पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १३१

विकिस्रोतः तः
← अध्यायः १३० पद्मपुराणम्
अध्यायः १३१
वेदव्यासः
अध्यायः १३२ →

पार्वत्युवाच।
शालग्रामशिला शुद्धा मूर्त्तयः संति भूतले ।
तासां चैव तु मूर्तीनां पूजनं कतिधा स्मृतम् १।
ब्राह्मणैः कति पूज्यास्ताः क्षत्रियैर्वा सुरेश्वर ।
वैश्यैर्वापि कथं शूद्रैः स्त्रीभिर्वापि समादिश २।
महादेव उवाच।
शालग्रामशिला पुण्या पवित्रा धर्मकारिणी ।
यस्या दर्शनमात्रेण ब्रह्महा शुध्यते नरः ३।
तद्गृहं सर्वतीर्थानां प्रवरं श्रुतिनोदितम् ।
यत्रेयं सर्वदा मूर्तिः शालग्रामशिला शुभा ४।
ब्राह्मणैः पंचपूज्या स्युश्चतस्रः क्षत्रियैस्तथा ।
वैश्यैस्तिस्रस्तथापूज्याएकापूज्याप्रयत्नतः ५।
तस्यादर्शनमात्रेणशूद्रो मुक्तिमवाप्नुयात् ।
अनेन विधिना देवि ये नराः पूजयंति वै ६।
भोगान्सर्वांस्तत्र भुक्त्वा यांति विष्णोः सनातनम् ।
इयं सा महती मूर्तिः सर्वदा पापहारिणी ७।
कैलासाद्यं फलं देवि जायते पूजनाद्यतः ।
तत्र गंगा च यमुना गोदावरी सरस्वती ८।
तिष्ठते च शिला यत्र सर्वं तत्र न संशयः ।
किमत्र बहुनोक्तेन भूयोभूयो वरानने ९।
पूजनं मनुजैः सम्यक्कर्त्तव्यं मुक्तिमिच्छुभिः ।
भक्तिभावेन देवेशि येऽर्चयंति जनार्दनम् १०।
तेषां दर्शनमात्रेण ब्रह्महा शुध्यते जनः ।
दासभावेन ये शूद्राः स्वर्चनं कुर्वते सदा ११।
तेषां पुण्यं न जानंति ब्रह्माद्याश्च सुरेश्वरि ।
भक्तिभावेन ये विप्रा हरिमभ्यर्चयंति वै १२।
एकविंशतिकुलं तैस्तु तारितं तेषु जन्मसु ।
शंखचक्रांकितो यस्तु विप्रः पूजनमाचरेत् १३।
पूजितं तु जगत्सर्वं तेन विष्णुप्रपूजनात् ।
पितरः संवदंत्यस्मत्कुले जाताश्च वैष्णवाः १४।
तत्कुलं तारितं तैस्तु यावदाभूतसंप्लवम् ।
ते तु चास्मान्समुद्धृत्य नयंते विष्णुमंदिरम् १५।
स एव दिवसो धन्यो धन्या माताऽथ बांधवाः ।
पिता तस्य च वै धन्यो धन्या वै सुहृदस्तथा १६।
सर्वे धन्यतमा ज्ञेया विष्णुभक्तिपरायणाः ।
तेषां दर्शनमात्रेण महापापात्प्रमुच्यते १७।
उपपातकानि सर्वाणि महांति पातकानि च ।
तानि सर्वाणि नश्यंति वैष्णवानां च दर्शनात् १८।
पावका इव दीप्यंते ये नरा वैष्णवा भुवि ।
विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चंद्रमाः १९।
आर्द्रशुष्कं लघुस्थूलं वाङ्मनः कर्मभिः कृतम् ।
तत्सर्वं नाशमायाति वैष्णवानां च दर्शनात् २०।
हिंसादिकं च यत्पापं ज्ञानाज्ञानं कृतं च यत् ।
तत्सर्वं नाशमायाति दर्शनाद्वैष्णवस्य च २१।
निःपापास्त्रिदिवं यांति पापिष्ठा यांति शुद्धिताम् ।
दर्शनादेव साधूनां सत्यं तुभ्यं मयोदितम् २२।
संसारकर्दमालेपप्रक्षालनविशारदः ।
पावनः पावनानां च विष्णुभक्तो न संशयः २३।
प्रत्यहं विष्णुभक्ता ये स्मरंति मधुसूदनम् ।
ते तु विष्णुमया ज्ञेया विष्णुस्तत्र न संशयः २४।
नवनीलघनश्यामं नलिनायतलोचनम् ।
शंखचक्रगदापद्मधरं पीतांबरावृतम् २५।
कौस्तुभेन विराजंतं वनमालाधरं हरिम् ।
उल्लसत्कुंडलज्योतिः कपोलवदनश्रिया २६।
विराजितं किरीटेन वलयांगदनूपुरैः ।
प्रसन्नवदनांभोजं चतुर्बाहुं श्रियान्वितम् २७।
एवं ध्यायंति ये विप्रा विष्णुं चैव तु पार्वति ।
ते विप्रा विष्णुरूपाश्च वैष्णवास्ते न संशयः २८।
तेषां दर्शनमात्रेण भक्त्या वा भोजनेन वा ।
पूजनेन च देवेशि वैकुंठं लभते ध्रुवम् २९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे शालग्रामशिलापूजनमाहात्म्यंनामैकत्रिंशाधिकशततमोऽध्यायः १३१।