पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

f?. *F&tT (^T^W^T) ^qrj^f^ ^STr^fa - m ?ri sfrsnr srw ^ | ?fr ^ f 1 ^° ' "W^i ; Tism^T % tot «mrr| ^ nt^i

१३४० ब्राह्मस्फुतटसद्धान्ते

     कल्पसौरवषै: खकक्षामितयोजनानि तदा सौरवर्षष्टचा किम् । लब्धानि ग्रहभ्रमरगयोजनानि = नक्षत्रकला । ञ्रत उपपन्नं भपरिधिसमानि षष्टचेति । संप्रति वेधेन नवीनानां मते ग्रहारगां योजनात्मिका गतिर्न समानेति सुधीभिशश्चिचन्त्यम् ॥१२॥
     वि भा- षष्टचा (सौरवर्षषष्टचा) कल्परविवर्षैश्च खकक्षातुल्यानि नक्षत्रकक्षासमानि योजनानि ग्रहाः स्वकक्षासु गच्छन्ति । तदा सर्वे ग्रहाः कल्पे तुल्यान्येव योजनानि खकक्षातुल्यानि परिभ्रमन्तीति ।
                        भ्रत्रोपपत्ति:।
   मर्को भषष्टधंश इत्यागमप्रामाण्यात् नक्षत्रकक्षा/६०=रविकक्षा, श्रत: नक्षत्रकक्षा=६०*रविकक्षा=खकक्षा/कल्परविभगरग*६०=खकक्ष/कल्पसौरवषं*६०, ञ्रतः नक्षत्रकं*कल्पसौवर्ष/६०=खकक्षा।
   यदि कल्प्सौरवर्धॅः खकक्षा तुल्यानि योजननि तदा सौरवर्षषष्टाधा किं समागच्छन्ति ग्रहभ्रमरगयोजनानि नक्षत्रकक्षासमानानि ञ्रत उपपत्रमाचार्योत्त् मिति ॥१२॥
          ञ्रख ग्रह कितने योजन भ्रमरग करते है सो कहते है।
   हि मा - ग्रह ञ्रपनि कक्षा मे साठ सौरवषं से नक्षत्र कक्षातुल्य योजन कल्प रवि वर्ष से खकक्षा तुल्य योजन परिभ्रमरग करते है भ्रौर साव ग्रह कल्प में खकक्षा तुल्य ही योजन परिभ्रमरग करते है।
                         उपपत्ति।
    नक्षत्र कक्षा का षष्ट्धशा है इस ञ्रागम प्रमाराप से नक्षत्रकक्षा/६०=रविकक्षा,ञतःनक्षत्रक=६०रविक=खकक्षा/कल्परविभगरग*६०=खकक्ष/कल्पसौरवर्ष*६०  नक्षत्रकक्षा*कल्पसौवषं/६०=खकक्षा।
    यदि कल्प सौरवर्ष में खकक्षा योजन पाते है तो साठ सौरवर्ध में क्या इससे लब्ध भ्रहभ्रमरगयोजन नक्षत्रकक्षा के समान आता है इति ॥१२॥
                    इदानीं ग्रहकक्षाक्रममाह।
        भगरगस्याधः शनिगुरुमुमिजरचिशुक्रसौम्यचन्द्रारगाम्।
        कक्षा क्र्मेरग शीध्राः शनैसश्चराद्याः कलाभुत्तचा ॥१३॥