पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देक्खिदु । उवदेसग्गहणे करेिसी मालविअति । द्वितीया-सेहि, ईरिसेण वावरेण असंणिहिदा वि सा कहँ भट्टणा दिठ्ठा । प्रथमा- णु । चित्तसालं गदा दैवी पञ्चग्गवण्णराॐ चित्तलेई आआरिअस्स ओोलोअन्ती चिड़दि । भट्टा अ उवद्वेिदो । द्वितीया-दी तदो । प्रथमा-वआराणन्तरं एकासणेोवविद्वेण भट्टणा चितगदाए देवीए परिअणमज्झगर्दै भासण्णदारिअं देक्खिअ देवी पुच्छिदा । द्वितीया---किं तेि । १. देव्या एव वचनेन नाटकाचार्यमागणदासं द्रष्टुम् । उपदेशग्रहणे कीदृशी मालविक्रेति । २. सछि, ईदृशेन व्यामरैणासंनिहितापि सा कथं भञ् दृष्टा । ३. आम । स जनो देव्याः पार्श्वगतश्चित्रे दृष्टः । लोकयन् तिष्ठति । भर्ता चोपस्थितः । ६- ततस्ततः । भत्र चित्रगताथा देव्याः परिजन क्षथ्यगतामासन्नदारेिकां दृष्टा देवी पृष्टा । वैश्याः परिजनमध्यगतामासन्नदारेिकां इष्ट्रा देवी पृष्टा ॥किदितिाअपूर्वेयै दारिका,