पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३०० ब्राह्मस्फुटसिद्धान्ते वि. भा.-इष्टदिनार्धघटी पञ्चदशघट्योरन्तरोत्पन्ना ये प्राणाः (असवः) ते चरासवो भवन्ति, तैः (चरासुभिः) पूर्ववव (त्रिप्रश्नोत्तराध्याय विधिना) असे (अक्षांशा) साधयेद् गणक इति ॥६॥ क्षितिजाहोरात्रवृत्तयोः सम्पाताद्याम्योत्तराहोरात्रवृत्तयोः सम्पातं यावद्दि नार्घम् । उन्मण्डलाहोरात्रवृत्तयोः सम्पाताद्याम्योत्तरवृत्ताहोरात्रवृत्तयोः सम्पातं यावत्पञ्चदश घटिकाः। अनयोरन्तरं क्षितिजाहोरात्रवृत्तयोः सम्पातादुन्मण्डलाहो रात्रवृत्तयोः सम्पातं यावच्चरार्धासवः= दिनार्धघटी० पञ्चदशघटी, अत्र चरार्धा सुरव्योज्ञनेिनाक्षांशज्ञानं क्रियते । रविज्ञानेन जिज्या. रविभुजज्या = क्रांज्या, त्रि अस्याश्चापस्=क्रान्तिः, क्रान्तिज्ञानं जातम्, ततः Vत्रि-क्रांॉज्या' =ञ्च. चरज्याद्य _ =कया, ततः ~=-पलभा, तथा /कज्याक्रांघ्या' कृज्याX १२ ज्या कृज्या. त्रि ==। तदा न=प्रक्षज्या, अस्याश्चापम्=अक्षांशाः, एतेनोत्तरं जात अग्ना अग्न मिति । अब प्रश्नों के उत्तरों को कहते हैं । पहले प्रयम प्रश्न के उत्तर को कहते हैं। हि. भा.-इष्ट दिनाउँ घटी और पञ्चदश (१५) घटी का अन्तर जनित जो असु है वह चरार्धासु है उससे पूर्ववत् (त्रिपदनोत्तराध्यायोक्त विधि से ). अक्षांश साधन करना चाहिए इति । उपपत्ति । यहां किसी इष्ट दिन में रवि और चरासु विदित है, इनसे अक्षांश ज्ञान करते हैं । क्षितिजोहोरात्रवृत्तके सम्पात से याम्योत्तरंवृताहोरात्रवृत्त के सम्पात पर्यन्त दिनाघं घटीहै, तथा उन्मण्डलाहोरात्रवृत्त के सम्पात से याम्योत्तरवृत्ताहोरात्रवृत्त को सम्पात पर्यन्त पञ्चदश (पन्द्रह) घटी है, इन दोनों का अन्तर करने से क्षितिषवृत्त और उन्मण्डल के अन्तर में अहोरात्रा वृत्सीय चाप चरषदी है, यह विदित है, रवि के ज्ञान से . जिज्यारविभुज्या =ांज्या, इसका चाप= क्रान्ति, क्रान्ति ज्ञान से /निळकांड्या' =यु - द्युज्या=तब चरज्या. धु घ्या. १२ ज्य=पलभा, तथा कुर्या'+क्रांज्या'=अग्रा, अतः अग्रा कृज्या त्रि था,