पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १०१

विकिस्रोतः तः
← अध्यायः १०० पद्मपुराणम्
अध्यायः १०१
वेदव्यासः
अध्यायः १०२ →

नारद उवाच-
ते गणाधिपतीन्दृष्ट्वा नंदीभमुखषण्मुखान् ।
अमर्षादभ्यधावंत द्वंद्वयुद्धाय दानवाः १।
नंदिनं कालनेमिश्च शुंभो लंबोदरं तथा ।
निशुंभः षण्मुखं वेगादभ्यधावत दंशितः २।
निशुंभः कार्तिकेयस्य मयूरं पंचभिः शरैः ।
हृदि विव्याध वेगेन मूर्छितः स पपात च ३।
ततः शक्तिधरः शक्तिं यावज्जग्राह रोषितः ।
तावन्निशुंभो वेगेन स्वशक्त्या तमपातयत् ४।
ततो नंदीश्वरो बाणैः कालनेमिमविध्यत ।
सप्तभिश्च हयान्केतूंस्त्रिभिः सारथिमच्छिनत् ५।
कालनेमिस्तु संक्रुद्धो धनुश्चिच्छेद नंदिनः ।
तदपास्य सशूलेन तं वक्षस्य हनद्दृढम् ६।
सशूलभिन्नहृदयो हताश्वो हतसारथिः ।
अद्रेः शिखरमामुच्य शैलाद्रिं सोऽप्यपातयत् ७।
अथ शुंभो गणेशश्च रथमूषकवाहनौ ।
युध्यमानौ शरव्रातैः परस्परमविध्यताम् ८।
अथ शुंभं गणाध्यक्षो हृदि विव्याध पत्रिणा ।
सारथिं पंचभिर्बाणैः पातयामास भूतले ९।
ततः शुंभोऽतिक्रुद्धोऽपि बाणषष्ट्या गणाधिपम् ।
मूषकं च त्रिभिर्विद्ध्वा ननाद जलदस्वनः १०।
मूषकः शरभिन्नांगश्चचाल कृतवेदनः ।
लंबोदरः समुत्तीर्य पदातिरभवन्नृप ११।
ततो लंबोदरः शुंभं हत्वा परशुना हृदि ।
अपातयत्तदा भूमौ मूषकं चारुहत्पुनः १२।
कालनेमिर्निशुंभश्च उभौ लंबोदरं शरैः ।
युगपज्जघ्नतुः कोपात्तोत्रेणेव महाद्विपम् १३।
तं पीड्यमानमालोक्य वीरभद्रो महाबलः ।
अभ्यधावत वेगेन भूतकोटियुतस्तदा १४।
कूष्मांडा भैरवाश्चापि वेताला योगिनीगणाः ।
पिशाचा योगिनीसंघा गणाश्चापि तमन्वयुः १५।
ततः किलकिलाशब्दैः सिंहनादैः सघुर्घुरैः ।
विनादिता डमरुकैः पृथिवी समकंपत १६।
ततो भूतानि धावंति भक्षयंति स्म दानवान् ।
उत्पतंति पतंति स्म ननृतुश्चरणांगणे १७।
नंदी च कार्तिकेयश्च समायातौ त्वरान्वितौ ।
निजघ्नतू रणे दैत्यान्निरंतर शरव्रजैः १८।
छिन्नभिन्नाह तैर्दैत्यैः पातितैर्भर्त्सितैस्तथा ।
व्याकुला सा भवत्सेना विषण्णवदना तदा १९।
प्रविध्वस्तां ततः सेनां दृष्ट्वा सागरनंदनः ।
रथेनातिपताकेन गणानभिययौ बली २०।
हस्त्यश्वरथसंह्रादः शंखभेरीरवस्तदा ।
अभवत्सिंहनादश्च सेनयोरुभयोस्तदा २१।
जालंधरशरव्रातैर्नीहारपटलैरिव ।
द्यावापृथिव्योराच्छन्नमंतरं समपद्यत २२।
गणेशं पंचभिर्विध्वा शैलाद्रिमपि पंचभिः ।
वीरभद्रं च विंशत्या ननाद जलदस्वनः २३।
कार्तिकेयस्ततो दैत्यं शक्त्या विव्याध सत्वरः ।
व्याघूर्णः शक्तिनिर्भिन्नः किंचिद्व्याकुलमानसः २४।
ततः क्रोधपरीताक्षः कार्तिकेयं जलंधरः ।
गदया ताडयामास स च भूमितलेऽपतत् २५।
तथैव नंदिनं वेगादपातयत भूतले ।
ततो गणेश्वरः क्रुद्धो गदां परशुनाच्छिनत् २६।
वीरभद्रस्त्रिभिर्बाणैर्हृदि विव्याध दानवम् ।
सप्तभिश्च हयान्केतून्धनुश्छन्नं च चिच्छिदे २७।
ततोऽतिक्रुद्धो दैत्येंद्रः शक्तिमुद्यम्य दारुणाम् ।
गणेशं पातयामास रथमन्यं समारुहत् २८।
अभ्ययादथ वेगेन वीरभद्रं रुषान्वितः ।
ततस्तौ सूर्यसंकाशौ युयुधाते परस्परम् २९।
वीरभद्रस्तस्य हयांस्तथा बाणैरपातयत् ।
धनुश्चिच्छेद दैत्येंद्रो युयुधे परिघायुधः ३०।
स वीरभद्रं त्वरयाभिगम्य जघान दैत्यः परिघेन मूर्ध्नि ।
स चापि दैत्यः प्रविभिन्नमूर्द्धा पपात भूमौ रुधिरं समुद्गिरन् ३१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे दैत्यसेनापराभवोनाम एकाधिकशततमोऽध्यायः १०१।