पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदाहरएनि

इदानीमन्यान् प्ररनानाह ।

इन्दुविलिप्ताशेषाद्रविलिप्ताशेषमंशशेषं वा ।

भ्रथवा मध्यममिष्टं कुर्वन्नावत्सराद् गएकहः ॥८६॥

सु० भा०‌ ‌–––इन्दुविलिप्ताशेषात् रविलिप्ताशेषं वांश़शेषमथवाभीप्टं मध्यमं ग्रहमावत्सरात् कुर्वन्नपि स गएक्क्कोस्तीति प्रश्नक्त्रयम् । प्रक्त्र चन्द्रकलाविकलाशेषात् कुहकविधिनाहर्गएञानं तस्मादभीष्टमध्यमग्रहानयनं रवेः कलांशशेषानयनं च सुगमम् ॥८६॥

वि भा ‌––– चन्द्रस्य विकलाशेषात् रवेः कलाशेषमंश शषं वा,अथवेष्टं मध्यमं ग्रहं,वत्सरत् कुर्वन् स गएकोस्तीति । त्र प्रश्नत्रयमस्ति । चन्द्रस्य विकलाशेषात् कुहकेनाहर्गएनयनं कार्य तस्मादभीष्टमध्यमग्रहानयनं रवेः कलाशेषानयनमशं शेषानयनं च विधेंयमिति ॥८६॥

ब न्य प्रश्नों को कहते हैं ।

हि भा ‌––– चन्द्र के विकलाशेष से रवि के कला शेष् को वा त्र्तंशशेष को थवा इष्ट मध्यम ग्रह को करते हुए व्यक्ति गएक हैं,यहां तिन प्रश्न है । चन्द्र के विकलाशेष से कुहक विधि से हर्गएनयन करना चाहिये । उस से भीष्ट मध्यमग्रहानयन,तथा रवि का कलाशेषानयन, शशेषानयन सुगमता ही से हो जायगा इति ॥८६॥

इदानीमन्यान् प्रश्नानाह । जोवविलिप्ताशेषात् कुजमिन्दुं भौमलीप्तिकाशेषात् । रविमिन्दुभागशेषात् कुर्वन्नावत्सराद् गएकः ॥८७॥

सु० भा० ‌––– गुरुविलिप्ताशेषात् कुजं भौमकलाशेषाच्चन्द्रं चन्द्रभागशेषच्च रविमावत्सरात् कुर्वन्नपि स गएकोस्तीति ।

गुरोविकलाशेषाद्वा भौमकलाशेषादथवा चन्द्रभागशेषात् कुहकेनाहरर्गवएञानं ततोहर्गएदभीष्टग्रहञानं स्फ़्टमेवेति ॥८७॥

वि भा ––– बुहस्पतिविकलाशेषान्मड्५लं,मड्लकलाशेषाच्चन्द्रं,चन्द्रस्यांशशेषाद्रविमावत्सरात् कुर्वन् स गएकोस्तीति । ब्रुहस्पतेविकलाशेषात्,चा मड्५लस्य कलाशेषत् । वा चन्द्रस्यांशशेषात्कुहकविधिनाहर्गएनयनं कार्यम् । तस्मादिष्टमध्यमग्रहानयनं सुगममेवेति ॥८७॥