पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २२१

विकिस्रोतः तः
← अध्यायः २२० पद्मपुराणम्
अध्यायः २२१
वेदव्यासः
अध्यायः २२२ →

नारद उवाच-
इत्युक्ता सा कला राजंस्तया नृपतिभार्यया ।
स्वकोशात्स्वर्णमंजूषामानाय्य विदधे पुरः १।
उवाच च महाराज भार्येऽस्यामहदद्भुतम् ।
पुस्तकं वर्तते देवि तत्र चित्राणि संति वै २।
उद्धाट्य दृश्यतां किंचित्किं किमस्त्यत्र पुस्तके ।
रंस्यते ते मनो नूनं तत्रस्था लेख्यदर्शने ३।
इत्युक्त्वा भूपपत्नी सा दास्या तामुदघाटयत् ।
मंजूषां तत्र संस्थं च पुस्तकं पाणिनाऽग्रहीत् ४।
तत्रावलोकयामास सावतारान्समासतः ।
पूर्वं ततस्तु भूगोलं पंचाशत्कोटियोजनम् ५।
तत्रांधकारसंयुक्ता भूमिर्दृष्टाथ कांचनी ।
एतयोरंतरे राजँल्लोकालोकश्च पर्वतः ६।
सप्तद्वीपास्ततो दृष्ट्वा समुद्रैः सप्तभिर्वृताः ।
एतेषु नद्यः शैलाश्च खंडानि तु महामते ७।
एतद्भारतखंडं सा पश्यंती भूपतिप्रिया ।
यमुनाजाह्नवी मुख्या सरितः समवैक्षत ८।
यमुनातीरगं राजन्निंद्रप्रस्थमिदं शुभम् ।
ददर्श सा महाभागा तीर्थं व्रजयुतं नृप ९।
अत्र तीर्थमिदं दृष्ट्वा प्रयागं ब्रह्मनिर्मितम् ।
पूर्वजन्मकृतं कर्म सा सस्मार मनस्विनी १०।
ततस्तूष्णीं समुत्थाय तूर्णं सा स्वगृहं ययौ ।
निश्चित्येति न भोक्ष्यामि ततः प्रस्थाय तीर्थकम् ११।
तदैव सा तु हेमांगी सहगंतुमसुप्रियम् ।
वीरवर्माणमाहेदं तीर्थराजं प्रिया सती १२।
हेमांग्युवाच-
भो भो प्राणपते वाक्यं मदीयं शृणु धर्मदम् ।
विधेहि च महाभाग तूर्णं पूर्णो भविष्यति १३।
पुराहं मोहिनी नाम वेश्या च बहुपापकृत् ।
यौवने वार्द्धके किंचिद्धर्मे जाता मतिर्मम १४।
पापेनोपार्जितां वित्तं धर्मेण व्ययितं मया ।
निर्द्धनाहं यदा राजन्निर्गता निजपत्तनात् १५।
तदा मां निर्जनेऽरण्ये यांती जघ्नुस्तु तस्कराः ।
वृथा दारिद्र्यसंतप्ता पापा धनजिघृक्षया १६।
शितशस्त्रक्षतांगीं मां श्वसंतीं गतचेतनाम् ।
विसृज्य तस्करास्तत्र गता हतमनोरथाः १७।
ततो वैखानसो ह्येकः प्रयागस्य जलं वहन् ।
इंद्रप्रस्थगतस्यैव वने तत्र समागतः १८।
तत्र मां पतितां दृष्ट्वा तदवस्थां स तापसः ।
का त्वं कुतः किमर्थं वा हता केनेति पृष्टवान् १९।
तदा किमपि नोक्तं मे प्रार्थितं पुण्यमंबु तत् ।
तेन तन्मे मुखे क्षिप्तं ततोऽहं देहमत्यजम् २०।
प्राणप्रयाणकाले तु वारितत्सर्वकामदम् ।
श्रुत्वेति वांच्छितवती महिषी स्यामिति प्रभो २१।
तस्य तीर्थांभसो राजन्प्रसादात्ते गृहेश्वरी ।
जाताहं सत्कुलाचारा शीलया परयो निधेः २२।
सांप्रतं द्रष्टुमिच्छामि शक्रप्रस्थगतं नृप ।
प्रयागं तीर्थराजं तं भवता सह कामदम् २३।
प्रस्थास्येहं यदा राजन् तीर्थराजं प्रति प्रभो ।
तदाहमन्नं भोक्ष्यामि मयेति विहितः पणः २४।
राजोवाच-
कथमेतद्विजानीयां त्वदुक्तं चललोचने ।
प्रतीतं कुरु मे भद्रे त्वदुक्तं करवाण्यहम् २५।
नारद उवाच-
इत्युक्ते तेन भूपेन खे वागित्यभवत्तदा ।
आकाशवागुवाच-
सत्यमुक्तं वचो राजन्ननया तव भार्यया २६।
इंद्रप्रस्थे गते पुण्ये प्रयागे तीर्थपुंगवे ।
तत्र गत्वा कुरु स्नानं लप्स्यसे यद्यदिच्छसि २७।
