पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०९८

विकिस्रोतः तः
← अध्यायः ०९७ पद्मपुराणम्
अध्यायः ०९८
वेदव्यासः
अध्यायः ०९९ →

नारद उवाच-
पुनर्दैत्यं समायांतं दृष्ट्वा देवाः सवासवाः ।
भयप्रकंपिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः १।
देवा ऊचुः।
नमो मत्स्यकूर्मादि नानास्वरूपैः सदाभक्तकार्योद्यतायार्तिहंत्रे ।
विधात्रादिसर्गस्थितिध्वंसकर्त्रे गदाशंखपद्मारिहस्तायतेऽस्तु २।
रमावल्लभायासुराणां निहंत्रे भुजंगादिनाथाय पीतांबराय ।
मखादिक्रियापाककर्त्रे विकर्त्रे शरण्याय तस्मै नताः स्मो नताः स्मः ३।
नमो दैत्यसंतापिता मर्त्यदुःखाचलध्वंस दंभोलये विष्णवेते ।
भुजंगेशतल्पेशयायार्कचंद्र द्विनेत्राय तस्मै नतास्मो नताः स्मः ४।
नारद उवाच-
संकष्टनाशनं स्तोत्रं नित्यं यस्तु पठेन्नरः ।
स कदाचिन्नसंकष्टै पीड्यते कृपया हरेः ५।
इति देवाः स्तुतिं यावत्कुर्वंति दनुजद्विषः ।
तावत्सुराणामापत्तिर्विज्ञाता विष्णुना तदा ६।
सहसोत्थाय दैत्यारिः कृपया खिन्नमानसः ।
आरुह्य गरुडं वेगाल्लक्ष्मीं वचनमब्रवीत् ७।
विष्णुरुवाच-
जलंधरेण ते भ्रात्रा देवानां कदनं कृतम् ।
तैराहूतो गमिष्यामि युद्धायाद्य त्वरान्वितः ८।
लक्ष्मीरुवाच-
अहं ते वल्लभा नाथ भक्ता च यदि सर्वदा ।
तत्कथं ते मम भ्राता युद्धे वध्यः कृपानिधे ९।
श्रीभगवानुवाच-
रुद्रांशसंभवत्वाच्च ब्रह्मणो वचनादपि ।
प्रीत्या च तव नैवायं मम वध्यो जलंधरः १०।
नारद उवाच-
इत्युक्त्वा गरुडारूढः शंखचक्रगदासिभृत् ।
विष्णुर्वेगाद्ययौ योद्धुं यत्र देवाः स्तुवंति ते ११।
अथारुणानुजात्युग्रपक्षवातप्रपीडिताः ।
वात्याविवर्तिता दैत्या बभ्रमुः खे यथा घनाः १२।
ततो जलंधरो दृष्ट्वा दैत्यान्वात्या प्रपीडितान् ।
नोवाच वचनं क्रोधात्ततो विष्णुं समभ्ययात् १३।
ततः समभवद्युद्धं विष्णुदैत्येंद्रयोर्महत् ।
आकाशं कुर्वतोर्बाणैरंते निरवकाशवत् १४।
विष्णुर्दैत्यस्य बाणौघैर्ध्वजं च्छत्रं धनुर्हयान् ।
चिच्छेद तं च हृदये बाणेनैकेनताडयन् १५।
ततो दैत्यं समुत्पत्य गदापाणिस्त्वरान्वितः ।
आगत्य गरुडं मूर्ध्नि पातयामास भूतले १६।
विष्णुर्गदां च खड्गेन चिच्छेद प्रहसन्निव ।
तावत्स सुहृदे विष्णुं जघान दृढमुष्टिना १७।
ततस्तौ बाहुयुद्धेन युयुधाते महाबलौ ।
बाहुभिर्मुष्टिभिश्चैव जानुभिर्नादयन्महीम् १८।
एवं सुरुचिरं युद्धं कृत्वा विष्णुः प्रतापवान् ।
उवाच दैत्यराजानं मेघगंभीरया गिरा १९।
विष्णुरुवाच-
वरं वरय दैत्येंद्र प्रीतोऽस्मि तव विक्रमात् ।
अदेयमपि ते दद्मि यत्ते मनसि वर्तते २०।
जलंधर उवाच-
यदि भावुकतुष्टोऽसि वरमेतं ददस्व मे ।
मद्भगिन्या सह तया मद्गृहे सगणो वस २१।
नारद उवाच-
तथेत्युक्त्वा स भगवान्सर्वदेवगणैः सह ।
जलंधरं नाम पुरमगमद्रमया सह २२।
जलंधरश्च देवानामधिकारेषु दानवान् ।
स्थापयित्वा सहर्षः सन्पुनरागान्महीतले २३।
देवगंधर्वसिद्धेषु यत्किंचिद्रत्नसंज्ञितम् ।
तदात्मवशगं कृत्वा तिष्ठत्सागरनंदनः २४।
पातालभवने दैत्यं निशुंभं च महाबलम् ।
स्थापयित्वा स शेषादीननयद्भूतलं बली २५।
देवगंधर्वसिद्धौघान्यक्षरासमानुषान् ।
स्वपुरे नागरान्कृत्वा शशास भुवनत्रयम् २६।
एवं जलंधरः कृत्वा देवांश्च वशवर्त्तिनः ।
धर्मेण पालयामास प्रजाः पुत्रानिवौरसान् २७।
न कश्चित्व्याधितो नैव दुःखितो न कृशस्तथा ।
न दीनो दृश्यते तस्मिन्धर्माद्राज्यं प्रशासति २८।
एवं महीं शासति दानवेंद्रे धर्मेण सम्यक्च यदृच्छयाहम् ।
कदाचिदागामथ तस्य लक्ष्मीं विलोकितुं श्रीरमणं च सेवितुम् २९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे जलंधरप्रवेशोनाम अष्टनवतितमोऽध्यायः ९८।