पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २१३

विकिस्रोतः तः
← अध्यायः २१२ पद्मपुराणम्
अध्यायः २१३
वेदव्यासः
अध्यायः २१४ →

नारद उवाच-
एतन्मधुवनं तात शिवे परमपावनम् ।
देवराजाय तुष्टेन स्थापिता विष्णुना पुरी १।
अत्र विश्रांतिनामेदं तीर्थं त्रिभुवनोत्तमम् ।
विविदां मुक्तिदं पुंसां पवनं साधुसेवितम् २।
नित्यं वसति विश्वात्मा विष्णुः श्रीकोलरूपधृक् ।
अत्र तीर्थोत्तमे पुण्ये नृपविश्रांतिसंज्ञके ३।
बहुभिर्जन्मभिर्येन विष्णुराराधितः सदा ।
मरणं तस्य तीर्थेऽस्मिन्जायते किल भूपते ४।
कालिंद्या एव कूले तु द्वितीयं हरिणा कृतम् ।
तीर्थे विश्रांतिसंज्ञं तु यत्र कंसो निपातितः ५।
एतद्द्वयं समं राजन्गुणैर्वैकुंठदातृभिः ।
भाग्योदयेन केनापि लभ्यते सकलार्थदम् ६।
अथ तीर्थस्य माहात्म्यं कथयामि तवाग्रतः ।
यच्छ्रुत्वा सर्वतीर्थेषु मज्जनाल्लप्स्यसे फलम् ७।
हिमाचलोपत्यकायां किरातनगरे शुभे ।
ब्राह्मणो नाम कुशलो राजन्नासीद्दरिद्रतः ८।
तस्य पत्नी दुराचारा दुराचारनरे रता ।
कर्मणा मोहयामास पतिं सा बंधकी वरा ९।
पतिस्तया मोहितस्तु न निवारयितुं क्षमः ।
तदाज्ञा तत्परो दीनः क्रयक्रीतइवाभवत् १०।
लोका उपहरंति स्म तं द्विजं कुलटापतिम् ।
उपहासभयात्सोऽपि निर्ययौ न गृहात् कुधीः ११।
महार्हाणि दुकूलानि भूषणानि च सा दधौ ।
जारैर्दत्तानि दुष्टात्मा हसितापि न लज्जते १२।
वस्त्रं पुरातनं दास्यादुत्तीर्णं यच्छरीरतः ।
अवज्ञापूर्वकं दुष्टा स्वभर्त्रे संप्रयच्छति १३।
एवं तया कुलटया सोऽवज्ञातं स्वकः पतिः ।
नितांतं दुःखमापन्नो विषमत्त्वामृतो निशि १४।
सा भीता राजतः पापा ह्यनयात्स्वैरिणी तदा ।
अनुयास्यामि भर्त्तारमित्युवाच मृषा वचः १५।
तयैवं शिक्षिता सख्यः स्वकीयस्तां समीपगाः ।
निवारयामासुरिति कथयित्वा महीपतेः १६।
सख्य ऊचुः -
भो मृगाक्षि किमर्थं ते क्रियतेऽनर्थ ईदृश ।
यत्सुवर्णनिभं कायं त्वं नाशयितुमुद्यता १७।
भवत्या किं सुखं दृष्टममुष्या व्यवसायिनः ।
दरिद्रस्यासमर्थस्य सखि स्वोदरपूरिणः १८।
पालयैनं सुतं बालं त्वदृते कोऽस्य पालकः ।
मरिष्यामो वयं सर्वा मृतायां त्वयि सुंदरि १९।
गृहमेतदवेक्षस्व समुत्तिष्ठवरानने ।
जीयादयं तव सुतोयस्त्रीभाविसुखप्रदः २०।
वांछंति बांधवाः सर्वे त्वदीयास्तव जीवितम् ।
उत्तिष्ठ निजबंधूनां कुरु चित्तं समीहितम् २१।
रुदंति तव रागेण वयस्याः सकलाः सति।
निजवाक्यप्रदानेन वारयैताः सुदुःखिताः २२।
नारद उवाच-
इत्याकर्ण्य वचस्तासां दुष्टा सा धर्मविश्रुतम् ।
उन्नमय्य मुखं प्राह श्रावयंती स्वबांधवान् २३।
सख्युवाच-
युष्माभिर्यद्वचो धर्मं प्रोक्तं जाने ऋतं ननु ।
तथापि स्वपतिः स्त्रीभिर्मान्यो लोकद्वयप्रदः २४।
यदुच्यते मया वाक्यं धर्मशास्त्रसमन्वितम् ।
तद्वचः श्रूयतां सख्यो युक्तं चेदनुमोदत २५।
या स्त्री निधनमापन्नं पतिमन्वेति तत्परा ।
पापापि सह तेनैव स्वर्गे वसति सा चिरम् २६।
स्त्रीभिः पतिर्न हातव्यो निर्धनो रोगवानपि ।
जीवन्मृतोऽनुगंतव्यः श्रुतिरेषा सनातनी २७।
