पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १००

विकिस्रोतः तः
← अध्यायः ०९९ पद्मपुराणम्
अध्यायः १००
वेदव्यासः
अध्यायः १०१ →

नारद उवाच-
जालंधरस्तु तच्छ्रुत्वा कोपाकुलितविग्रहः ।
निर्जगामाशु दैत्यानां कोटिभिः परिवारितः १।
गतस्तस्याग्रतः शुक्रो राहुर्दृष्टिस्थितोऽभवत् ।
मुकुटश्चापतद्भूमौ वेगात्प्रस्खलितस्तदा २।
दैत्यसैन्यवृतैस्तत्र विमानानां शतैस्तदा ।
व्यराजत नभः पूर्णं प्रावृषीव बलाहकैः ३।
तस्योद्योगं तदा दृष्ट्वा देवाः शक्रपुरोगमाः ।
अलक्षितत्वराजग्मुः शूलिनं ते व्यजिज्ञपन् ४।
देवा ऊचुः ।
न जानासि कथं स्वामिन्देवा विज्ञापयंति भो ।
तदस्मद्रक्षणार्थाय जहि सागरनंदनम् ५।
नारद उवाच-
इति देववचः श्रुत्वा प्रहस्य वृषभध्वजः ।
महाविष्णुं समाहूय वचनं चेदमब्रवीत् ६।
ईश्वर उवाच-
जालंधरः कथं विष्णो न हतः संगरे त्वया ।
तद्भयाच्चापयातोऽसि त्यक्त्वा वैकुंठमात्मनः ७।
भगवानुवाच-
तवांशसंभवत्वाच्च भ्रातृत्वाच्च तथा श्रियः ।
न मया निहतः संख्ये त्वमेनं जहि दानवम् ८।
ईश्वर उवाच-
नायमेभिर्महातेजाः शस्त्रास्त्रैर्वध्यते मया ।
देवैः सर्वैः स्वतेजोंशः शस्त्रार्थे दीयतां मम ९।
नारद उवाच-
अथ विष्णुमुखा देवाः स्वतेजांसि ददुस्तदा ।
तान्येकत्वं गतानीशो दृष्ट्वा तेजो महांस्तदा १०।
तेनाकरोन्महादेवः सहसा शस्त्रमुत्तमम् ।
चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम् ११।
तेजःशेषेण च तदा वज्रं च कृतवान्हरः ।
तावज्जलंधरो दृष्टः कैलासतलभूमिषु १२।
हस्त्यश्वरथपत्तीनां कोटीभिः परिवारितः ।
तं दृष्ट्वा हर्षिताः सर्वे देवा जग्मुर्यथागतम् १३।
गणाश्च समनह्यंत युद्धायातित्वरान्विताः ।
नंदीभवक्त्रसेनानीमुखाः सर्वे शिवाज्ञया १४।
अवतेरुर्गणाः सर्वे कैलासाद्युद्धदुर्मदाः ।
ततः समभवद्युद्धं कैलासोपत्यका भुवि १५।
प्रमथाधिपदैत्यानां घोरं शस्त्रास्त्रसंकुलम् ।
भेरीमृदंगशंखौघनिस्वनैर्वीरहर्षणैः १६।
गजाश्वरथशब्दैश्च नादिता भूर्व्यकंपत ।
शक्तितोमरबाणौघैर्मुशलप्रासपट्टिशैः १७।
व्यराजत नभः पूर्णमुल्काभिरिव संवृतम् ।
निहतैरथ नागाश्वैः सर्वा भूमिर्व्यराजत १८।
वज्राहताश्चलशिरः शकलैरिव संवृता ।
प्रमथाहतदैत्यौघैर्दैत्याहतगणैस्तथा १९।
वसासृङ्मांस पंकाद्यैर्भूरगम्याभवत्तदा ।
प्रमथाहतदैत्यौघान्भार्गवः समजीवयत् २०।
युद्धे पुनः पुनश्चैव मृतसंजीवनी बलात् ।
तं दृष्ट्वा व्याकुलीभूत्वा गणाः सर्वे भयार्दिताः २१।
शशंसुर्देवदेवेशं तत्सर्वं शुक्रचेष्टितम् ।
अथ रुद्रमुखात्कृत्या बभूवातीव भीषणा २२।
तालजंघोदरी वक्रा स्तनापीडितभूरुहा ।
सा युद्धभूमिमासाद्य भक्षयंती महासुरान् २३।
भार्गवं स्वकरे धृत्वा जगामांतर्हिताभवत् ।
विधृतं भार्गवं दृष्ट्वा दैत्यसैन्यगणास्तदा २४।
प्रम्लानवदना दर्पान्निजघ्नुर्युद्धदुर्मदाः ।
अथाभज्यत दैत्यानां सेना गणभयार्दिता २५।
वायुवेगहता यद्वत्प्रकीर्णतृणसंहतिः ।
भग्नां गतभयात्सेनां दृष्ट्वा हर्षं गणा ययुः २६।
निशुंभशुंभसेनान्यौ कालनेमिश्च वीर्यवान् ।
त्रयस्ते वारयामासुर्गणसेनां महाबलाः २७।
मुंचतः शरवर्षाणि प्रावृषीव बलाहकाः ।
ततो दैत्यशरौघास्ते शलभानामिव व्रजाः २८।
रुरुधुः खं दिशः सर्वा गणसेनामकंपयन् ।
गणाः शरशतैर्भिन्ना रुधिरासारवर्षिणः २९।
वसंते किंशुकाभासा न प्राज्ञायत किंचन ।
पतिताः पात्यमानाश्च छिन्नाभिन्नास्तदा गणाः ३०।
त्यक्त्वा संग्रामभूमिं ते सर्वेऽपि विमुखाभवन् ३१।
ततः प्रभग्नं स्वबलं विलोक्य गजास्यनंदीश्वरकार्तिकेयाः ।
चिरान्विता दैत्यवरान्प्रसह्य निवारयामासुरमर्षणास्ते ३२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे दैत्यसेनावधोनाम शततमोऽध्यायः १००।