पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १६७

विकिस्रोतः तः
← अध्यायः १६६ पद्मपुराणम्
अध्यायः १६७
वेदव्यासः
अध्यायः १६८ →

अत्र तीर्थात्परं तीर्थं चंडेश इति विश्रुतम् ।
यत्र चंडेश्वरो देवो नित्यं तिष्ठति भूतिदः १।
यं दृष्ट्वा मुच्यते पापादज्ञानादथवा कृतात् ।
सर्वाभिर्देवताभिश्च मिलित्वा नगरं कृतम् ।
चंडेश इति विख्यातं नाम्ना चैव महेश्वरि २।
इति चंडेशतीर्थम् ।
अत्र तीर्थात्परं तीर्थं गाणपत्यं ततो भुवि ।
साभ्रमत्यां समीपे तु विख्यातं देवि निर्मितम् ३।
तत्र स्नात्वा नरो देवि मुच्यते नात्र संशयः ।
मन्ये साभ्रमती तीरे जनानां हितकाम्यया ४।
पृथिव्यां यानि तीर्थानि सागरांतानि यानि च ।
तानि सर्वाणि संत्यज्य तीर्थे वै परमाद्भुते ५।
श्राद्धं करोति यस्तत्र रुद्रभक्त्या जितेंद्रियः ।
फलं प्राप्नोति शुद्धात्मा सर्वयज्ञसमुद्भवम् ६।
पितॄनुदिश्य यत्किंचिद्गणतीर्थे प्रदीयते ।
तत्सर्वं जायते क्षिप्रं गणनाथप्रसादतः ७।
तस्मिंस्तीर्थे नरः स्नात्वा वृषं विप्राय दापयेत् ।
सर्वलोकानतिक्रम्य स गच्छेत्परमां गतिम् ८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गणतीर्थंनाम सप्तषष्ट्यधिकशततमोऽध्यायः १६७।