पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२७४ ब्राह्मस्फुटसिद्धान्ते अब अन्य प्रश्नों को कहते है । हि- भा.-वृहस्पति के विकला शेष से मङ्गल को, मङ्गल के कलाशेष से चन्द्र को, चन्द्र के अंश शेष से रवि को करते हुए व्यक्ति गणक हैं इति । बृहस्पति के विकलाशेष से, वा मङ्गल के कलाशेष से, अथवा चन्द्र के ग्रंशशेष से कुट्टक विधि से अहर्गणानयन करना चाहिये, अहर्गण ज्ञान से इष्टमध्यम ग्रहानयन स्पष्ट ही है इति ॥८७॥ इदानीं पूर्वप्रश्नोत्तरमाह । इष्टग्रहेष्टशषाद् घुगणो गतनिरपवत्तं संग णितैः। छेदविनैरधिकोऽस्मादन्यग्रहशेषमिष्टो वा ॥८८॥ सु. भा-इष्टग्रहस्येष्टकलाविकलादिशेषात् कुट्टकविधिना युगणोऽहर्गणः साध्यः । स च गतनिरपवर्तसगुणितैश्छेददिनैरिष्टाहत दृढ़कुदिनैरधिकोऽनेकधा स्यादरमादहर्गणादन्यग्रहस्य कलाविकलादिशेषं वा ऽभीष्टो मध्यमग्रह एव साध्य इति स्फुटमेव सिद्धान्तविदाम् ।८८॥ । वि. भा-इष्टग्रहस्येष्टकलाविकलादिशेषात्कुट्टकरीत्याऽहर्गणः साध्यः स इष्ट गुणितैश्छेददिनैः (दृढ़कुदिनेः) युक्तोऽनेकधा स्यात् । अस्मादहर्गणादन्यग्रहस्य कलाविकलादिशेषं साध्यं वा ऽभीष्टो मध्यम ग्रहः साध्य इति ॥८८॥ अब पूर्व प्रश्न के उत्तर को कहते हैं । हि. भा.- इष्टग्रह के इष्टकलाशेष, विकला शेष आदि से कुट्टक विधि से अह्गेण साघन करना चहिये, उसमें इष्ट गुणित दृढ़कुदिन को जोड़ने से अनेक प्रकार होते हैं । इस अहर्गण से अन्यग्रह के कलाशेष विकलादिश ष साधन करना चाहिये वा अभीष्ट मध्यमग्रह ही । साधन करना चाहिए ।।८८।। इदानीमुद्दिष्टाहुर्गणे ग्रहयोमॅगणदिशेषे ये ते एव पुनः कस्मिन्नहर्गणे भवेतामित्यस्योत्तरमाह । निश्छेदभागहारो ग्रहयोविपरीतौ प्रहयोश्च गणाः। यस्मात् तन्निश्छेदेनोद्धतयोर्लब्धसङगुणितौ ॥८em निश्छेवभागहारो विपरीतौ तद्युतात् पुनस्तस्मात्। शेषे घुगणावेवं श्यादीनां प्राग्वविष्टदिने ॥|०॥