्वमेवेति सर्वान्नकरणविषयं विज्ञायते ततश्च तुरप्य