शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः १०

विकिस्रोतः तः
← अध्यायः ०९ शिवपुराणम्/संहिता ६ (कैलाससंहिता)
अध्यायः १०
वेदव्यासः
अध्यायः ११ →

व्यास उवाच ।।
गतेऽथ सूते मुनयस्सुविस्मिता विचिन्त्य चान्योन्यमिदन्तु विस्मृतम् ।।
यद्वामदेवस्य मतन्मुनीश्वर प्रत्यूचितन्तत्खलु नष्टमद्य नः ।। १ ।।
कदानुभूयान्मुनिवर्यदर्शनम्भावाब्धिदुःखौघहरम्परं हि तत् ।।
महेश्वराराधनपुण्यतोऽधुना मुनीश्वरस्सत्वरमाविरस्तु नः।।२।।
इति चिन्तासमाविष्टा मुनयो मुनिपुंगवम्।।
व्यासं संपूज्य हृत्पद्मे तस्थुस्तद्दशर्नोत्सुकाः।।३।।
सम्वत्सरान्ते स पुनः काशीम्प्राप महामुनिः ।।
शिवभक्तिरतो ज्ञानी पुराणार्थप्रकाशकः ।।४।।
तन्दृष्ट्वा सूतमायान्तम्मुनयो हृष्टचेतसः ।।
अभ्युत्थानासनार्घ्यादिपूजया समपूजयन् ।।५।।
सोपि तान्मुनिशार्दूलानभिनन्द्य स्मितोदरम् ।।
प्रीत्या स्नात्वा जाह्नवीये जले परमपावने ।। ६ ।।
ऋषीन्संतर्प्य च सुरान्पितॄंश्च तिलतण्डुलैः ।।
तीरमागत्य सम्प्रोक्ष्य वाससी परिधाय च ।। ७ ।।
द्विराचम्य समादाय भस्म सद्यादिमंत्रतः ।।
उद्धूलनादिक्रमतो विधार्य्याऽथ मुनीश्वरः ।।८।।
रुद्राक्षमालाभरणः कृतनित्यक्रियस्सुधी ।।
यथोक्तांगेषु विधिना त्रिपुण्ड्रं रचति स्म ह ।।९।।
विश्वेश्वरमुमाकान्तं ससुतं सगणाधिपम् ।।
पूजयामास सद्भक्त्या ह्यस्तौ न्नत्वा मुहुर्मुहुः ।। 6.10.१० ।।
कालभैरवनाथं च संपूज्याथ विधानतः ।।
प्रदक्षिणीकृत्य पुनस्त्रेधा नत्वा च पंचधा ।।११।।
पुनः प्रदक्षिणी कृत्य प्रणम्य भुवि दण्डवत् ।।
तुष्टाव परया स्तुत्या संस्मरंस्तत्पदाम्बुजम् ।। १२ ।।
श्रीमत्पंचाक्षरीम्विद्यामष्टोत्तरसहस्रकम्।।
संजप्य पुरतः स्थित्वा क्षमापय्य महेश्वरम् ।।१३।।
चण्डेशं सम्प्रपूज्याऽथ मुक्तिमण्डपमध्यतः ।।
निर्द्दिष्टमासनं भेजे मुनिभिर्वेदपारगैः ।। १४ ।।
एवं स्थितेषु सर्वेषु नमस्कृत्य समंत्रकम् ।।
अथ प्राह मुनीन्द्राणां भाववृद्धिकरम्वच ।।१५ ।।
सूत कृतः ।।
धन्या यूयं महाप्राज्ञा मुनयश्शंसितव्रताः ।।
भवदर्थमिह प्राप्तोऽहन्तद्वृत्तमिदं शृणु ।।१६।।
यदाहमुपदिश्याथ भवतः प्रणवार्थकम्।।
गतस्तीर्थाटनार्थाय तद्वृत्तान्तम्ब्रवीमि वः ।। १७ ।।
इतो निर्गत्य सम्प्राप्य तीरं दक्षपयोनिधेः ।।
स्नात्वा सम्पूज्य विधिवद्देवीं कन्यामयीं शिवाम् ।।
पुनरागत्य विप्रेन्द्रास्सुवर्णमुखरीतटम् ।। १८ ।।
श्रीकालहस्तिशैलाख्यनगरे परमाद्भुते ।।
