पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६६ ब्राह्मस्फुटसिद्धान्ते वि. भा.-स्पष्टार्थम् । त्रिघनेन सप्तविंशत्या हीनम् । कल्प्यतेऽधिमास शेषप्रमाणम् =य, तदा प्रथम प्रश्ने प्रश्नोत्तया १३ य२+३०० अयं वर्गः स्यात्। अत्र प्रकृतिः= १३, क्षेपः=३००, इष्टं ह्रस्वं तस्य वर्गाः प्रकृत्येत्यादिना क=१, ज्ये=४, क्षे=३ ततः 'झुण्णः क्षुण्णे तदा पदेइति भास्करोत्तये ष्ट=१० प्रकल्प्य जाताः कनिष्ठज्येष्ठक्षेपाः क= १०ज्ये=४०, क्षे=३०० रूपक्षेपीय कनिष्ठ ज्येष्ठाभ्यां भावनया कनिष्ठज्येष्ठयोरानन्त्यम् । अत्र कनिष्ठम्=१०= अधिमासशेषप्रमाणम्=य । अत्र यबि क८१, ज्ये=३, क्षेक्षेः =-४ तदा ‘चतुरूनेऽन्त्य पदकृती येकयुते वधदल’ मित्याचार्योक्त सूत्रेण रूपक्षेपे कनिष्ठम् क.ज्ये (ज्ये२+१) (ज्ये२+३) _१४३ (३२+१) (३२+३) ३४१०x१२ =१८०, तथा ज्येष्ठम् ={ज्ये२+२} (ज्ये२+३) (ज्ये२+१)- }={२ } ३२+ (३+३॥(३२+१) -१ \ =११४५९=*६४९ एवं रूपक्षेपे कनिष्ठ- ज्येष्ठसंसाध्यभावनयाऽऽनन्त्यं कुर्यादिति द्वितीयप्रश्ने प्रश्नालापेन १३ य२-२७ अयं वर्गः स्यात् । अत्र प्रकृतिः=१३, क्षेपः =--२७ इष्टं ह्रस्वमित्यादिना क८१, ज्ये =४, क्षेपः= ३, तथा कनिष्ठम्=१, ज्येष्ठम्=२, क्षेपः =-९ अनयोर्भावनया क८६, ज्ये=२१, क्षेपः =--२७ रूपक्षेपकनिष्ठज्येष्ठाभ्यां भावनयाऽऽनन्यं कार्यम् अत्र कनिष्ठमधिशेषमानम् =६==य ॥८०॥ अब अन्य दो प्रश्नों को कहते हैं । हि- भा." अधिमास शेष वर्ग को तेरह से गुणा कर तीन सौ जोड़ने से वर्ग होता है, वा अघिमास शेष वर्ग को तेरह से गुणा कर सताइस घटाने से वर्ण होता है इसको करते हुए व्यक्ति गणक है इति ॥८०॥ = यहां कल्पना करते हैं अघिमास शेषमान=य, तब प्रथम प्रश्न में प्रश्नालाप से १३य२+ ३०० यह वगं है यहां प्रकृति=१३, क्षेप= ३००, ‘इष्टं ह्रस्वं तस्य वर्गः’ इत्यादि से क–१, ज्ये=४, ३= ३, तब ‘राणः सुराणे तदा पदे’ इस्र भास्करोक्ति से इष्ट=१० कल्पना करने से क= १०, ज्ये=४०, क्षे= ३०० रूपक्षेपीय कनिष्ठ और ज्यैष्ठ से भावना द्वारा कनिष्ठ और ज्येष्ठ की अनन्तता करनी चाहिये। यहां कनिष्ठ=१०=अधिमास शेष प्रमाण=य, हुआ, यहां यदि क-१, ज्ये= ३, क्षेः =-४ तब 'चतुरूनेऽन्त्य पदकृती येक युते’ आचायोंक्त में = क.ज्ये (ज्ये२+१)(ज्ये२+३) इत्यादि ६८ सूत्र से रूपक्षेप कनिष्ठः =