पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

prr ff?r ihss.ii ^ $0 ' 5^ Yo ^00 ^^ m = «.*(«*+0(«M-l) = srsnfr ^t^t q^TT vrrawssr^ ^p^t i

                     उदाहरएनि

+१=३य-७६३५ यह वगं है, कल्पना करते है ३य-७६३५=इ^२, दोनों पक्षों में ७६३५ जोड्ने से ३य=इ^२+७६३५, दोनों पक्षों को ३ से भाग देने से (इ^२+७६३५)/३ =य, यहां यदि इ=१ तब १+७६३५/३ = ७६३६/३ = ६२ = य यही भगसादिधेष-मान ह्रुप्रा इति ||७६||

                    इदानीं प्रश्नद्वयमाह|
           पधिमासशेषवगं त्रयोवशगुरपं त्रिभिः शतैर्युक्तम् |
           त्रिघनोनं वा घगं कुवंन्नावत्सरावू गरपकः ||८०||
  सु भा -त्रिघनेन सप्तविंशत्योनम् । शेषं स्पष्टार्थम् ।
  अत्राघिमासशेषमानम्=या । ततः प्रश्नालापेन
 प्रत्र वर्गप्रकृत्या, क १ ज्ये ४ क्षे ३
              क १० ज्ये ४० क्षे ३००
 अत्र रूपक्षेपपदाभ्यां भावनयाऽऽनन्यं कार्यम् । अत्र कनिष्ट-१० मघिमास शेषमानम् ।
 अत्र यदि क १ ज्ये ३ क्षे ४ । ततः ६८ सूत्रेरा। |
 रूपक्षेपे कनिष्टम् = (क ज्ये(ज्ये + १)(ज्ये + ३))/२ = (१*३(३^२ +१)(३^२ +३))/२

=(३*१०*१२)/२ = १८० ज्येष्टम् = {ज्ये+२}{((ज्ये+३)(ज्ये+१))/२ -१}

     = {३^२+२}{((३^२+३)(३^२+१))/२ -१}
     = ११*५६ = ६४६।
 एवं रूपक्षेपे पदे प्रसाध्य भावनयाऽऽनन्त्यं कार्यम्।द्वितीयप्रश्नेप्येवम् १३ या - २७ पयं वर्गः। 
 श्रत:    क १ ज्ये ४ क्षे ३
        क १ ज्ये २ क्षे ३
 भावनया क ६ ज्ये २१ क्षे २७
 प्रत्रापि रूपक्षेप पदाभ्यां भावनयाऽऽनन्त्यं कार्यम् ।
 प्रत्राधिशेषमानं व्यक्तम् = ६ ||८०||