पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शन्कुच्छायादिज्ऩानाध्याय: स्थान)मे फेलाकर फिर उसी जल मे गृह के श्रग्र को देखकर श्रोर जल के भन्तर मे जो बेधद्वय हे उसके ज्ऩान से गृह श्रोर जल की भन्तरभूमि को जानते हे वा गृहोच्च्य( गृह की ऊचाई) को जानते हे वे सिद्धान्त विद्ध्या के पण्डित हे इति ||७||

इदानीम् प्रशनान्तरमाह| ज्नातैश्छायापुरुषैविज्नाते तोयकुड्ययोविवरे| कुड्येर्कतेजसो यो चेत्त्यारूढिम् स तन्त्रज्ञ:॥५॥

सु. भा. - तोयकुड्ययोजम्लभित्त्योविवरेन्तरे विज्ञाते छायापुरुषैज्ञार्र्तै: पुरुषस्यच्छ्रित्या जले तच्छायामानेन च य श्रारूढिम् भित्युच्छ्रितिम् वेत्ति वाsर्कतेजसौsर्कप्रकाशतश्छायादिज्ञानम् विज्ञायरूढिं वेति स एव तन्त्रज्ञ इत्यहं मन्ये ||८||

वि .भा.- तोयकुड् (जलभित्त्यो:) विवरे(श्रान्ते) विज्ञाते छायापुरुषैर्ज्ञाते:(पुरुषस्योच्छ्र्त्या जले तच्छायाप्रमाखेन च य श्रारूढि (भित्त्युच्छ्रिति) जानाति, वा कुड्ये (भितौ) रवै: प्रकाशतछायदिज्ञानम् विज्ञाय भित्युच्छ्रिति जानाति स तन्त्रज्ञोस्तीति

अब् प्रशनान्तर को कहते है। हि. भा. - श्रोर भित्ति(दिवाल) के श्रन्तर को जानकर पुरुषि ऊन्चाई भ्रौर जल मे उसके छायाप्रमाख से जो व्यक्ति भित्ति की ऊन्चाई को जानते है वा भित्ति मे रवि के प्रकाश से छायादिज्ञान जानकर भित्ति की उन्चाई जानते है वे सिद्धान्त विद्या के ज्ञाता है इति ॥ ॥

श्रथ प्रशनानामुत्तराखि। प्रथामम् प्रथमप्रश्नस्योत्तरमाह। इष्टदिवसार्धघटिका पन्चचशान्तरप्राखा:। तद्दिवसचरप्राखातैरक्षम् साधयेत् प्राग्वत्॥६॥ सु. भा.- (इष्ट्दिवसार्धघटिकापन्चदशान्तरघटीभधा: प्राखा:। तद्दिवसचरप्राखास्तैरक्ष साधेयेत् प्रग्वत्॥६॥ पन्चदेशेष्टदिनार्धान्तरघटिनाम् ये प्राखास्ते गोलयुक्त्या चरप्राखा भवन्ति। तश्चरासुभिरर्कात् क्रान्तिज्ञानेन च प्राग्वत् त्रिप्रश्नोत्तराध्यायविधिना यखकोsक्षभक्षोशान् साधयेत् ॥६॥