पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०८३

विकिस्रोतः तः
← अध्यायः ०८२ पद्मपुराणम्
अध्यायः ०८३
वेदव्यासः
अध्यायः ०८४ →

पार्वत्युवाच-
सर्वेषां चैव मासानां विधिं ब्रूहि महेश्वर ।
महोत्सवः प्रकर्त्तव्यः को विधिस्तत्र संमतः १।
को देवः पूजनं कस्य महिमा कीदृशो भवेत् ।
कस्यां तिथौ प्रकर्त्तव्यं तन्मे वद सुरेश्वर २।
मासं प्रति किमुक्तं च वैष्णवान्पुण्यकर्मणः ।
धन्याहं कृतकृत्याहं सुभगाहं धरातले ।
विष्णोः कथां शृणोमीति दर्शनात्स्पर्शनात्तव ३।
शिव उवाच-
उत्सवानां विधिं ब्रूमो मासं प्रति तवानघे ।
यानाकर्ण्य पुनर्देवि गीतवादित्र हर्षिता ४।
तत्रादौ च सिते पक्षे चैत्रमासे सुशोभने ।
एकादश्यां विशेषेण दोलारूढं प्रपूजयेत् ५।
कुर्याद्भक्त्या सदा देवि उत्सवं विधिपूर्वकम् ।
दोलारूढं प्रपश्यंति कृष्णं कलिमलापहम् ६।
अपराधसहस्रैस्तु मुक्तास्ते नगनंदिनि ।
तावत्तिष्ठंति पापानि कोटिजन्मकृतान्यपि ७।
यावन्नांदोलयेद्देवं विश्वेशं विश्वनायकम् ।
कलौ वै ये प्रपश्यंति दोलारूढं जनार्दनम् ८।
गोघ्नादिकाः प्रमुच्यंते का कथा इतरेष्वपि ।
दोलोत्सवे प्रहृष्टास्तु रुद्रेण सहिताः सुराः ९।
कुर्वंति प्रांगणे नृत्यं गीतवाद्यं च हर्षिताः ।
ऋषयो गणगंधर्वा रंभाद्यप्सरसां गणाः १०।
वासुकिप्रमुखा नागास्तथा देवाः सुरेश्वराः ।
दोलायां च समायांति विष्णुदर्शनलालसाः ११।
दोलायात्रानिमित्तं तु दोलाह्ने मधुमाधवे ।
भूतानि संति भूपृष्ठे ये केचिद्देवयोनयः १२।
समायांति महादेवि कृष्णे दोलास्थिते ध्रुवम् ।
विष्णुं दोलास्थितं दृष्ट्वा त्रैलोक्यस्योत्सवो भवेत् १३।
तस्मात्कार्यशतं त्यक्त्वा दोलाह्ने उत्सवं कुरु ।
प्रह्लादस्तु समायाति विष्णुर्दोलाधिरोहणम् १४।
कुरुते च महादेवि वरदं तमनुस्मरन् ।
दोलास्थितस्य कृष्णस्य ये कुर्वंति प्रजागरम् १५।
सर्वपुण्यफलप्राप्तिर्निमेषैकेन जायते ।
दोलायां संस्थितं विष्णुं पश्यंति मधुमाधवे १६।
क्रीडंति विष्णुना सार्द्धं देवदेवेन वंदिताः ।
दक्षिणाभिमुखं देवं दोलारूढं सुरेश्वरि १७।
सकृद्दृष्ट्वा तु गोविंदं मुच्यते ब्रह्महत्यया ।
ॐ दोलारूढाय विद्महे माधवाय च धीमहि ।
तन्नो देवः प्रचोदयात् १८ इदं गायत्र्या पूजनम् ।
माधवाय गोविंदाय श्रीकंठाय नमोनमः ।
पूजनं मंत्रपूर्वं च कर्तव्यं विधिपूर्वकम् १९।
गुरवे दक्षिणां दद्याद्यथाशक्त्या समाहितः ।
गायन्विष्णोः सदा भक्त्या परिपूर्णं ततो भवेत् २०।
किमन्यद्बहुनोक्तेन भूयो भूयो वरानने ।
दोलायां संस्थितो विष्णुः सर्वपापापहारकः २१।
पूजितो यैर्नरैः सम्यक्सदा सर्वं ददाति च ।
यत्र देवाः सगंधर्वाः किन्नरा ऋषयस्तथा २२।
आयांति बहुधा तत्र दोलारूढे न संशयः २३।
ॐ नमो भगवते वासुदेवायेति मंत्रेण पूजनं तत्र कारयेत् ।
षोडशोपचारैः पूजा च कर्तव्या विधिपूर्वकम् ।
धर्मार्थमुख्या ये कामास्ते सर्वे प्राप्नुयुर्ध्रुवम् २४।
अंगन्यासं करन्यासं न्यासं शारीरकं च यत् ।
तत्सर्वं तु प्रकर्त्तव्यं मंत्रेणानेन सुव्रत २५।
आगमोक्तेन मंत्रेण कर्त्तव्यो हि महोत्सवः ।
श्रीलक्ष्म्यासहितं देवं दोलायां च प्रकल्पयेत् २६।
देवाग्रे वैष्णवाः स्थाप्या नारदाद्याः सुरर्षयः ।
विष्वक्सेनादिका भक्ता स्थाप्यास्ते ह्यग्रतः सदा २७।
पंचवादित्रनिर्घोषैः कुर्यादारार्तिकं बुधः ।
यामे यामे तथा देवि पूजनीयः प्रयत्नतः २८।
नालिकेरैस्तथा शुभ्रैः कदलैर्वा तथा पुनः ।
अर्घं दद्यात्ततो देवि पूजनीयः प्रयत्नतः २९।
देवदेव जगन्नाथ शंखचक्रगदाधर ।
अर्घं गृहाण मे देव कृपां कुरु ममोपरि ३०।
तच्छेषं वैष्णवानां तु दद्यात्प्राच्छादिकं पुनः ।
वादनं नर्त्तनं तत्र कर्त्तव्यं वैष्णवैर्नरैः ३१।
आंदोलनं ततः सर्वैः कर्त्तव्यं च विशेषतः ।
पृथिव्यां यानि तीर्थानि क्षेत्राणि च सुरेश्वरि ३२।
सर्वान्येतानि वै तत्र द्रष्टुमायांति तद्दिने ।
एवं ज्ञात्वा सदा देवि कर्त्तव्यः सोत्सवो महान् ३३।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा याश्चान्यजातयः ।
शंखचक्रगदाधारा ज्ञातव्या नगनंदिनि ३४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वर-संवादे दोलामहोत्सवोनाम त्र्यशीतितमोऽध्यायः ८३।