पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्यायः

भगरगस्याधो भकक्षाया श्रघः क्रमेरग शनि-गुरु-कुज-रवि-शुक्र बुध​-चन्द्रारगाम् कक्षाः सन्ति। कलाभुत्तया शनैश्चराद्याः शीघ्राः शीघ्रगतयः सन्ति शनेर्गुरुः शीघ्र​गामी। गुरोर्भोमः। भौमाद्रविरित्यादि। एवं शीघ्रतमः शशी भवतीति। यदि शशिन ऊर्घ्वक्रमेरग कक्षापाठः क्रियते तदा "भूमेः पिण्डः शशाङ्कज्ञ- इत्यादि भास्करोक्त्तमेतदनुरूपमेव​।

                                   श्रत्रोपपत्तिः।
कक्षाः सर्वा श्रपि दिविषदाम् इत्यादिभास्करविधिना शनैश्चराद्याः शीघ्रा भवन्ति। । कक्षाक्रमश्च वेघोपलब्ध्या। संप्रति वेघेन सर्वे ग्रहा दीर्घवर्तुले भ्रमन्ति। यदेकनाभौ रविरचल इति सर्वमुपलभ्यते। प्राचीनैर्भ्रमाद्ग्रहारगां कक्षा वृत्ताभा भूकेन्द्र्काश्च निश्चिता इति ॥२३॥

वि.भा,- नक्षत्रकक्षाया श्रघः क्रमेरग शनि-गुरु-मङ्गल​- रवि-शुक्र-बुध-चन्द्रारगा कक्षाः स्युः। कलात्मकगत्या शनैश्चराद्या ग्रहाः शीघ्रगतयः सन्ति। शनितोगुरुः, गुरोर्मङ्गलः, मङ्गलाद्र्विरित्यादयः शीघ्रगामिनः सन्ति। एतेन चन्द्रः सर्वग्रहापेक्षया शीघ्रगामी भवति; यदि चन्द्रादूर्ध्वक्रमेरग ग्रहकक्षास्थितिर्हश्यते तदा "भूमेः पिण्डः शशाङ्कज्ञकविरविकुजेज्यार्किनक्षत्रकक्षावृत्तै" रित्यादि भास्कराचार्योक्ता ग्रहकक्षास्थितिरेवाऽऽयातीति।

                                   श्रत्रोपपत्तिः।

ग्रहकक्षानिवेशः कथमीहश एतज्ज्ञानं बिम्बीयकर्णज्ञानाघीनमस्ति, यस्माद् ग्रहबिम्बीयकरर्गमानमघिकं भवेत्तत्कक्षा महती भवत्यर्थाद्यस्य कर्णमानमल्पमस्ति कत्कक्षातः सा कक्षो (यस्यकरर्गमानमघिकं तदीया) परिगता भवत्यतो वेघेन बिम्बीयकर्मसाधनं क्रियते।

भू=भूकेन्द्रम्। पृ=भूपृष्ठस्था-नम्। वि=ग्रहबिम्बकेन्द्रम्। ह​=हष्टिस्थानम्। पृह​= नरोच्चिछ्र्तिः। भूवि=बिम्बीयकरर्ग​:। भूपृ= भूव्यासार्धम्॥ भूव्यासार्धम् विदितमस्ति, तथा नरोवच्छ्रितिरपि बिदितास्ति। विपृह, विहपृतुरीय यन्त्र​- द्वारामापनेन​। विदितौ ततः २८०- (<विपृह + विहपृ) = <पृविह श्रयमपि कोरगो विदितौ जातस्तदा विपृह त्रि-