पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ८२

विकिस्रोतः तः
← अध्यायः ८१ पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)
अध्यायः ८२
वेदव्यासः

भीष्म उवाच-
श्रुतं सूर्यस्य चंद्रस्य भौमस्यापि प्रपूजनं।
बुधस्य सोमसूनोश्च पूजनं कथयाधुना१।
पुलस्त्य उवाच-।
तारागर्भसमुद्भूतो बुधश्चंद्रकुमारकः।
सौम्यः क्रूरो ग्रहो ज्ञेयः शुभाशुभप्रदो नृणां२।
शराकारं मंडलं तु बुधस्य परिकीर्तितं।
हरिन्मणिसमैर्वर्णैश्चूर्णैः कुर्यात्तु मंडलं३।
पूजयेत्तत्र गंधाद्यैः पुष्पैर्धूपैस्सुशोभनैः।
दानं च विधिवत्कुर्याद्दशारिष्टे च गोचरे४।
कर्पूराश्चैव मुद्गाश्च हरिद्वस्त्रं हरिन्मणिः।
सुवर्णं च यथाशक्ति दद्याद्बोधनतुष्टये५।
सोमपुत्र महाप्राज्ञ वेदवेदांगपारग।
नमस्ते ग्रहमध्यस्थ प्रसन्नो भव मे सदा६।
इति स्तुत्वा महाराज बुधं भक्त्या समाहितः।
प्राप्नुयान्निखिलान्कामान्सोमसूनुप्रसादतः७।
गुरोश्च पूजनं प्रोक्तं पट्टसाकारमंडले।
पीतवर्णैः सुनिष्पन्नैश्चूर्णैराजन्सुशोभनैः८।
पीतैर्गंधयुतैः पुष्पैर्वस्त्रैर्हेम्ना च पूजयेत्।
दशागोचरयोर्दौष्ट्ये दानं दद्याच्च शक्तितः९।
चणकद्विदलं चैव पीतवस्त्रं सुवर्णकं।
पुष्यरागं तु विप्राय दद्याच्चारिष्टशांतये१०।
बृहस्पते सुराचार्य सर्वशास्त्रविशारद।
दानेनानेन संतुष्टो भव सौम्यो ममाधुना११।
एवं कृते तु राजेंद्र स्वानुकूलो भवेद्गुरुः।
सर्वान्कामानवाप्नोति नरो गुरुसमर्चनात्१२।
भार्गवस्यापि वक्ष्यामि पूजनं नृपतेधुना।
यत्कृत्वा सर्वकामाप्तिः सम्यक्पुंसां प्रजायते१३।
पंचकोणं समुद्दिष्टं मंडलं भार्गवस्य तु।
चूर्णकैः श्वेतवर्णैश्च विधिना सुधिया कृतं१४।
श्वेतगंधैश्च पुष्पैश्च वस्त्रैश्चापि सितैस्तथा।
पूजयेद्भार्गवं भक्त्या नरः श्रद्धासमन्वितः१५।
रौप्यं च दक्षिणादानं यथाशक्ति प्रकीर्तितं।
दशाद्यरिष्टे चोत्पन्ने सितमश्वं प्रदापयेत्१६।
तंडुलाः श्वेतवस्त्रं च रौप्यं चंदनमेव च।
कर्पूरं च सुगंधाढ्यं देयं दानं द्विजातये१७।
भृगुपुत्र महाभाग दानवानां पुरोहित।
दानेनानेन संतुष्टो भव सर्वासुरार्चित१८।
इति मंत्रं समुच्चार्य दद्याद्दानं यथोदितं।
तस्य तुष्टो भवत्याशु भार्गवः कुरुनंदन१९।
शनैश्चरस्य पूजार्थं मंडलं च नराकृति।
कृत्वा चूर्णैः कृष्णवर्णैः पूजयेत्तत्र भक्तितः२०।
कृष्णैर्गन्धैश्च पुष्पैश्च वस्त्रैश्चापि तथाविधैः।
लोहं च दक्षिणादानं पिण्याकं च तिलस्य च२१।
दानं शनैश्चरारिष्टे कृष्णां गां कृष्णवस्त्रकं।
सुवर्णं च यथाशक्ति दद्यान्नीलमणिं तथा२२।
सूर्यसूनो महाभाग छायापुत्र महाबल।
अधोदृष्टे भव शने प्रसन्नोऽस्मात्प्रदानतः२३।
एवं स्तुत्वा शनिं भक्त्या यश्च दद्याद्द्विजातये।
स्वानुकूलो भवेत्तस्य शनिः पापे च गोचरे२४।
राहोर्वर्णादिकं सर्वं शनिवन्मंडलं तथा।
