पृष्ठम्:तन्त्रवार्तिकम्.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१
प्रथमाध्यायस्य द्वितीय: पाद ।


कक्तव्यता का चित्स्यात् । उक्त ऽपि च प्राशास्य कस्मादित्यनपे
शितत्वात्प्रशस्तो ऽयमित्येतावन्मात्रे ऽवधते प्रशास्तत्वादित्यनुच्य
माने कर्त्तव्यताबङ्किनव स्यात् । भवन्ती वा तन्निष्ठा भवेतप्र
शास्तो ऽयं कर्त्तव्यः पटी रक्तः कर्त्तव्य इतिवत् । प्रकल्पिते वि
धावानर्थकयमेव स्यात् । प्रत्यक्ष च विधिमत्मज्य पारमपर्यलक्षण
यार्थवाटेभ्यः परिगृह्यतइत्यपूर्वा वाचोयुक्तिः । न चैतत्कल्पना
वसरो ऽस्त्यन्यतः सिद्दत्वान्। अनुक्तो हि सन्नर्थवादादेव विधिः
कल्प्येत यद्यन्यथा नोपपद्यत । प्रत्यट्प्रत्ययोपपन्नत्वान्नान्यथा
नुपपत्तिस्तथार्थवादो ऽपि ययुपाख्यानादिष्विव प्ररोचनायाँ
निष्प्रयोजनः स्यात्ततो दूरं नीयेत । यथोक्तेन तु न्यायेन प्ररोच
नोपयोगान्नान्यत्र गच्छतीत्यवश्यकर्त्तव्या च प्ररोचना यद्यन्यत
सिद्धयेत्ततो ऽर्थवाद्रान्नापेक्षेत । सापि त्वनन्यगतिकत्वात्तमेवा
श्रयति । सर्वत्र च वैदिके ऽर्थे ऽथपत्या शब्दः कल्पयेत ततो
ऽर्थसिद्विस्तेन प्ररीचनया विधिशब्दः कल्प्येत नार्यः तत्कल्पनाव
लायां च यथैन्द्रवायवादिवाक्येषु सोमेन यजेतेत्यस्मिन्नपतिष्ठ
मानेनान्ययजिकल्पना तथैवालभेतेत्यनेनान्यानुमानप्रतिबन्धः।
तुल्यार्थयोद्य बाधविकल्पैौ भवतः । प्रत्ययार्थवादयोः पुनरत्य
न्तभिन्नानग्राह्वानग्राइकायविषयत्वेनार्थभेदात्समचय इत्यक
वाक्यता । यदि च प्रत्ययोत्खातिः स्यात्ततः कर्तृसंख्योपयच्छवि
शेषावगतक्रियाफलखार्थपरार्थत्वाद्यच्छेदप्रसङ्गः । स्यादेतत् ।
विधित्वमात्रमविवक्षयित्वाशेषविवशया कर्तसंख्याटिलाभ इ
ति । एतचाशक्यं यतस्तदर्थमप्युपात्तः । प्रत्ययः सामथ्र्यादवि
धित्वं वदत्येव । प्रतीतस्य च द्वयेवाविवशा विध्यसंस्यशे वा ग्र
चैकत्ववदनुवादकत्वं वेन्द्रिकामचोमवत्। न तावद्विधेरविधित्वं