पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १०२

विकिस्रोतः तः
← अध्यायः १०१ पद्मपुराणम्
अध्यायः १०२
वेदव्यासः
अध्यायः १०३ →

नारद उवाच-
पतितं वीरभद्रं तु दृंष्ट्वा रुद्रगणा भयात् ।
आगतास्ते रणं हित्वा क्रोशमाना महेश्वरम् १।
अथ कोलाहलं श्रुत्वा गणानां चंद्रशेखरः २।
अभ्ययाद्वृषमारूढः संग्रामं प्रहसन्निव ।
रुद्रमायां तमालोक्य सिंहनादैर्गणाः पुनः ३।
निवृत्ताः संगरे दैत्यान्निजघ्नुः शरवृष्टिभिः ।
दैत्याश्च भीषणं रुद्रं दृष्ट्वा सर्वे विदुद्रुवुः ४।
कार्त्तिकव्रतिनं दृष्ट्वा पातकानीव तद्भयात् ।
अथ जालंधरो दैत्यान्विद्रुतान्प्रेक्ष्य संगरे ५।
रोषादधावच्चंडीशं मुंचन्बाणान्सहस्रशः ।
शुंभो निशुंभोऽश्वमुखः कालनेमिर्बलाहकः ६।
खड्गरोमा प्रचंडश्च घस्मरश्च शिवं ययुः ।
बाणांधकारसंच्छन्नं दृष्ट्वा गणबलं शिवः ७।
तद्बाणजालं विच्छिद्य स्वबाणैरावृणोन्नभः ।
दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा ८।
प्रचंडजालबाणौघैरपातयत भूतले ।
खड्गरोम्णः शिरः कोपात्तथा परशुनाच्छिनत् ९।
बलाहकस्य च शिरः खंट्वागेनाकरोद्द्विधा ।
बद्ध्वा च घस्मरं दैत्यं पाशेनाभ्यहनाद्भुवि १०।
वृषभेण हताः केचित्केचिद्बाणैर्निराकृताः ।
न शेकुरसुराः स्थातुं गजाः सिंहार्दिता यथा ११।
ततः कोपपरीतात्मा वेगाद्रुद्रं जलंधरः ।
आह्वयामास समरे तीव्राशनिसमस्वनः १२।
जलंधर उवाच-
युध्यस्वाद्य मया सार्द्धं किमेभिर्निहितैस्तव ।
यच्च किंचिद्बलं तेऽस्ति तद्दर्शय जटाधर १३।
नारद उवाच।
इत्युक्त्वा बाणसप्तत्या जघान वृषभध्वजम् ।
तानप्राप्तान्शितैर्बाणैश्चिच्छेद प्रहसन्निव १४।
ततो हयान्ध्वजं छत्रं धनुश्चिच्छेद सप्तभिः ।
सच्छिन्नधन्वा विरथो गदामादाय वीर्यवान् १५।
अभ्यधावच्छिवस्तावद्गदाबाणैर्द्विधाकरोत् ।
तथापि मुष्टिमुद्यम्य ययौ रुद्रजिघांसया १६।
तावच्छिवेन बाणौघैः क्रोशमात्रमपाकृतः ।
ततो जालंधरो दैत्यो मत्वा रुद्रं बलाधिकम् १७।
ससर्ज मायां गांधर्वीमद्भुतां रुद्रमोहिनीम् ।
ततो जगुश्च ननृतुर्गंधर्वाप्सरसांगणाः १८।
तालवेणुमृदंगांश्च वादयंतः परस्परम् ।
तं दृष्ट्वा महदाश्चर्यं रुद्रो नादविमोहितः १९।
पतितान्यपि शस्त्राणि करेभ्यो न विवेद सः ।
एकाग्रभूतमालोक्यरुद्रं दैत्यो जलंधरः २०।
कामार्त्तः सञ्जगामाशु यत्र गौरी स्थिताभवत् ।
युद्धे शुंभनिशुंभाख्यौ स्थापयित्वा महाबलौ २१।
दशदोर्दंडपंचास्यस्त्रिनेत्रश्च जटाधरः ।
महावृषभमारूढः स बभूव जलंधरः २२।
अथ रुद्रं समायांतमालोक्य भववल्लभा ।
अभ्याययौ सखीमध्यात्तद्दर्शनपथेऽभवत् २३।
यावद्ददर्श चार्वगीं पार्वतीं दनुजेश्वरः ।
तावत्स वीर्यं मुमुचे जडांगश्चाभवत्तदा २४।
अथ ज्ञात्वा तदा गौरी दानवं भयविह्वला ।
जगामांतर्हिता तावत्सा तदोत्तरमानसम् २५।
तामदृष्ट्वा तदा दैत्यः क्षणाद्विद्युल्लतामिव ।
जवेनायात्पुनर्युद्धं यत्र देवो वृषध्वजः २६।
पार्वत्यपि महाविष्णुं सस्मार मनसा तदा ।
तावद्ददर्श तं देवी सोपविष्टं समीपगम् २७।
पार्वत्युवाच।
विष्णो जलंधरो दैत्यः कृतवान्परमाद्भुतम् ।
तत्किं न विदितं तेऽस्ति चेष्टितं तस्य दुर्मतेः २८।
श्रीभगवानुवाच-
तेनैव दर्शितः पंथा वयमप्यन्वयामहे ।
नान्यथा स भवेद्वध्यः पातिव्रत्यात्सुरक्षितः २९।
नारद उवाच-
जगाम विष्णुरित्युक्त्वा पुनर्जालंधरं पुरम् ।
अथ रुद्रश्च गंधर्वानुगतः संगरे स्थितः ३०।
अंतर्द्धानगतां मायां दृष्ट्वा तु बुबुधे तदा ।
ततः शिवो विस्मितमानसः पुनर्जगाम युद्धाय जलंधरं रुषा ३१।
स चापि दैत्यः पुनरागतं शिवं दृष्ट्वा शरौघैः समवाकिरद्रणे ३२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे दैत्यकपटवर्णनोनाम द्व्यधिकशततमोऽध्यायः १०२।