शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः १९

विकिस्रोतः तः
← अध्यायः १८ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः १९
वेदव्यासः
अध्यायः २० →

सनत्कुमार उवाच ।।
रविचन्द्रमसोर्यावन्मयूखा भासयंति हि।।
तावत्प्रमाणा पृथिवी भूलोकस्स तु गीयते ।।१।।
भूमेर्योजनलक्षे तु संस्थितं रविमण्डलम् ।।
योजनानां सहस्राणि सदैव परिसंख्यया।।२।।
शशिनस्तु प्रमाणाय जगतः परिचक्षते।।
रवेरूर्ध्वं शशी तस्थौ लक्षयोजनसंख्यया।।३।।
ग्रहाणां मण्डलं कृत्स्नं शशेरुपरि संस्थितम्।।
सनक्षत्रं सहस्राणि दशैव परितोपरि ।।४।।
बुधस्तस्मादथो काव्यस्तस्माद्भौमस्य मण्डलम्।।
बृहस्पतिस्तदूर्ध्वं तु तस्योपरि शनैश्चरः।।५।।
सप्तर्षिमण्डलं तस्माल्लक्षेणैकेन संस्थितम् ।।
ऋषिभ्य तु सहस्राणां शतादूर्ध्वं ध्रुवः स्थितः ।।६।।
मेढीभूतस्स यस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः।।
भूर्भुवःस्वरिति ज्ञेयं भुव ऊर्ध्वं ध्रुवादवाक्।।७।।
एकयोजनकोटिस्तु यत्र ते कल्पवासिनः।।
ध्रुवादूर्ध्वं महर्लोकस्सप्तैते ब्रह्मणस्सुताः।।८।।
सनकश्च सनन्दश्च तृतीयश्च सनातनः।।
कपिलश्चासुरिश्चैव वोढुः पंचशिखस्तथा।।९।।
उपरिष्टात्ततश्शुक्रो द्विलक्षाभ्यंतरे स्थितः।।
द्विलक्षयोजनं तस्मादधः सोमसुतः स्मृतः ।।5.19.१०।।
द्विलक्षयोजनं तस्मादूर्ध्वं भौमस्स्थितो मुने।।
द्विलक्षयोजनं तस्मादूर्ध्वं जीवः स्थितो गुरु ।।११।।
द्विलक्षयोजनं जीवादूर्ध्वं सौरिर्व्यवस्थितः ।।
एते सप्तग्रहाः प्रोक्तास्स्वस्वराशिव्यवस्थिता ।। १२ ।।
रुद्रलक्षैर्योजनतस्सप्तोर्ध्वमृषयः स्थिताः ।।
विश्वलक्षैर्योजनतो ध्रुवस्थितिरुदाहृता ।। १३ ।।
चतुर्गुणोत्तरे चार्द्धे जनलोकात्तपः स्मृतम् ।।
वैराजा यत्र देवा वै स्थिता दाहविवर्जिताः ।। १४ ।।
षड्गुणेन तपोलोकात्सत्यलोको व्यवस्थितः ।।
ब्रह्मलोकः स विज्ञेयो वसंत्यमलचेतसः ।।१५।।
सत्यधर्मरताश्चैव ज्ञानिनो ब्रह्मचारिणः।।
यद्गामिनोऽथ भूलोकान्निवसंति हि मानवाः ।।१६।।
भुवर्लोके तु संसिद्धा मुनयो देवरूपिणः ।।
स्वर्गलोके सुरादित्या मरुतो वसवोऽश्विनौ ।। १७ ।।
विश्वेदेवास्तथा रुद्रास्साध्या नागाः खगादयः ।।
नवग्रहास्ततस्तत्र ऋषयो वीतकल्मषाः ।।१८।।
एते सप्त महालोकाः कालेय कथितास्तव ।।
पातालानि च सप्तैव ब्रह्माण्डस्य च विस्तरः ।। १९ ।।
दधिवृक्षफलं यद्वद्वृत्तिश्चोर्ध्वमधस्तथा ।।
एतदंडकटाहेन सर्वतो वै समावृतम् ।।5.19.२०।।
दशगुणेन पयसा सर्वतस्तत्समावृतम् ।।
वह्निना वायुना चापि नभसा तमसा तथा ।।२१।।
भूतादिनापि महता दिग्गुणोत्तरवेष्टितः ।।
