पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०११

विकिस्रोतः तः
← अध्यायः ०१० पद्मपुराणम्
अध्यायः ०११
वेदव्यासः
अध्यायः ०१२ →

नारद उवाच-
अथ जालंधरो दूतवचः श्रुत्वा प्रतापवान् ।
सर्वसैन्यं समाहूय प्रयाणमकरोत्तदा ।
ततस्ततः समेतानां सैन्यानां श्रूयते ध्वनिः १।
सस्त्रीन्मन्दरकंदरेषु शयितानुत्थापयन्किन्नरान् ।
मेरोर्मंदरकंदरे प्रतिरवानुत्थापयन्वारणान् ।
सिहानां च ततीर्व्यमुंचत पुरःपंथानमेवंविधस्त्रै।
लोक्यं बधिरीचकार महतः सैन्यस्य कोलाहलः २।
ततो दुंदुभिनादोऽभूत्पीठे जालंधरे नृप ।
तन्निनादेन शूराणां प्रियेण महता तदा ३।
कंपंति गिरयस्तुंगाः प्रासादा विचलंति च ।
सप्तसागरगर्भेभ्यो निःसृता दैत्यदानवाः ४।
सन्नद्धाश्चातिगर्जंति नानावाहनसंयुताः ।
हेषा ययौ महानादा वाजिनां बाह्यतः पुरः ५।
रथांगेनाथ संहृष्टा धरां संचलतेऽथवा ।
चालितैर्गजयूथैश्च पृथ्वी रुद्धा सकानना ६।
जालंधरेरितैर्भीमैरयुतैः स्यंदनस्थितैः ।
अश्वार्बुदसहस्रे द्वे अर्बुदं दंतिनामपि ७।
रराज सैन्यलक्षैकं रथिनां सपताकिनाम् ।
परार्द्धनवतिः कोट्यः दृश्यंते मुख्यनायकाः ।
निर्जगाम महासैन्यं छत्रैः संछाद्य भास्करम् ८।
आसीत्पिंजरपांडुपंकजवनं श्वेतातपत्रैः क्वचित् ।
मायूरातपवारणैः क्वचिदभूतदुन्नीलनीलोत्पलम् ।
उन्मेघं क्वचिदूर्ध्वधूलिपटलैर्यस्य प्रयाणेऽभवत् ।
सद्वीचि क्वचिदंबरं सर इवोत्सर्पत्पताकापटैः ९।
गजवाजीमयी भूमिर्ध्वजच्छत्रमयं नभः ।
दिक्चक्रं चामरमयं दैत्यसैन्ये प्रसर्पति १०।
ततो जालंधरो दैत्यः प्रयाणाय समुत्सुकः ।
स्कंधे चारोपयन्शक्तिं नानारत्नविभूषिताम् ११।
आजगाम महाविष्णुं प्रष्टुं सागरवासिनम् ।
अभिवाद्य जगादाथ हरिं जालंधरस्त्विदम् १२।
भोगार्थां किं प्रयच्छामि तुभ्यं भावुक कथ्यताम् ।
श्रुत्वा नारायणो वाक्यमब्धिजस्य मुदान्वितः १३।
उवाच किं करोमीति प्रियं सिंधुसुतेप्सितम् ।
इत्युक्तः स प्रहृष्टोऽथ हरिं प्रोवाच सत्वरः १४।
यामि योद्धुं रणेऽहं त्वं सुखी तिष्ठेह सागरे ।
लक्ष्म्या दत्ताक्षतस्तत्र केशवेनाथ पूजितः १५।
स निर्गत्य हरेः स्थानात्समुद्रं प्रष्टुमागतः ।
सोऽर्णवं प्रणिपत्याह तात यास्यामि दूरतः १६।
नीलकंठं रणे जेतुमनुज्ञां दातुमर्हसि ।
पुत्रस्य वचनं श्रुत्वा यियासोः शंकरं प्रति १७।
सिंधुराजेन सोऽप्युक्तः पुत्र तं तापसं त्यज ।
भुंक्ष्व राज्यं मया दत्तं तापसं त्यज दूरतः १८।
अत्यद्भुतः प्रतापस्ते त्वत्तुल्यो नास्ति भूमिपः ।
स्वर्गादाधिक्यतां नीतं त्वया वत्स धरातलम् १९।
तव राज्येव सुमती वैकुंठ इव राजते ।
यो देवो दुर्जयो दैत्यैरानीतः सह सश्रिया २०।
ममांतिकं वत्स वस शंकरं भिक्षुकं त्यज ।
एवमुक्तो ह्यर्णवेन गिरिजां प्रति रागवान् २१।
पितृवाक्यमविज्ञाय आगत्य स्वभटान्स्वकान् ।
सज्जीभूतं तु युद्धाय वृंदा जालंधरं जगौ २२।
वृंदोवाच।
नाथ युद्धं न कर्तव्यं राजेंद्र कुत्सयोगिना ।
मनो निवर्त्यतां पश्य प्रवृत्तं पार्वतीं प्रति २३।
गौरीं त्वं वांछसि कस्मात्पार्वती किं ममाधिका ।
तपस्विनी निरालंबा संसक्ता स्थाणवे सदा २४।
सुतानुरागिणी वंध्या ततः कृत्रिमपुत्रिका ।
वृथास्तुता नारदेन तां त्यजस्व भजस्व माम् २५।
इति वृंदावचः श्रुत्वा प्रत्युवाचार्णवात्मजः ।
अदृष्ट्वा पार्वतीरूपं मच्चेतो न निवर्तते २६।
