पृष्ठम्:तन्त्रवार्तिकम्.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
तन्त्रवार्तिके ।


नाम किं चित्। नाप्यनुवादस्तस्यामवस्थायामप्राप्तः न हववं सम्भ
वति यो ऽयं वायव्यश्वेतान्नम्भः कर्तव्यः स प्रशस्त इति । भवति
त्वेवं कर्त्तव्यः प्रशास्तत्वादिति । यत्तदवसानीयवदिति तत्रापि
त्कावशेन विधिप्रतिषेधावनपेच्य क्रियामाचाशेपाद् विधित्वमा
श्रितमेवेत्यदृष्टान्तता। यटिच विध्यविवक्षा स्यात्ततः प्रत्यासत्तेर्धा
त्वर्थ एव साध्यांशे निपतेदिति निष्फलत्वं स्यात्। तस्मात्सूत्रावि
नाशेनैव विधिनैकवाक्यत्वम् । तथा च भाष्यकारः । सविधिक
मव भूतकाम इत्यवमन्ता विध्युद्दश् इत्याह । श्रन्यथा धात्व
र्थ इत्येवावच्यत् । तत्रास्य क्रियामात्रतया विधुद्देशत्वं शक्यते
वत्कुम् । तस्मात्प्रत्यय एव विध्यविधायित्वाद्दिध्युद्देशः । विध्यर्थन
त्वेकवाक्यत्वासम्भवात्सूत्रातिरेकेणोद्देशग्रहणम । भूतिकाम इ
त्येवमन्त इति च फलादिसंगत्युत्तरकालं स्तुत्यवसरप्रदर्शना
र्थम् । नन्वेवं सति वर्त्तमानापदेशेष्वनाकाङ्कणादर्थवादा न स
म्बध्येरन् । एवमेवैतत्तथापि तु प्रमाणान्तरप्राप्त्यभावावचित्प्र
योगवचनेन का चित्पञ्चमल्जकारण। अथ वा श्रुतवत्तमाना
न्यथानुपपत्त्या कल्पिते विधित्वे ऽर्थवादसंगतिः । यचापि केव
लार्थवादर्शनादेव विधित्वं तत्राप्यन्यथानुपपत्तिमात्रं शरणम्।
सम्भवन्यां तु गतैः नातिगैौरवं युक्तमिति। यस्खमिन्यत् वाक्य
भेदः सम्बन्धद्वयाश्रयणादिति स श्रान्नभेत प्रशस्तत्वादित्येकप्र
सरोपपत्तेः परिहृतः। विधीयमानस्रवहि स्तुत्याकाङ्गेत्यवैरु
प्यादुपपन्न तन्त्रत्वम्। यदि चैवंविधैः सम्बन्धभेदैर्वाक्यं भिद्यत
ततः साध्यसाधनेतिकर्तव्यतासम्बन्धेरपि भिद्येत तस्मान्नाय
मभिसम्बन्धी विवशित इत्यादिभाष्यमेवं नेतव्यम् । न पूर्वत्रेव
साङ्गविधिपर्यवसानं विवक्षितम् । विधित्वाद्दिारप्ररोचना