नारद उवाच-
निशम्येति ततो वाणीं नृपो गगनसंभवाम् ।
दंडवत्पतितो भूमौ तद्वक्तारं नमाम्यहम् २८।
अथ मंत्रिणमाहूय राज्यमारोप्य तत्र वै ।
तया सह समारुह्य रथं तीर्थवरं ययौ २९।
कतिभिर्वासरैरत्र हेमांग्या सह आययौ ।
उपजहृ तीर्थराजे क्षीरं भार्यायुतो नृपः ३०।
सस्नतुस्तौ शिवे तीर्थे दंपती तत्र कामदे ।
प्रयागे तेन वपुषा वैकुंठप्राप्तिरस्तु मे ३१।
प्रतीच्छया स्नानमात्रे मिथुने तत्र भूपते ।
आगतौ सुरशार्दूलौ हंसपक्षींद्रवाहनौ ३२।
आगतौ तौ समालोक्य वीरवर्मा स भूपतिः ।
प्रणम्य शिरसा देवौ तुष्टावैकाग्रमानसः ३३।
राजोवाच-
नमो वां सुरशार्दूलौ बिभ्रद्भ्यामसितारुणे ।
वपुषी क्षौमवासांसि हेमसिंदूरभानि च ३४।
वंदे युवां सत्वरजः प्रधानौ चराचरस्य स्थितिसर्गहेतू ।
वैकुंठसत्याद्भुतलोकनाथौ चतुर्द्विबाहू खगराजवाहौ ३५।
वैराग्यसंरागवतां जनानां सन्मुक्तिभुक्तिप्रतिपादिकौ च ।
वृंदारके वंदितपादपद्मौ सद्भावनम्रेण नमामि मूर्ध्ना ३६।
गोविंदवृंदारकवंद्यपाद न कोऽपि जानाति तव स्वरूपम् ।
यतः परस्त्वं प्रकृतेश्च पुंसो मनोवचोभ्यामपि दूरवर्ती ३७।
धन्यः सलोके पुरुषः परात्मन्यो विश्वमेतत्क्षणिकं विचिंत्य ।
अनन्यचेता भजति त्वदीय पादारविंदं मुनिवृंदवंद्यम् ३८।
त्वत्पादसेवनंनाम तीर्थमेतच्च दुर्लभम् ।
जनानां भजमानानां वांछितार्थफलप्रदम् ३९।
तथाप्येतद्द्वयं सेव्यं मुक्तये नान्यलब्धये ।
अन्यकामनया यस्तु सेवते स तु वंचितः ४०।
संतो भवंतमासेव्य तीर्थमेतच्च मुक्तिदम् ।
नान्यमिच्छंत्यतिक्रम्य सर्वलोकान्जिजीषवः ४१।
नारद उवाच-
इत्यभिष्टूय देवेशं लोकेशं स च भूपतिः ।
तस्थौ यदा तदा राजन्हेमांगी सा जगाद ह ४२।
पद्मापते पद्मपलाशलोचन ब्रह्मन्करालासन भारती गुरो ।
नमो युवाभ्यां यदि दीनचेतसे प्रसीदतां तारयतां भवाब्धेः ४३।
तीर्थस्यास्य प्रसादेन जाताहं महिषी प्रभो ।
युवयोर्दर्शनं जातं देवानामपि दुर्लभम् ४४।
युवामखिलचित्तज्ञौ दत्तं नौ मानसेप्सितम् ।
स्नानकाले यदावाभ्यां विहितं पारमार्थिकम् ४५।
एवं ताभ्यामुभाभ्यां तौ संस्तुतौ देवपुंगवौ ।
प्रसन्नवदनौ भूत्वा प्रोचतुर्दंपती प्रति ४६।
हरिब्रह्माणावूचतुः ।
धन्या त्वमसि हेमांगि यतोऽयं तारितः पतिः ।
त्वया राज्यसुखासक्त चित्तोप्येतत्समागमात् ४७।
राज्ञां विषयसक्तानां दुर्लभा मुक्तिरीदृशी ।
त्वद्भर्तुर्यादृशी जाता तीर्थस्यास्य प्रसादतः ४८।
नारद उवाच-
इत्युक्त्वा तौ समालोक्य गरुडं पक्षिपुंगवम् ।
जग्मतुस्तौ सुरश्रेष्ठौ सत्यलोकं नरेश्वर ४९।
तत्र ते ब्रह्मणा सर्वे पूजिता विधिवन्नृप ।
तस्य चित्तानुरोधेन तस्थुरेकं मुहूर्तकम् ५०।
अथ ताभ्यामुभाभ्यां स दंपतीभ्यां समं हरिः ।
आरुह्य गरुडं श्रीमद्वैकुंठमगमन्नृप ५१।
इत्येतत्कथितं तुभ्यं तीर्थराजस्य वैभवम् ।
पुण्यं समस्तपापघ्नं यशस्यं सुतदं नृप ५२।
य एतच्छृणुयान्नित्यं पठेदपि च मानवः ।
स गच्छेद्वांछितं स्थानं सत्यमेतन्मयोदितम् ५३।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे इंद्रप्रस्थमाहात्म्ये प्रयागवर्णनंनामैकविंशत्यधिकद्विशततमोऽध्यायः २२१ ।