विचिंत्येति स्वमनसि सख्योन्वेमि स्वकं पतिम् ।
वर्तिष्यते स्वभाग्येन करिष्येऽहं किमस्य वै २८।
नारद उवाच-
इत्युक्तास्तास्तया सख्यो दुष्टा दुष्टमतिप्रदाः ।
ऊचुस्तां धर्मवाक्येन समस्तजनमोहिनीम् २९।
सख्य ऊचुः -
जहि पूर्वं हि नः सुभ्रु पश्चादन्वेहि वल्लभे ।
समस्तास्त्वद्वियोगं न वयं सोढुं क्षमामहे ३०।
अस्मांस्तव विनिघ्नंत्या अनुयांत्याः स्वकं पतिम् ।
धर्मोऽल्पपापबाहुल्यं स्वर्गप्राप्तिस्तु कीदृशी ३१।
जीवन्नयं पतिः स्वीयः साध्वयं प्रतिपालितः ।
यदुक्तं पतिपत्नीभ्यां तत्त्वया विहितं सखी ३२।
यावत्स्वजीवनोपायं विधातुमयमक्षमः ।
तावत्त्वदीयभाग्येन जीविष्यति सुतस्तव ३३।
नारद उवाच-
इत्युक्ता सा निववृते स्वभर्त्तुरनुयानतः ।
सुतेन कारयामास तदा तद्विरतिक्रियाम् ३४।
अथ कालेन कियता सुतोपनयने मतिम् ।
कारयामास सा विप्रैर्दत्त्वा जारार्पितं धनम् ३५।
कृतोपनयनः कुंडः स तत्त्वज्ञानवान्शिशुः ।
गृहान्निर्गम्य सपदि नारायणपरोऽभवत् ३६।
सतां संगतिमासाद्य त्यक्त्वा स्वं प्राकृतं वपुः ।
आरुरोह निजं लोकमप्राप्यं योगिभिश्च तत् ३७।
अथ सा निर्गते पुत्रे मनो दुःखं चकार वै ।
तस्मिन्नेव दिने राजन्भूयो जारैः सहारमत् ३८।
इति तै रममाणायां तस्यां जारैः समं नृप ।
समागता जरा काले लावण्यमदनाशिनी ३९।
त्यक्तोपपतिभिर्दृष्टा सा जराग्रस्तविग्रहा ।
बभूव दूतिकान्यासं कुलशीलविनाशिनी ४०।
तदा ह्येकस्य विप्रस्य सवत्सां गामपाहरत् ।
विक्रीता कियता राजन्द्रव्येण ननु सा तया ४१।
तयेति गमितः कालो दूतित्वेन कियान्नृप ।
पश्चाच्छुष्करशरीरोऽस्या विगुणः समजायत ४२।
तस्याः कुष्ठे समुत्पन्ने गलितं ह्यंगपंचकम् ।
हस्तौ पादौ च नृपते पंचमा नासिका तदा ४३।
एवंभूता यदाहारं न लभेत कुतश्चन ।
तदा तु तत्रोदितया दास्या सा नीयता पणम् ४४।
तत्र सा पतिता पापा लोकान्संप्रार्थ्य दीनया ।
गिरा धिगिति कुर्वाणा चक्रे स्वोदरपूरणम् ४५।
तदिहाभ्यासवर्त्त्ये को द्विजः सर्वागमार्थवित् ।
तां विलोक्य महावाग्मी प्रोवाचेदं वचो नृप ४६।
जनानां दुःखदं पापमिहलोके परत्र च ।
तस्मात्पापं न कर्त्तव्यं मानवैर्दुःखभीरुभिः ४७।
पापं कृत्वा जनो यस्तु प्रायश्चित्तं करोति वै ।
न तदाचरिते भूयो न तत्फलमवाप्नुयात् ४८।
यः कृत्वा मुहुरेनांसि प्रायश्चित्तं करोति न ।
तस्यास्या इव पापाया गतिरत्र परत्र च ४९।
अनया पापसंघातो लोकेऽत्र समुपार्जितः ।
इहैव तत्फलं भुंक्ते भोक्ष्यते नरकेऽप्यसौ ५०।
सर्वशास्त्रेषु दृष्टं वै सर्वेषां पापकर्मणाम् ।
प्रायश्चित्तं न च स्त्रीणां विन्मुखानां तु कर्मणः ५१।
नारद उवाच-
इत्युक्त्वा स द्विजश्रेष्ठो नमस्कृत्य रविं ययौ ।
विष्णुं संस्मृत्य संस्मृत्य भीतस्तदवलोकनात् ५२।
एवं सा दुःखमापन्ना भुंजाना कर्मणः फलम् ।
अर्जितस्य स्वयं राजन्मृता कतिपयैर्दिनैः ५३।
न तस्या अग्निसंस्कारः संजातः पापकर्मणः ।
आकृष्य केशे सा नीता श्वपचैर्नगराद्बहिः ५४।
मरणावसरे तस्या यमभृत्याः समागताः ।
प्रापप्य यातनादेहं तां निन्युर्भास्करेः पुरीम् ५५।
सौम्यः सधर्मिणां देवः साक्षाद्गुह्यस्तु पापिनाम् ।
