पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२२
[सर्गः ६]
श्रीमच्छंकरदिग्विजयः ।


शेषः साधुभिरेव तोषयति नृञ्शब्दैः पुमर्थार्थिनो
वाल्मीकिः कविराज एष वितथैरथैर्मुहुः कालपतः ।
व्याचष्ट किल दीर्घसूत्रसरणिवचं चिरादर्थदां
व्यासः शंकरदेशिकस्तु कुरुते सद्यः कृतार्थानहां ॥ १८ ॥
चक्रितुल्यमहिमानमुपासां
चक्रिरे तमविमुक्तनिवासाः ।
वक्रसृत्यनुस्मृतामपि साध्वीं
चकुरात्मधिषणां तदुपास्त्या ॥ १९ ॥




 शेषादिभ्यस्तस्याऽऽविक्यं वर्णयति । शेषो नागः साधुभिः शब्दैरेव पुरुषार्थार्थिनो
नरांस्तोपयति नतु पुमर्थपदानेन सद्यः कृतार्थान्कुरुते तथैष कविराजो वाल्मी
किरपि वितथैरयथार्थर्मुहुः कल्पितैरथेरेव नूस्तोषयति तथा दीघ सूत्राणां सरणिर्यस्य
स व्यासोऽपि चिरादतिविलम्बेनार्थे पुमर्थे च ददातीत तां वाचं व्याचष्टे शंकरश्चासौ
देशिकस्त्वहो नृन्सद्यः कृतार्थान्करुते ॥ १८ ॥ [ नृन्पुमर्थार्थिनः पुरुषार्थच्छून्म
नुष्यानित्यर्थः । महाभाप्यद्वारेत्यार्थिकम् । वितथैरयथार्थः । तत्र हेतुः । मुहुः
कल्पितैरुत्प्रेक्षादिलक्षणैस्तर्कितैरित्यर्थः। दीधेति । दीर्धा चतुरध्यायात्मकत्वाडुरवगाहा
कत्वाच विस्तृता सूत्रसरणिः सूत्ररचना यस्य स तथेत्यर्थः । एतादृशा शब्दार्थमात्र
चमत्कर्तृशेषादिविलक्षणोऽपि । व्यासः । चिरान्मननादिपहकृतश्रवणानन्तरमेव ।
अर्थदां ब्रह्मात्मैक्यपुमर्थदात्रीम् । वाचमुपनिषद्वाणीं यद्यपि व्याचष्टे । तथाऽपि । शंक
रदेशिकस्तु श्रीशंकराचार्याख्यसदुरुस्तु । अहो इत्याश्चयं । पुमयर्थिनां नृन्सद्यः
स्मरणमात्रेणैव । कृतार्थान्कुरुत इत्यन्वयः । तस्माछोकोत्तरत्वात्स एव सेव्य इत्या
शायः ] ।। १८ ।।
 विष्णुतुल्यमहिमानं तं श्रीशंकरमविमुक्ते शिवेन कदाऽप्यनिर्मुक्त वासो येषां ते
सेवां चक्रुः । तदुपासनायाः फलं च लेभुरित्याह । वक्रमार्गमनुसृतामपि स्वायां बुद्धिं
तस्योपासनया साध्वीं कृतवन्तः । स्वागता वृत्तम् ॥ १९ ॥ [ आंविमुक्तेति ।
विज्वर इत्यादौ वीत्युपसर्गस्य नाशार्थकत्वस्यापि दर्शनाद्विगतेव जीवस्य वस्तुतोऽद्वै
तब्रह्मत्वेन नित्यमुक्तत्वेऽप्यनाद्यविद्यावृतस्वरुपत्वान्निरस्तेव मुक्तिर्येषां प्रशस्ता बुद्धि
रस्येति बुद्ध इत्याiदेवदशे आद्यच । तादृशा मरणोत्तरं न भवन्ति यत्र तदविमुक्त
तत्र निवासो येषां ते तथा काशीस्था लोका इत्यर्थ । लुप्तोपमालंकारः ] ॥ १४ ॥