महांतं च समावृत्य प्रधानं पुरुषः स्थितः ।।२२।।
अनंतस्य न तस्यास्ति संख्यापि परमात्मनः ।।
तेनानंत इति ख्यातः प्रमाणं नास्ति वै यतः ।।२३।।
हेतुभूतस्समस्तस्य प्रकृतिस्सा परा मुने ।।
अंडानां तु सहस्राणां सहस्राण्ययुतानि च ।। २४ ।।
ईदृशानां प्रभूतानि तस्मादव्यक्तजन्मनः ।।
दारुण्यग्निस्तिले तैलं पयस्सु च यथा घृतम् ।। २५ ।।
तथासौ परमात्मा वै सर्वं व्याप्यात्मवेदनः ।।
आदिबीजात्प्रसुवते ततस्तेभ्यः परेण्डजाः ।।२६।।
तेभ्यः पुत्रास्तथान्येषां बीजान्यन्यानि वै ततः ।।
महदादयो विशेषांतास्तद्भवंति सुरादयः।।२७।।
बीजाद्वृक्षप्ररोहेण यथा नापचयस्तरोः ।।
सूर्य्यकांतमणेः सूर्य्याद्यद्वद्वह्निः प्रजायते ।।२८।।
तद्वत्संजायते सृष्टिः शिवस्तत्रः न कामयेत् ।।
शिवशक्तिसमायोगे देवाद्याः प्रभवंति हि ।।२९।।
तथा स्वकर्मणैकेन प्ररोहमुपयांति वै ।।
ब्रह्मा विष्णुश्च रुद्राश्च स शिवः परिगीयते ।।5.19.३०।।
तस्मादुद्धरते सर्वं यस्मिंश्च लयमेष्यति ।।
कर्ता क्रियाणां सर्वासां स शिवः परिगीयते ।।३१।।
व्यास उवाच ।।
सनत्कुमार सर्वज्ञ छिंधि मे संशयं महत् ।।
सन्ति लोका हि ब्रह्मांडादुपरिष्टान्न वा मुने ।।३२।।
सनत्कुमार उवाच ।।
ब्रह्मांडादुपरिष्टाच्च संति लोका मुनीश्वर ।।
ताञ्छृणु त्वं विशेषेण वच्मि तेऽहं समागतः ।। ३३ ।।
विधिलोकात्परो लोको वैकुंठ इति विश्रुतः ।।
विराजते महादीप्त्या यत्र विष्णुः प्रतिष्ठितः ।। ३४ ।।
तस्योपरिष्टात्कौमारो लोको हि परमाद्भुतः ।।
सेनानीः शंभुतनयो राजते यत्र सुप्रभः ।।३५।।
ततः परमुमालोको महादिव्यो विरा जते।।
यत्र शक्तिर्विभात्येका त्रिदेवजननी शिवा ।।३६।।
परात्परा हि प्रकृती रजस्सत्त्वतमोमयी।।
निर्गुणा च स्वयं देवी निर्विकारा शिवात्मिका ।।३७।।
तस्योपरिष्टाद्विज्ञेयश्शिवलोकस्सनातनः ।।
अविनाशी महादिव्यो महाशोभान्वितस्सदा ।।३८।।
विराजते परं ब्रह्म यत्र शंभुर्महेश्वरः ।।
त्रिदेवजनकस्वामी सर्वेषां त्रिगुणात्परः ।। ३९ ।।
तत ऊर्ध्वं न लोकाश्च गोलोकस्तत्समीपतः ।।
गोमातरस्सुशीलाख्यास्तत्र संति शिवप्रिया ।। 5.19.४० ।।
तत्पालः कृष्णनामा हि राजते शंकराज्ञया ।।
प्रतिष्ठितश्शिवेनैव शक्त्या स्वच्छन्दचारिणा ।।४१।।
शिवलोकोऽद्भुतो व्यास निराधारो मनोहरः ।।
अतिनिर्वचनीयश्च नानावस्तुविराजितः ।। ४२ ।।
शिवस्तु तदधिष्ठाता सर्वदेवशिरोमणिः ।।
विष्णुब्रह्महरैस्सेव्यः परमात्मा निरञ्जनः।।४३।।
इति ते कथिता तात सर्वब्रह्मांडसंस्थितिः ।।
तदूर्ध्वं लोकसंस्थानं किमन्यच्छ्रोतुमिच्छसि।।४४।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां लोकवर्णनंनामैकोनविंशोऽध्यायः।।१९।।।