पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०३९

विकिस्रोतः तः
← अध्यायः ०३८ पद्मपुराणम्
अध्यायः ०३९
वेदव्यासः
अध्यायः ०४० →

युधिष्ठिर उवाच-
वंदे विष्णुं विभुं साक्षाल्लोकत्रयसुखावहम् ।
विश्वेशं विश्वकर्तारं पुराणं पुरुषोत्तमम् १।
पृच्छामि देवदेवेश संशयोऽस्ति महान्मम ।
लोकानां च हितार्थाय पापानां क्षयहेतवे २।
मार्गशीर्षेसिते पक्षे भवेदेकादशी तु या ।
किं नाम को विधिस्तस्याः को देवस्तत्र पूज्यते ।
एतदाचक्ष्व मे स्वामिन्विस्तरेण यथातथम् ३।
श्रीकृष्ण उवाच-
साधु पृष्टं त्वया राजन्साधु ते विमलं यशः ।
कथयिष्यामि राजेंद्र हरिवासरमुत्तमम् ४।
उत्पन्ना चासिते पक्षे द्वादशी मम वल्लभा ।
मार्गशीर्षोत्पत्तिरिति मम देह समुद्भवा ५।
सुरासुरवधार्थाय ह्युत्पन्ना भरतर्षभ ।
कथिता च मया सा वै तवाग्रे राजसत्तम ६।
पूर्वा चैकादशी राजंस्त्रैलोक्ये सचराचरे ।
मार्गशीर्षे सिते पक्षे उत्पत्तिरिति नामतः ७।
अतः परं प्रवक्ष्यामि मार्गशीर्षे सिता तु या ।
यस्याः श्रवणमात्रेण वाजपेयफलं लभेत् ८।
मोक्षा नामेति सा प्रोक्ता सर्वपापहरा परा ।
देवं दामोदरं राजन्पूजयेच्च प्रयत्नतः ९।
तुलस्या मंजरीभिश्च धूपैर्दीपैः प्रयत्नतः ।
पूर्वेण विधिना चैव दशम्येकादशी तथा १०।
मोक्षा चैकादशी नाम्ना महापातकनाशिनी ।
रात्रौ जागरणं कार्यं नृत्यगीतस्तवैर्मम ११।
शृणु राजन्प्रवक्ष्यामि दिव्यां पौराणिकीकथाम् ।
यस्याः श्रवणमात्रेण सर्वपापक्षयो भवेत् १२।
अधोयोनिगतश्चैव पितरो यस्य पापतः ।
अस्याश्च पुण्यदानेन मोक्षं यांति न संशयः १३।
चंपके नगरे रम्ये वैष्णवैश्च विभूषिते ।
वैखानसो नाम नृपः पुत्रवत्पालयेत्प्रजाः १४।
वसंति बहवो विप्रा वेदवेदांगपारगाः ।
ऋद्धिमत्यः प्रजास्तस्य राज्ञो वैखानसस्य हि १५।
एवं राज्यं प्रकुर्वाणो रात्रौ स्वप्नस्य मध्यतः ।
स्वकीयपितरो दृष्ट्वा अधोयोनिगता नृप १६।
एवं दृष्ट्वा च तान्सर्वान्विस्मयाविष्टमानसः ।
कथयामास वृत्तांतं स्वप्नजातं द्विजान्प्रति १७।
राजोवाच-
मया स्वपितरो दृष्ट्वा नरकोपगता द्विजाः ।
तारयेति तनूजत्वमस्मान्निरयसागरात् १८।
एवं ब्रुवाणास्ते नूनं रोदमाना मुहुर्मुहुः ।
मया दृष्टा द्विजश्रेष्ठा एतस्माच्च न मे सुखम् १९।
एतद्राज्यं मम महत्सुखदायि न विद्यते ।
अश्वा गजास्तथा सर्वे रोचंते मे न भो द्विजाः २०।
न दारा न सुता मह्यं रोचंते द्विजसत्तमाः ।
किं करोमि क्व गच्छामि हृदयं मेऽवरुध्यते २१।
तद्व्रतं तं तपोयोगं येनैव मम पूर्वजाः ।
मोक्षं प्रयांति सद्यो वै कथ्यतां च द्विजोत्तमाः २२।
पुत्रे तु जीवितप्राये बलीयसि महात्मनि ।
पितास्ति नरके घोरे तस्य पुत्रस्य किं फलम् २३।
ब्राह्मणा ऊचुः -
पर्वतस्य मुने राजन्निकटे चाश्रमो महान् ।
