पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मालविकामिमित्रे प्रथमा अपुवा इस दारिया, आसण्णा अ देवीए आलिहिदा द्वितीया-आििदविसेसु आअरो पदं करेदि । तदो तदी । प्रथमा-तैदो अवहीरिअवअणो भट्टा देवीं पुणेो अणुबन्धिढुं सङ्किदो । तदौ कुमारीए वसुलच्छीए आचक्खिदम् । अञ्ज, एस मालविअति । द्वितीया–(सितम्) सरिसं खुबालभावस्स। अदो वरं कहेहि । प्रथमा-किं अण्णं । संवदं मालविआ सविसेसं भडुणेो दंसण पहादो रक्खी अदि । द्वितीया-हँला, अत्तणो णिओ अणुचिट्ट । अहं वेि एर्द अडुली अअं देवीए उवणइस्सम् । (इति निष्क्रान्ता ) पान्यालय ॥ णिग्गच्छदि । जाव से अत्तार्ण इंसेमेि । (इति परिक्रामति ) १. अपूर्वेयं दारिका, आसन्ना च देव्या आलिखिता कॅिनामधेयेति । २. आकृतिविशेषेष्वादरः पदं करोति । ततस्ततः । ३. ततोऽवधीरितवचनो भतां देवीं पुनरनुबन्ढुं शङ्कितः । ततः कुमार्या वसुलक्ष्म्याख्यातम् । आर्ये, एषा मालविकेतेि । ४. सदृशं खलु बालभाचख । अतः पूरै कथय । ५. किमन्यत् । सांप्रतै मालविका सविशेषं भर्तुर्दर्शनपथाद्रक्ष्यते । ६. सखि, आत्मनो नियोगमनुतिष्ठ । अहमप्येतडुलीयकं देव्यै उपनष्यामि । ७. ए नाव्याचार्यः संगीतशालातो निर्गच्छति । यावद्रमा आत्मानं इर्शथाभिः । आसन्ना च देव्या आलिखिता, किंनामधेयेति ॥ आकृतिवेिशेषेष्वादरः पदं करोति । ततस्ततः ॥ ततोऽवधीरितवचनो भर्ता देवीं पुनरनुबन्ढुं शङ्कितः । ततः कुभार्या चसुलक्ष्म्याख्यातम् । आर्य, एषा मालविकेति । सद्वशै खलु बालभावस्य । अतः परं कथय॥ किमन्यत् । सांप्रतं मालविका सविशेषं भर्तुर्दर्शनपथाद्रक्ष्यते ।'अपुव्वा इओ दारिअ' इत्यारभ्य ‘दंसणपहादो रक्खि अदि’ इत्यन्तेन वाक्यकदम्बकेन गम्यमानो मालविकागोचरो राज्ञोऽभिलाषोऽन्नाटके बीजमित्यनुपस्थेयम्॥ सखूि. आत्मनो नियोणमनुतिष्ठ । अहमप्येतदङ्कलीयकं देव्यै उपनेष्यामि।एष नाट्याचवायैः