पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देसं छलेिॐ णाम गट्टॐ अन्तरेण कोरेिसी मालवेिअति णट्टा अरिअं अज्जगणदासं पुच्छितुं ।ता दाव संगीतसालं गच्छम्मि(इति परिक्रामति ) (ततः प्रविशत्याभरणहस्ता द्वितीया चेटी ) प्रथमा---(द्वितीयां दृष्टा ) हँला कोमुदीए, कुदी दे इअं धीरदा । जं समीवेण वेि अदिकमन्ती इदो दिा ण देप्ति । द्वितीया-म्ही बउलावलिआ ! सहि, इदं देवीए सिप्पिस आसादी आणीदं णाअमुद्दासणाई अङ्गुलीअअं सिद्धि णिज्झा अन्ती तुह उवालम्भे पडिदम् ि । प्रथमा---(वलोक्य ) ठाणे सज्जदि दिठी । इमेिणा अङ्कली - एण उभिण्णकिरणकेसरेण कुसुमेिदो वेिअ दे अगहत्थो । द्वितीया-ला, कहिँ पत्थिदा सि । मन्तरेण कीदृशी मालविकेति नाब्याचार्यमार्यगणदासं प्रधुम् । तत्तवत्संगीत शालाँ गच्छामि ! १. सखि कौमुदिके, कुतस्त इयं धीरता । यत्समीपेनाप्यतिक्रामन्तीतों दृष्टि ल ददासि । २. अहो बकुलावलिका । सखि, इदं देव्धाः शिल्पिसकाशादानीतं नागमुद्रासनाथमडुलीयकं निग्धं निध्यायन्ती तोपालम्भे पतितास्मि । ३. स्थाने सज्जति दृष्टिः । अनेनाडुलीयकेनोद्भिकिरण्केसरण कुसुमित इव तेऽग्रहस्तः । ४. ‘सखि, कुत्र प्रस्थितासि । गच्छामि। अन्तरेणेत्ययं निपात उद्देशार्थे वर्तते छलेि कं नामनाठयविशेष इत्यर्थः। तथा चोक्तम्--तदेव च्छलिकै नाभ साक्षाद्यदसिनीथते । व्यपदिश्य पुरावृत्तं स्वा भिप्रायप्रकाशकम्।’इति।सखिकौमुदिके, कुतस्त इथै धीरता ! यत्समीपेनाप्यति क्रामन्तीतो दृष्टिं न ददाति । अहो बकुलावलिका । सखि, इदं देव्याः शिोल्पिसका शादानीतं नागमुद्रासनाथमङ्गुलीयकै न्निग्धैं निध्यायन्ती पश्यन्ती तोपालम्भे प तितास्मि । स्थाने सज्जति दृष्टिः। अनेनाङ्गुलीयकेनोद्भिन्नकिरणकेसरैण कुसुमेित इव तेऽप्रहस्तः॥सखि, कुत्र प्रस्थितासि । देव्था एव वचनेन नाटकाचार्यमागणदासं