पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४२ ब्राह्मस्फुटसिद्धन्ते

भुजेऽनुपातेन

          पृदृ x ज्या < पृदृवि        
         -------------- = पृवि ,  कोणज्या कोणोनभार्धाशज्ययोस्तुल्यत्वात्
           ज्या < पृदृवि
       
ज्या < विपृदृ = ज्या (१८०-<विपृदृ)< विपृभू कोणस्यापिज्ञानं जातम्| 

तदा विपृभू त्रिभुजे विपृ, भूपृ भुजयोस्तदन्तर्गतकोणस्य ज्ञानात् 'भूसम्मुखास्रोद्बव कोटिशिञ्जिनीत्या' दि प्र्कारेण भुवि भुजस्य ज्ञानं भवेदयमेव बिम्बीयकर्ण इति |

                     अथवा वेधेन बिम्बीयकर्णानयनम् |
भू = भूकेन्द्रम् | वि = ग्रह बिम्बकेन्द्रम् | वे = प्रथमवेधस्थानम् | वे`= द्वितीयवेधस्थानम् | भूवि= ग्रह-बिम्बीयकर्ण:|
विवेन, विवे`म कोणौ तुरीययन्त्रद्वार मापनेन विदितौ, वेवे`= वेधेस्थानान्तरं विदितमस्ति तदा तत्पूर्णज्याऽपि विदिता भवेत्|
भूवे = भूवे` = भूव्यासार्धम् | तदा भूवेवे` त्रिभुजे भुजत्रयज्ञानात् कोणत्रस्यापि ज्ञानं भवेदेव 
१८० - (<विवेन + <भूवेवे`) =  <विवेवे` एवं १६० - (<विवे`म + <भूवे`वे) - <विवे`वे इति कोणद्वयस्य ज्ञानात्
१८० -(<विवेवे` + <विवे`वे) = <विवेवे` एतत्कोणस्यापि ज्ञानं जातम् |
तदा वेविवे त्रिभुजेऽनुपातेन्     वेवे`  x ज्या < विवे`वे 
                     ----------------- = वेवि ,  ततः भूवेवि त्रिभुजे भूवि,
                          ज्या< वेविवे` 
 
 वेवि भुजयोस्तगन्तर्गतकोणस्य च ज्ञानात् 'भूसम्मुखास्रोद्भवकोटिशिञ्जिनी' त्यादिना भूवि आधारस्य ज्ञानं भवेदयमेव बिम्बीयकर्णः |

एतद्वेधेन कर्णनयनेन सर्वग्रहकर्णापेक्षया चन्द्रस्य कर्णोऽल्प उपलब्धोऽतः सर्वेषां ग्रहाणां कक्षापेक्षया चन्द्रकक्षालघ्वी, चन्द्रबिम्बीयकर्णाबिम्बीयकर्णोऽषिकस्ततोऽषिकः शुक्रस्येत्यादेर्यथा यथाऽधिकः कर्ण उपलब्धस्तथातथोपर्युपरि चन्द्रबुधश्हुक्रविकुजगुरुशनैश्चराणां कक्षा आचार्येणोक्ताः | वेधादिना सूर्यकेन्द्राद् ग्रहाणां विम्बान्तरसूत्रज्ञानेन ग्रहाः सूर्यपरितो दीर्घवृत्ताकारकक्षासु भ्रमन्तीति नव्यानां मतेन सिध्यति||१३||

                                  अब ग्रहकक्षाक्रम को कहते हैं |

हि.भा. - नक्षत्र कक्षा के नीचे क्रम् से शनि-गुरु-मङ्गल-रवि-शुक्र-बुध-चन्द्र