तस्या विलोकनाद्भूयः सोप्यभूद्वै पराङ्मुखः ५६।
भृत्यानाज्ञापयामास यम एव पराङ्मुखः ।
रौरवे नरके घोरे पात्यतां सा मयेरिता ५७।
इत्युक्तास्ते तदा भृत्या नीत्वा तां घोररौरवे ।
न्यपातयन्नधोववक्त्रां स्मरंतीं कर्म यत्कृतम् ५८।
एकमन्वंतरं यावत्सा स्थित्वा तत्र रौरवे ।
पश्चाद्गोधा समुत्पन्ना श्मशाने मृतमांसभुक् ५९।
तत्रापि सा वर्षशतं लेभे दुःखं स्वकर्मणः ।
फलं मृतकमांसे कुर्वत्याहारमुत्कटम् ६०।
एकदा स मुनेः पुत्रो योऽस्या कुक्षौ व्यजायत ।
विप्रयोनौ समायातः श्मशाने तत्र पर्यटन् ६१।
मुनिपुत्रस्तु तां वीक्ष्य मृतानां क्रव्यमश्नतीम् ।
ध्यात्वा क्षणं स्वमनसि बुबुधे तां स्वमातरम् ६२।
स उवाचात्मनात्मानं बुद्ध्वा तां निजमातरम् ।
मुनिपुत्र उवाच-
एतां तु तारयाम्यद्य दुस्तराद्दुःखवारिधेः ६३।
अहो न मुच्यते जंतुर्जातपापेन कर्मणा ।
आत्मनोपार्जितेनैव भोगकालावधिं विना ६४।
अस्याः कालो व्यतीयाय निरये मानवाभिधः ।
सांप्रतं च जनैस्त्वत्र वत्सराणां शतं गतम् ६५।
कियदग्रे च भोक्तव्यमेतया पापमुल्बणम् ।
नारद उवाच।
इत्यालोच्य पुनर्दध्यौ ज्ञानेनामील्य चक्षुषी ६६।
दृष्ट्वा तस्या गतिं घोरां पापाया दिव्यचक्षुषा ।
पुनरात्मानमादेहं स द्विजप्रवरो नृप ६७।
मुनिपुत्र उवाच-
अहो कल्पशतेनापि निस्तारोऽस्या न दृश्यते ।
विना सत्तीर्थमरणं शरणं वा रमापतेः ६८।
अथवा पिंडदानेन गयायां मत्कृतेन च ।
विनास्याः सद्गतिं नैव कल्पकोटिशतैरपि ६९।
न घटेत द्वयं चास्या अस्यां योनौ कदाचन ।
तत्तीर्थविषये मृत्युः सेवायां श्रीपते रतिः ७०।
अस्या उद्धारहेतुर्वै मग्नायाः पापसागरे ।
भविता मत्कृतं श्राद्धं गयाया च हित्रकम् ७१।
नारद उवाच-
इत्यालोच्य स धर्मात्मा ययौ स्वपितुराश्रमम् ।
आचख्यौ पितरं सर्वं स्वमातुर्दुःखकारणम् ७२।
निशम्य पुत्रवचनं मातृदुःखनिवेदकम् ।
उवाच स मुनिश्रेष्ठः पुत्रं प्रणतकंधरम् ७३।
मुनिरुवाच-
हे तात मातरं स्वीयां शीघ्रमुद्धर दुर्गतेः ।
नयविद्भूपतिः शत्रोर्जयलक्ष्मीमिवाहवे ७४।
न तारयति यः पुत्रो मातरं पितरं स्वकम् ।
दुःखात्स याति नरकं यदि तारयितुं क्षमः ७५।
स्वपुत्रात्प्राप्य पानीयं पिंडाश्च वरतीर्थके ।
पितरो नरकात्स्वर्गं स्वर्गाद्यांति हरेः पदम् ७६।
तस्मादाशु समुत्तिष्ठ गच्छ खांडवकानने ।
तत्रास्ति यमुना पुण्या मुनिवर्यनिषेविता ७७।
तत्तीरेऽस्ति हरिप्रस्थं सर्वतीर्थमयं ततः ।
पुण्यं मधुवनं तत्र विष्णुना स्थापितं स्वयम् ७८।
तत्र स्नात्वा तु विधिवत्कृत्वा नित्यक्रियां निजाम् ।
तामुद्दिश्य कुरु श्राद्धं स्वप्रसूं च कुरु क्रियाम् ७९।
त्वया तत्र कृते श्राद्धे तस्याः सद्गतिमिच्छता ।
सा प्राप्स्यति हरेर्लोकं हित्वा गोधांगमुल्बणम् ८०।
गयायां पिंडदानेन यत्फलं तात जायते ।
ततः शतगुणं पुण्यं सद्भिर्मधुवने स्मृतम् ८१।
इदानीं वर्तते तात कन्याराशिगतो रविः ।
पुत्र गत्वा कुरु श्राद्धं पूर्वानुद्दिश्य बांधवान् ८२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये त्रयोदशाधिकद्विशततमोऽध्यायः २१३ ।