पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२९८ ब्राह्मस्फुटसिद्धान्ते सु. भा.-(गृहपुरुषान्तरसलिले यो दृष्ट्वाऽग्र गृहस्य भूमिज्ञः । वेत्ति गृहौच्च्यं दृष्ट्वा तैलस्यं वा स तन्त्रज्ञः ॥६॥ पुरुष द्रष्टा ग्रहपुरुषयोरन्तरे मध्ये स्थापितं यत सलिलं तस्मिन् जल गृह्यस्याग्रं दृष्ट्वा यो भूमिज्ञो जले यद् गृहाग्रस्य प्रतिबिंब तस्माद्गृहान्तरं नरान्तरं च यत् तमिपदेनोच्यन्ते तज्ज्ञो गृहौच्च्यं वेत्ति वा तैलस्थं गृहाग्रं दृष्टवा यो भूमिशो गृहौच्च्यं वेत्ति स एव तन्त्रज्ञ इत्यहं मन्य इति ।६।। वि. भा. -ोहपुरुषयोरन्तरे स्थापितं यज्जलं तस्मिन् गृहस्याग्रं दृष्ट्वा यो भूमिज्ञो (जले प्रतिबिम्बितस्य गृहाग्रस्य गृहस्य च यदन्तरं नरंतरं च यत्तद्भूमि शब्देन कथ्यते तज्ज्ञाता) गृहच्च्यं जानाति, वा तैलस्थं गृहाग्रं दृष्ट्वा यो भूज्ञिो गृहौच्च्यं जानाति स तन्त्रज्ञोऽस्तीति अत्र पुरुषशब्देन द्रष्टा ज्ञयः ) ।।६॥ । अब अन्य प्रश्नों को कहते हैं। हि. ना-गृह और पुरुष (द्रष्ट) के अन्तर में रखे हुए जल में गृह के अग्र को देखकर जो जल में प्रतिबिम्बित गुहाग्र और गृह के अन्तर और नरान्तर को जानने वाले यहौच्च्य को जानते हैं, वा जो जल में प्रतिबिम्बत ग्रहाग्र और गृह के अन्तर और नरान्तर को जानने वाले तेलस्थित गृहाग्र को देखकर हौच्य (ह की ऊंचाई) को जानते हैं वे सिद्धान्त विद्या के ज्ञाता है इति ॥६॥ इदानीमन्यं प्रश्नमाह। वीक्ष्य गृहागं सलिले प्रसार्य सलिलं पुनः स्वभूखाने । आनयति जलाद्भस्म गृहस्य वञ्च्यं स तन्त्रज्ञः । सु. मा-सलिले गृहाग्रं वीक्ष्य सलिलं च तस्मिन्नेव माग स्थानान्तरै प्रसार्य पुनस्तस्मिन् सलिले गृहाग्रं वीक्ष्यात्मसलिलान्तरे ये वेधद्वये ते स्वसंज्ञ तयोसने जलाद्गृहस्यान्तरं भूमि य आनयति वा गृहस्यौच्यं य आनयति स एव तन्त्रज्ञ इत्यहं मन्ये । विभा–जले गृहस्याग्र दृष्ट्वा जलं च तस्मिन्नव माग स्थानान्तरे प्रसार्य .. पुनस्तस्मिन् जले गृहस्याग्रं दृष्ट्वा स्वस्य जलस्य चान्तरे ये वेधस्थानद्वये ते स्वभू संज्ञके तयोर्जीने गृहजलयोरन्तरभूमिं य आनयति वा गृहस्यौच्च्यं य आनयति स तन्त्रज्ञोऽस्तीति | अब अन्य प्रश्न को कहते हैं । हि. आ-जल में ह के अग्र को देखकर जलको उसी मार्ग में स्थानान्तर (दूसरे