पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राहाफुटसिद्धा

                इदानीं छात्रान् स्वव-यं कथयति।

ह्म्मत्रममी प्ररना: प्ररनामन्यानू सह्स्ररा: कुर्यात्। धन्येबेअन्तान् प्ररनानुन्तचैवं स्राधयेत कररगौ:

       सु भा‌ -ग्रमी पुवौ-  परनारछात्रारगौ ह्र्मत्रं ह्रदये  बौधाथमात्रमेवमया लिखिता:।एतान्  बुद्र वा बुद्धिमान् सहस्ररौन्यान् प्ररनान् कुयति।एवमुतथा पूवौतथा कराको साधनप्रकारेरचान्यदेतान् प्ररनानपि बुदिमान् साधयेत् प्ररनैअन्तरारग्नि रौष:॥१००॥
 वि भा --- अमी पुव्ंकथिता: प्ररना: छात्रारां हम्नात्रं (हदये ज्ञानाथेमात्रभेब्र)मया कथिता:।एतान्
ज्ञात्वा प्रतिभावान् सहस्ररन्यान्  प्ररनान् कुयत् एवं पुव्रतादा करण:(साधन प्रकार)अन्यिदतान् प्ररनान

प्रतिभावान् साधयेत् (तदुतरारिआ)॥१००॥

           श्रब छात्रों को त्र्प्रपना वक्तव्य् कहते हैं।

हि-भा- ये पूर्व् कथित् प्रश्न् समूह् छात्र्ं के ह्रुदय् मे केवल् बोध् के लिये कहे है।इन् प्रश्नों को मिधावी व्यक्ति समभ्त् कर थन्य् हाजारों प्रश्नो को करे, पूर्वोक्त् साधन् प्रकारों से भन्य् से दिये हुए प्रश्नों को भेए बुद्धिमान् साधन् करे श्रर्थात् उत्तर् करे इति॥१००॥

                          इदानीं प्रश्न्प्रश्ंसामाह्।
   
         जन् स्ंसवि वैवविवां तेजो नारायति भानुरिव भानाम्।
         कुहाकरारप्रश्नैः किं पुन्ः शातशः॥१०१॥

सु-भा-- गराकः कुहाकारप्रश्नैः पठितैरपि जनंसदि गराकजनसभायां दैवविदां तेजो नारायति भानां भानुरिव। पुनः सूत्रैः किं वक्तव्यमस्ति। प्रशनपाठैरेव गराको ज्योतिविदां मध्ये भानुरिव भवति तत्सूत्रज्ञानेन् पुनः किं भवतीति वर्णनातीतमित्यर्थ्ः॥१०१॥

वि-भा- कुहाकारप्रश्नैः पठितैरपि गराको जनसंसदि (ज्योतिवित्स्-भायां) ज्योतिविदां तेजो नारायति यथा सूर्यस्याग्रे नक्षत्रारां।तेजो नष्ट्ं भवति, श्रर्थात्प्रशनपठनमात्रेरौव गराको ज्योतिविदां सँउखे सूर्य् इव भवति तदा पुनःशतश्ः सूत्रादिपाठेव किं भवतीति॥१०१॥