शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ११

विकिस्रोतः तः
← अध्यायः १० शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः ११
वेदव्यासः
अध्यायः १२ →

ऋषय ऊचुः ।।
सूतसूत महाभाग धन्यस्त्वं शिवसक्तधीः ।।
महाबलस्य लिंगस्य श्रावितेयं कथाद्भुता ।। १ ।।
उत्तरस्यां दिशायां च शिवलिंगानि यानि च ।।
तेषां माहात्म्यमनघ वद त्वं पापनाशकम् ।।२।।
सूत उवाच।।
शृणुतादरतो विप्रा औत्तराणां विशेषतः ।।
माहात्म्यं शिवलिंगानां प्रवदामि समासतः ।। ३ ।।
गोकर्णं क्षेत्रमपरं महापातकनाशनम् ।।
महावनं च तत्रास्ति पवित्रमतिविस्तरम् ।। ४ ।।
तत्रास्ति चन्द्रभालाख्यं शिवलिंगमनुत्तमम् ।।
रावणेन समानीतं सद्भक्त्या सर्वसिद्धिदम् ।। ५ ।।
तस्य तत्र स्थितिर्वैद्यनाथस्येव मुनीश्वराः ।।
सर्वलोकहितार्थाय करुणासागरस्य च ।। ६ ।।
स्नानं कृत्वा तु गोकर्णे चन्द्रभालं समर्च्य च ।।
शिवलोकमवाप्नोति सत्यंसत्यं न संशयः ।। ७ ।।
चन्द्रभालस्य लिंगस्य महिमा परमाद्भुतः ।।
न शक्यो वर्णितुं व्यासाद्भक्तस्नेहितरस्य हि ।। ८ ।।
चन्द्रभालमहादेव लिंगस्य महिमा महान् ।।
यथाकथंचित्संप्रोक्तः परलिंगस्य वै शृणु ।। ९ ।।
दाधीचं शिवलिंगं तु मिश्रर्षिवरतीर्थके ।।
दधीचिना मुनीशेन सुप्रीत्या च प्रतिष्ठितम् ।। 4.11.१० ।।
तत्र गत्वा च तत्तीर्थे स्नात्वा सम्यग्विधानतः ।।
शिवलिंगं समर्चेद्वै दाधीचेश्वरमादरात् ।। ११ ।।
दाधीचमूर्तिस्तत्रैव समर्च्या विधिपूर्वकम् ।।
शिवप्रीत्यर्थमेवाशु तीर्थयात्रा फलार्थिभिः ।। १२ ।।
एवं कृते मुनिश्रेष्ठाः कृतकृत्यो भवेन्नरः ।।
इह सर्वसुखं भुक्त्वा परत्र गतिमाप्नुयात् ।। १३ ।।
नैमिषारण्यतीर्थे तु निखिलर्षिप्रतिष्ठितम् ।।
ऋषीश्वरमिति ख्यातं शिवलिंगं सुखप्रदम् ।। १४।।
तद्दर्शनात्पूजनाच्च जनानां पापिनामपि ।।
भुक्तिमुक्तिश्च तेषां तु परत्रेह मुनीश्वराः ।। १५।।
हत्याहरणतीर्थे तु शिवलिंगमघापहम् ।।
पूजनीयं विशेषेण हत्याकोटिविनाशनम् ।। १६ ।।
देवप्रयागतीर्थे तु ललितेश्वरनामकम्।।
शिवलिंगं सदा पूज्यं नरैस्सर्वाघनाशनम् ।। १७ ।।
नयपालाख्यपुर्य्यां तु प्रसिद्धायां महीतले ।।
लिंगं पशुपतीशाख्यं सर्वकामफलप्रदम् ।। १८ ।।
शिरोभागस्वरूपेण शिवलिंगं तदस्ति हि ।।
तत्कथां वर्णयिष्यामि केदारेश्वरवर्णने ।। १९ ।।
तदारान्मुक्तिनाथाख्यं शिवलिंगं महाद्भुतम् ।।
दर्शनादर्चनात्तस्य भुक्तिर्मुक्तिश्च लभ्यते।।4.11.२०।।
इति वश्च समाख्यातं लिंगवर्णनमुत्तमम्।।
चतुर्दिक्षु मुनिश्रेष्ठाः किमन्यच्छ्रोतुमिच्छथ।।२१।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां चन्द्रभालपशुपतिनाथलिंगमाहात्म्यवर्णनं नामैकादशोऽध्यायः ।।११।।