पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२७२ ब्राह्मस्फटसिद्धान्त स्तीति द्वितीयः प्रश्नः । । अत्र ७४ सूत्रेण । प्रथमप्रश्ने इष्टं ३ प्रकल्प्य । ६३-१२ ५१ १७+३ २०

  • ~= =१७ । ' ' => =१० १० =१०० । १००–६३

३७ इदमेव कलाशेषम् । द्वितीय प्रश्ने इष्टं २ प्रकल्प्य ६०-८ = ५२

= २६ । २६--२ = - २४ = १२। १२=१४४। १४४+६०=२०४ इदमेव कलाशेषस् ॥८५॥ वि. भा–बुधदिनं रवेः कलाशेषं द्वादशभिः संयुतं वनं कुर्वत्र तथा त्रिषष्टश्च संयुतं च वर्गमावत्सरात्कुर्वन् स गणकोऽस्तीति प्रथमः प्रश्नः। वा तदेव कलाशेषं षष्टया हीनं वगं कुर्वन् तथाऽष्टाभिश्च हीनं वर्णमावत्सरात् कुर्वन् स गणकोऽस्तीति द्वितीयः प्रश्नः । याभ्यां कृतिरधिकोनं तदन्तरं हुतयुतोनमिष्टेनेत्याचार्योक्तसूत्रेण प्रथम प्ररने प्रकलप्य =-–१७, १७+३ = २० ६३-१२ ५१ इष्टं ३


= १०

(१०)'=१००, १००--६३=३७E=कलाशेषम् । द्वितीयप्रश्ने इष्टस्=२ कल्प- यित्वा ६०-८ = ५२ २६ २६२ = = १२। (१२)२=१४४, २४ १४४+६०= २०४८कलाशेषस् ॥८५॥ अब अन्य दो प्रश्नों को कहते हैं । हि- भा–बुध दिन में कलाशेष में बारह जोड़ने से तथा तिरसठ जोड़ने से वर्गको करते हुए व्यक्ति गणक हैं यह प्रथम प्रश्न है । वा कलाशेष में साठ घटाने से तथा आठ घटाने से वर्ग को करते हुए व्यक्ति गणक हैं यह द्वितीय प्रश्न है । याम्यां कृतिरधिकोनं तदन्तरं’ इत्यादि आचायक्त ७४ सूत्र से प्रथम प्रश्न में इष्ट ६३-१२ ५१ १७+३ = ३ कल्पना कर दी = १७, १०, (१०) = १००, १००-६३= ३७=कलाशेष, कलाशेष से खुध दिन में कुद्दक विधि से अहर्गणा ५२ नयन सुगमता ही से हो जायगा । द्वितीय प्रश्न में इष्ट-२ कल्पना कर ६° =- २४ =२६ । २६२८=१२, (१२)= १४४, १४४+६०=२०४८कलाशेष = इससे दुध दिन में कुदृक विधि से अहर्गणनयन करना चाहिये इति ।८५।।