गम्यतां राजशार्दूल भूतं भव्यं विजानतः २४।
तेषां श्रुत्वा ततो वाक्यं राजा वैखानसो महान् ।
जगाम चाशु तत्रैव चाश्रमं पर्वतस्य च २५।
ब्राह्मणैर्वेष्टितो राजा राजभिश्च समन्वितः ।
आश्रमं विपुलं तस्य संप्राप्तो राजसत्तमः २६।
तत्रर्ग्वेद यजुर्वेद सामाध्ययनकोविदैः ।
वेष्टितं मुनिभिश्चैव द्वितीयं ब्रह्मणो यथा २७।
दृष्ट्वा तं मुनिशार्दूलं राजा वैखानसस्तथा ।
दंडवत्प्रणतिं कृत्वा पस्पर्श चरणौ मुनेः २८।
पप्रच्छ कुशलं तस्य सप्तस्वंगेष्वसौ मुनिः ।
राज्ये निष्कंटकत्वं च राज्ञः सौख्यसमन्वितम् २९।
राजोवाच -
तव प्रसादाद्भो स्वामिन्कुशलं मेऽङ्गसप्तसु ।
भक्ता ये विष्णुविप्रेषु कथं तेषां च विघ्नता ३०।
मया स्वपितरो दृष्टाः स्वप्ने च नरके स्थिताः ।
कस्य पुण्यस्य सामर्थ्यान्मोक्षं यांति द्विजोत्तम ३१।
अयं मे संशयः स्वामिन्प्रष्टुं तं त्वामुपागतः ।
उपायः कश्चिदेवात्र कर्तव्यो मुनिसत्तम ३२।
एतद्वाक्यं ततः श्रुत्वा पर्वतो मुनिसत्तमः ।
ध्यानस्तिमितनेत्रोऽभूत्तपस्वी ब्रह्मसंनिभः ३३।
मुहूर्तमेकं ध्यानस्थो भूपतिं प्रत्युवाच ह ।
ज्ञातं हि तव राजेंद्र पितॄणां पूर्वचेष्टितम् ३४।
पूर्वजन्मनि तातस्ते क्षत्रियो राज्यगर्वितः ।
सपत्न्या ऋतुकाले तु राजधर्मप्रवर्तितः ३५।
गतो ग्रामे तु तां त्यक्त्वा कार्यार्थी निजयोषितम् ।
तव पित्रा तु तस्याश्च न दत्तमृतुदानकम् ३६।
तेन पापप्रभावेन नरके पितृभिः सह ।
पतितो राजशार्दूल तव तातः सुदारुणे ३७।
ततः पुनरुवाचेदं राजा वैखानसो मुनिम् ।
केन व्रतप्रभावेन मोक्षस्तेषां भवेन्मुने ३८।
मुनिरुवाच-
मार्गशीर्षे सिते पक्षे मोक्षा नामेति नामतः ।
सर्वैश्चेतद्व्रतं कार्यं पित्रे पुण्यं प्रदीयताम् ३९।
तेन पुण्यप्रभावेन मोक्षस्तेषां भविष्यति ।
सत्यमेतन्महाभाग ब्रह्मणो वचनं यथा ४०।
मुनेर्वाक्यं ततः श्रुत्वा स्वगृहं पुनरागतः ।
मार्गशीर्षस्तथा मासः प्राप्तः कष्टेन तेन वै ४१।
मुनेर्वाक्येन तत्कृत्वा व्रतं वैखानसो नृपः ।
अददत्पुण्यमखिलैः सार्द्धं पित्रे स भूमिपः ४२।
दत्ते पुण्यक्षणेनैव पुष्पवृष्टिरभूद्दिवि ।
वैखानसस्य तातो वै पितृभिर्मोक्षमाविशत् ४३।
राजानं चांतरिक्षे स गिरं पुण्यामुवाच ह ।
स्वस्तिस्वस्तीति ते पुत्र प्रोच्य चैवं दिवं गतः ४४।
एवं यः कुरुते राजन्मोक्षामेकादशीं शुभाम् ।
तस्य पापानि नश्यंति मृतो मोक्षमवाप्नुयात् ४५।
नातः परतरा काचित्मोक्षदैकादशी भवेत् ।
पुण्यसंख्यां न जानामि राजन्मे प्रियकृद्व्रतम् ४६।
चिंतामणिसमा ह्येषा नृणां मोक्षप्रदायिनी ।
पठनाच्छ्रवणादस्या वाजपेयफलं लभेत् ४७।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे उमापतिनारदसंवादे मार्गशीर्षशुक्ल मोक्षदा
एकादशीनामैकोनचत्वारिंशोऽध्यायः ३९।