विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०९७

विकिस्रोतः तः
← अध्यायः ०९६ विष्णुधर्मोत्तरपुराणम्
अध्यायः ९७
वेदव्यासः
अध्यायः ०९८ →

मार्कण्डेय उवाच ।।
सवर्णानि ग्रहर्क्षाणां दिशां च जगतीपते ।।
नित्यं देयानि वासांसि पताकाश्च विजानता ।। १ ।।
भूषणानि च देयानि काञ्चनानि शुभानि च ।।
रत्नचित्राणि रम्याणि यथाशक्त्या नराधिप ।। २ ।।
ध्रुवस्थाननिविष्टानां देवतानां महीपते ।।
जातीपुष्पाणि देयानि सर्वेषामविशेषतः ।। ३ ।।
रक्तपद्मानि सूर्यस्य श्वेतपद्मानि चेन्दवे ।।
बन्धूकानि च भौमाय बुधायेन्दीवराणि च ।। ४ ।।
जीवाय यूथिका पीता सिताय च तथा सिता ।।
बाणपुष्पाणि सौराय राहवे पाटलानि च ।। ५ ।।
तथा दमनकं देयं केतवे वसुधाधिप ।।
कृत्तिकासु च देयानि राजन्रक्तोत्पलानि च ।। ६ ।।
चम्पकानि च रोहिण्या इल्विलायाः सितोत्पलम् ।।
धत्तूरकाण्यथार्द्राया आदित्यस्य च मल्लिका ।। ७ ।।
चम्पकान्येव पुष्यस्य जाती स्यात्सार्पपित्र्ययोः ।।
भाग्यस्य कान्ता दातव्या अर्यम्णश्च सुवर्चला ।।८ ।।
सावित्रत्वाष्ट्रयोर्नित्यं बन्धूककुसुमानि च ।।
वायव्यस्य च देयानि सिन्धुवाराणि पार्थिव ।। ९ ।।
ऐन्द्राग्न्यस्य च देयानि कुरण्डकुसुमानि च ।।
रक्ताशोकस्य पुष्पाणि तथा मैत्रस्य पार्थिव ।। 1.97.१० ।।
चम्पकानि च शाक्रस्य तथा देयानि भूपते ।।
मूलस्य च तथा देयं राजन्कृष्णकुहेटकम् ।।११।।
कह्लाराणि तथाप्यस्य वैश्वदेवस्य कुब्जकम्।।
ब्राह्मस्य जातीपुष्पाणि वैष्णवस्य च चम्पकम् ।। १२ ।।
पाटला वासवस्यापि वारुणस्योत्पलानि तु ।।
अर्कपुष्पाण्यथाप्यस्य तथा देयानि पार्थिव ।। १३ ।।
आहिर्बुध्न्यस्य देयानि धत्तूरकुसुमानि च ।।
करवीरकपुष्पाणि तथा पौष्णस्य पार्थिव ।। १४ ।।
चूतपुष्पाणि देयानि आश्विनस्य नराधिप ।।
नीलोत्पलानि याम्यस्य तथा देयानि भूपते ।। १५ ।।
समानवेशनक्षत्रकथितानि तथा दिशाम् ।।
उत्तरायाश्च देयानि नागपुष्पाणि पार्थिव ।। १६ ।।
सागराणां च देयानि कमलानि महीपते ।।
उक्तालाभे प्रदेयानि सवर्णानि नराधिप ।।
स्वकालजानि पुष्पाणि सर्वेषामविशेषतः ।। १७ ।।
यद्यद्रहस्याभिहितं मयात्र ऋक्षस्य वा भूमिपतिप्रधान ।।
तद्देवतायाश्च तथैव देयं दिशस्तथा नात्र विचारणास्ति ।।१८।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ग्रहर्क्षविशेषपुष्पदेयादेयाध्यायो नाम सप्तनवतितमोऽध्यायः ।। ९७ ।।