शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ५/ब्राह्मण ७

विकिस्रोतः तः

४.५.७ प्रायश्चित्तम्

ता वा एताः । चतुस्त्रिंशद्व्याहृतयो भवन्ति प्रायश्चित्तयो नामैष वै प्रजापतिर्य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु प्रजायन्ते - ४.५.७.१

अष्टौ वसवः । एकादश रुद्रा द्वादशादित्या इमे एव द्यावापृथिवी त्रयस्त्रिंश्यौ त्रयस्त्रिंशद्वै देवाः प्रजापतिश्चतुस्त्रिंशस्तदेनं प्रजापतिं करोत्येतद्वा अस्त्येतद्ध्यमृतं यद्ध्यमृतं तद्ध्यस्त्येतदु तद्यन्मर्त्यं स एष प्रजापतिः सर्वं वै प्रजापतिस्तदेनं प्रजापतिं करोति तस्मादेताश्चतुस्त्रिंशद्व्याहृतयो भवन्ति प्रायश्चित्तयो नाम - ४.५.७.२

ता हैके । यज्ञतन्व इत्याचक्षते यज्ञस्य ह त्वेवैतानि पर्वाणि स एष यज्ञस्तायमान एता एव देवता भवन्नेति - ४.५.७.३

स यदि घर्मदुघा ह्वलेत् । अन्यामुपसंक्रामेयुः स यस्यामेवैनं वेलायां पुरा पिन्वयन्ति तद्वैवैनामुदीचीं स्थापयेदग्रेण वा शालां प्राचीम् - ४.५.७.४

तद्ये एते अभितः । पुच्छकाण्डं शिखण्डास्थे अनुच्छयाते तयोर्यद्दक्षिणं तस्मिन्नेताश्चतुस्त्रिंशतमाज्याहुतीर्जुहोत्येतावान्वै सर्वो यज्ञो यावत्य एताश्चतुस्त्रिंशद्व्याहृतयो भवन्ति तदस्यां कृत्स्नमेव सर्वं यज्ञं दधात्येषा ह्यतो घर्मं पिन्वत एषो तत्र प्रायश्चित्तिः क्रियते - ४.५.७.५

अथ यद्यज्ञस्य ह्वलेत् । तत्समन्वीक्ष्य जुहुयाद्दीक्षोपसत्स्वाहवनीये प्रसुतआग्नीध्रे वि वा एतद्यज्ञस्य पर्व स्र्ंसते यद्ध्वलति सा यैव तर्हि तत्र देवता भवति तयैवैतद्भिषज्यति तया संदधाति - ४.५.७.६

अथ यदि स्कन्देत् । तदद्भिरुपनिनयेदद्भिर्वा इदं सर्वमाप्तं सर्वस्यैवाप्त्यै वैष्णववारुण्यर्चा यद्वा इदं किं चार्चति वरुण एवेदं सर्वमार्पयति ययोरोजसा स्कभिता रजांसि वीर्येभिर्वीरतमा शविष्ठा या पत्येते अप्रतीता सहोभिर्विष्णू अगन्वरुणा पूर्वहूताविति यज्ञो वै विष्णुस्तस्यैतदार्च्छति वरुणो वा आर्पयिता तद्यस्याश्चैवैतद्देवताया आर्च्छति यो च देवतार्पयति ताभ्यामवैतदुभाभ्याम्भिषज्यत्युभाभ्यां संदधाति - ४.५.७.७

अथो अभ्येव मृशेत् । देवान्दिवमगन्यज्ञस्ततो मा द्रविणमष्टु मनुष्यानन्तरिक्षमगन्यज्ञस्ततो मा द्रविणमष्टुपितॄन्पृथिवीमगन्यज्ञस्ततो मा द्रविणमष्टु यं कं च लोकमगन्यज्ञस्ततो मे भद्रमभूदित्येवैतदाह - ४.५.७.८

तद्ध स्मैतदारुणिराह । किं स यजेत यो यज्ञस्य व्यृद्ध्या पापीयान्मन्येत यज्ञस्य वा अहं व्यृद्ध्या श्रेयान्भवामीत्येतद्ध स्म स तदभ्याह यदेता आशिष उपगच्छति - ४.५.७.९