सुवर्णमुखरीतोये स्नात्वा देवानृषीनपि ।। १९ ।।
सन्तर्प्य विधिवद्भक्त्या समुदं गिरिशं स्मरन् ।।
समर्च्य कालहस्तीशं चन्द्रकांतसमप्रभम् ।। 6.10.२० ।।
पश्चिमाभिमुखम्पंचशिरसम्परमाद्भुतम् ।।
सकृद्दर्शनमात्रेण सर्वाघक्षयकारणम् ।। २१ ।।
सर्वसिद्धिप्रदम्भुक्तिमुक्तिदन्त्रिगुणेश्वरम् ।।
ततश्च परया भक्त्या तस्य दक्षिणगां शिवाम् ।। २२ ।।
ज्ञानप्रसूनकलिकां समर्च्य हि जगत्प्रसूम् ।।
श्रीमत्पंचाक्षरीं विद्यामष्टोत्तरसहस्रकम् ।। २३ ।।
जप्त्वा प्रदक्षिणीकृत्य स्तुत्वा नत्वा मुहुर्मुहुः ।।२४।।
ततः प्रदक्षिणीकृत्य गिरिम्प्रत्यहमादरात् ।।
आमोदतीव मनसि प्रत्यहन्नियमास्थितः।।२५।।
अनयञ्चतुरो मासानेवन्तत्र मुनीश्वराः ।।
ज्ञानप्रसूनकलिका महादेव्याः प्रसादतः ।। २६ ।।
एकदा तु समास्तीर्य चैलाजिनकुशोत्तरम् ।।
आसनम्परमन्तस्मिन्स्थित्वा रुद्धेन्द्रियो मुनि ।। २७ ।।
समाधिमास्थाय सदा परमानंदचिद्धनः ।।
परिपूर्णश्शिवोस्मीति निर्व्यग्रहृदयोऽभवम् ।। २८ ।।
एतस्मिन्नेव समये सद्गुरुः करुणानिधिः ।।
नीलजीमूतसङ्काशो विद्युत्पिङ्गजटाधरः ।। २९ ।।
प्रांशुः कमण्डलूद्दण्डकृष्णाजिनधरस्स्वयम् ।।
भस्मावदातसर्वाङ्गस्सर्वलक्षणलक्षितः ।।6.10.३०।।
त्रिपुण्ड्रविलसद्भालो रुद्राक्षालङ्कृताकृतिः ।।
पद्मपत्रारुणायामविस्तीर्णनयनद्वयः ।।३१।।
प्रादुर्भूय हृदम्भोजे तदानीमेव सत्वरम् ।।
विमोहितस्तदैवासमेतदद्भुतमास्तिकाः ।।३२।।
तत उन्मील्य नयने विलापं कृतवानहम् ।।
आसीन्ममाश्रुपातश्च गिरिनिर्झरसन्निभः ।। ३३ ।।
एतस्मिन्नेव समये श्रुता वागशरीरिणी ।।
व्योम्नो महाद्भुता विप्रास्तामेव शृणुतादरात् ।। ३४ ।।
सूतपुत्र महाभाग गच्छ वाराणसीम्पुरीम् ।।
तत्रासन्मुनयः पूर्वमुपदिष्टास्त्वयाऽधुना ।। ३५ ।।
त्वदुपागमकल्याणं कांक्षंते विवशा भृशम् ।।
तिष्ठन्ति ते निराहारा इत्युक्त्वा विरराम सा ।। ३६ ।।
तत उत्थाय तरसा देवन्देवीञ्च भक्तितः ।।
प्रदक्षिणीकृत्य पुनः प्रणम्य भुवि दण्डवत् ।। ३७ ।।
द्विषड्वारं गुरोराज्ञां विज्ञाय शिवयोरथ ।।
क्षेत्रान्निर्गत्य तरसा चत्वारिंशद्दिनान्तरे ।। ३८ ।।
आगतोऽस्मि मुनिश्रेष्ठा अनुगृह्णन्तु मामिह ।।
मया किमद्य वक्तव्यं भवन्तस्तद्ब्रुवन्तु मे ।। ३९ ।।
इति सूतवचश्श्रुत्वा ऋषयो हृष्टमानसाः ।।
अवोचन्मुनिशार्दूलं व्यासन्नत्वा मुहुर्मुहुः ।। 6.10.४० ।।
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां सूतोपदेशो नाम दशमोऽध्यायः ।।१०।।