पृष्ठम्:तन्त्रवार्तिकम्.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३
प्रथमाध्यायस्य द्वितीय: पाद ।


कल्पनायामतिगौरवनिमित्ताद्वाक्यभेदात् । किमर्था स्तुतिरि
ति । पूर्वेणैव प्ररोचनापि सिङ्केत्यभिमानात्कथं रोचेतेति विध्य
नुगृहकथनम् । ननु प्रागिति पूर्वाभिप्रायविवरणम्। न हीति ।
स्तुत्यभावे तस्य शक्तिद्वयमगत्याश्रीयते न सम्भवन्यामपीत्येत
न तदा भतिकामस्य विधिः समाप्यत इत्याह । यथा पट इति ।
गतार्थम्। विधिशब्देन तदा प्ररोचनेति विवृतं कार्यनानात्वं वि
धिस्तुत्योः। नन्वेवमिति। अस्तिचेत्प्ररोचयितुमपि शक्तिः कस्मा
दन्यदपेच्यतइति । सत्यमिति तस्माद्विद्यमाने तस्मिन्नाविद्यमाने
यो ऽर्थः स गम्यते। कयासै। स्तुतिः प्रयोजनं तयोर्नतस्यैव पूर्व
स्यापीत्यर्थः। स्तुतिविषयोपकल्पनाच विधेरपि स्तुतिप्रयोजन
व्यपदेशी न हि निर्विषया स्ततिरुपपद्यते । अथवादाभावे त्व
गत्या केवलोऽपिगैरवमङ्गीकरिष्यति । ननु सत्खपोति। पूर्वव
देवव्याख्येयम्। अतोऽस्माद्विधेरिति। इदानीं षष्ठीवाक्यशेषसम्ब
न्धादित एवास्य स्तुतिमवगच्छामो न स्वत इत्यर्थः। ननु निरपे
दशादपोति। यदि काचिदनितिकक्र्तव्यता कस्यविधेः प्रवर्त्तनशक्तिः
कस्मादन्यदपेचत्ते तेन सत्खप्यनादरः स्यात् । श्राचार्यस्त सी
कविदिरोधः । इह तु न तत्संभवः साकाङ्दः पदान्तरैराक्षिप्त
त्वात् । वाक्यं ह्येकमेकस्यैव संबन्धस्य विधायक तत्र यदि द्वे
विधुद्देशएव कुर्यात्तथा सति भिद्यत । विधुद्देशोत्थापितानामे
वेष (१) त् िगुणो भवतीति प्ररोचनां दर्शयति । तस्माद्विधिनै
कवाक्यत्वात्तदन्ग्रहेणार्थवन्तो ऽर्थवादा इति ।

तुल्यं च साम्प्रदायिकम् ॥८॥


(१) तानेवैष इति ‘घ' पुस्तके ।