सूर्याकारं समुद्दिष्टं तत्र पूजार्कसूनुवत्२५।
गोमेदं सर्षपाश्चैव तिला माषाश्च कृष्णकाः।
महिषी च तथा च्छागो दानं राहोः प्रकीर्तितम्२६।
सिंहिकासुत दैत्येंद्र राहो चंद्रार्कमर्दन।
भव तुष्टो महाभाग दानेनानेन सुव्रत२७।
केतोर्मंडलकं कुर्याद्ध्वजाकृतिसुशोभनम्।
शनिवत्सकलं ज्ञेयं पूजावर्णादिकं नृप२८।
सप्तधान्यं समुद्दिष्टं सस्वर्णं केतुदानकम्।
एवं कृते स्वानुकूलौ भवेतां च नृणां नृप२९।
प्रदद्यातां धनं पुत्रान्सुखं सौभाग्यमेव च।
आकृष्णेति रवेर्मंत्र इमं देवास्तथा विधोः३०।
अग्निर्मूर्धेति भौमस्य मंत्रो जप्येर्हणे तथा।
उद्बुध्यस्वेतींदुसूनोर्बृहस्पते गुरोस्तथा३१।
अन्नात्परीति शुक्रस्य शन्नोदेवीरयं शनेः।
कया न इति राहोश्च केतोः केतुमिति स्मृतः३२।
एते मंत्रास्समुद्दिष्टा ग्रहणां पूजने जपे।
एवं कृते नृपश्रेष्ठानुकूला अखिला ग्रहाः३३।
भवंति पुंसां सततं यच्छंति च सुसंपदः।
एतन्महाराज मया समस्तं तुभ्यं समुद्दिष्टमिहक्रमेण३४।
श्रुत्वा नरः सर्वश्रुतार्थसारमेतीश्वरस्यैव च सन्निधानम्।
इदं पवित्रं यशसो निधानमिदं पितॄणामतिवल्लभं स्यात्३५।
इदं च देवेष्वमृताय कल्पते पुण्यावहं पातकिनां च पुंसाम्।
इति पठति यशस्यं यः शृणोतीह भक्त्या मधुमुरनकारेरर्चनं वाथ पश्येत्३६।
मतिमपि च जनानां यो ददातींद्रलोके विधिशिवविबुधेन्द्रैः पूज्यते कल्पमेकम्।
य इदं शृणुयान्नित्यमृषीणां चरितं शुभम्३७।
विमुक्तस्सर्वपापेभ्यः स्वर्गलोके महीयते।
तपः कृते प्रशंसंति त्रेतायां ज्ञानमेव च३८।
द्वापरे यज्ञमित्याहुर्दानमेकं कलौ युगे।
सर्वेषामेव दानानामिदमेवैकमुत्तमम्३९।
अभयं सर्वभूतानां नास्ति दानमतः परम्।
दानं प्रधानं शूद्रस्य त्वित्याह भगवान्प्रभुः४०।
दानेन सर्वकामाप्तिस्तस्य संजायते तपः।
पुण्यं पवित्रमायुष्यं सर्वपापविनाशनम्४१।
पुराणमेतत्कथितं तीर्थश्राद्धानुवर्णनम्।
शृणोति यः पठेद्वापि श्रीमान्संजायते नरः४२।
सर्वपापविनिर्मुक्तः सलक्ष्मीकं हरिं लभेत्।
इदं महाराज अगादि तुभ्यं पुण्यं महापातकनाशनं च४३।
ब्रह्मार्करुद्रैश्च सुपूजितं च श्रोतव्यमेतत्प्रवदंति तज्ज्ञाः।
सृष्टिखंडमिदं राजन्मया तुभ्यं प्रकीर्तितम्४४।
पुराणस्यादिभूतं च नवधा सृष्टि पौष्करम्।
द्विजेभ्यः श्रावयेद्विद्वान्यश्च वै शृणुयात्पठेत्।
कल्पकोटिशतं साग्रं ब्रह्मलोके स मोदते४५।
इति श्रीपाद्मपुराणे सृष्टिखंडे पुराणावतारे ग्रहार्चनवर्णनंनाम द्व्यशीतितमोऽध्यायः८२।
सृष्टिखंडं समाप्तम्।
शुभं भवतु।


Padma Purana by Veda Vyasa, edited by Khemraj Shri Krishna Das, 1984 edition. Typed by Naresh Prasad Singh, B.A. Part I proofread by Maya Nand Sastri, Ved Vyakaranacharya,

parts II and III proofread by Rashmi Sharma, M.A. and Ph.D.

Font conversion by Claude Setzer and Ralph Bunker.