वृंदे त्वया जनपदो राजधानी प्रपाल्यताम् ।
स्मर्तव्योऽहं सदा चंडि यदि मां हंति शंकरः २७।
इति भर्तृवचः श्रुत्वा वृंदा हाससमन्विता ।
जगाम शिबिकारूढा पीठं जालंधरं तदा २८।
नारद उवाच-।
अथ प्रतस्थे कैलासं सिंधुसूनुर्महाबलः ।
महापद्मसहस्राणां षष्ट्या सैन्येन संवृतः २९।
अत्रांतरे परित्यज्य कैलांसं शंकरो गतः ।
गणपुत्रप्रियायुक्तः कैलासं मानसोत्तरम् ३०।
जालंधरस्ततः प्राप्तः कैलासं प्रथमेऽहनि ।
सेनाः संस्थाप्य कैलास आलोकनकुतूहली ३१।
दिव्यकेसरमंदाररजःपुंज परिश्रिताः ।
शीतांबुशीकरासारैः प्रभुग्ना वांति वायवः ३२।
यत्र सिद्धांगना पीनस्तनोत्तुंगतरंगिणः ।
मंदारमकरंदाढ्याः सुंदरा वांति वायवः ३३।
यत्राशोकरुचिस्निग्धपादन्यासं च योषिताम् ।
विलोक्य दानवेंद्रोभून्मनोरथसमाकुलः ३४।
प्राप्नुवंति सुराः प्रीतिं स्वबिंबालोकहर्षिताः ।
यत्र किन्नरकांतानां सुरतव्यंजितप्रभाः ३५।
विभांति सर्वतस्तत्र मंदाराः शीर्णपल्लवाः ।
यत्र शंभुगणाक्रांता नानावेलाकुलद्रुमाः ३६।
भांति मन्मथभूपाल यशसा सुधृता इव ।
यत्र चंदनकस्तूरी गंधोन्मत्तालिसंचयाः ।
विभांति दग्धकंदर्प्प निर्वाणांगारसन्निभाः ३७।
यत्रांगनानां सकलं विलोक्य सौरभ्यमत्युत्तमकांतिमित्रम् ।
मन्ये परिष्वक्तमनोविनोदा कस्तूरिका गाहति कालिमानम् ३८।
क्वचित्प्रवरगैरिकासमसमुल्लसत् पंकजं लवंगदलसन्निभासनचलच्चकोरं क्वचित् ।
क्वचिद्गिरिसरित्तटीतरणिवत्स्फुरत्कुंडलं चलन्निचुलमंजरीविनयनम्रभृंगं क्वचित् ३९।
क्वचिद्दलितकोकिलाकुलितनूत्नचूतांकुरं कुरंगकुलसेवितं प्रबलशालिमूलं क्वचित् ।
क्वचित्प्रवरसुंदरैः सुरवधूपदैः पावनं वनं नयति विक्रियामिह मनो मुनीनामपि ४०।
एवंगुणसमायुक्तं विलोक्य हरमंदिरम् ।
विचित्रं चापि कैलासं सर्वरत्नसमाश्रयम् ४१।
अत्यंतविस्मितो दैत्यः प्रोवाच भृगुनंदनम् ।
कस्मात्तं तापसं तात प्रवदंति भवादृशाः ४२।
तादृशी यस्य सा भार्या गृहमीदृङ्मनोहरम् ।
तत्रादृष्ट्वावदच्छंभुं हरः कुत्र गतः कवे ४३।
कथं मम भयाच्चेति पृष्टः प्रोवाच भार्गवः ।
देवशंभुर्महाशैलमगम्यं मानसोत्तरम् ४४।
ययौ तत्र महादेवो गंतुं चान्यैर्न शक्यते ।
इति काव्यवचः श्रुत्वा प्राह दैत्यो महाबलः ४५।
जालंधर उवाच-।
अहं यास्यामि देवेशं त्वं पुरा गच्छ भार्गव ।
इत्युक्त्वा प्रययौ तत्र यत्रास्ते शंकरः स्वयम् ४६।
अपश्यत्तं गिरिवरं सिंधुजो मानसोत्तरम् ।
तस्य षष्टिसहस्राणि योजनानां समुच्छ्रयः ४७।
स शैलो मानसो राजन्दैत्यसैन्यैः समावृतः ।
बहवो दैत्यराजानः शैलमारुरुहुर्द्रुतम् ४८।
छत्रांधकारं पर्यासीत्वाद्यनादेन वेपथुः ।
सैन्यकोलाहलस्तेषां पूरयामास रोदसी ४९।
नारद उवाच-।
अथैवमागतं दृष्ट्वा दैत्यसैन्यं महत्तदा ।
अत्युच्चे स गिरेः शृंगे स्थाप्य गौरीं सखीवृताम् 6.11.५०।
भगवांश्च गणैः सर्वैः सन्नद्धैर्युद्धदुर्मदैः ।
त्रिंशन्महाब्जसाहस्रैः प्रमथानां वृतः शिवः ५१।
उवाच नंदिनं शंभुर्गणानामधिपं त्वया ।
प्रहर्तव्यो महादैत्यो वीरो जालंधरो रणे ५२।
महाकालादिभिः शूरैर्याहि त्वं परिवारितः ।
तावदाजौ त्वया तस्माद्योद्धव्यमतिपौरुषात् ५३।
यावद्युद्धे नारिजयो मम वीर भविष्यति ।
इति शंभोर्वचः श्रुत्वा स च सारथिमब्रवीत् ५४।
काकतुंडरथं मेऽद्य समानय महामते ।
नंदिनो वचनं श्रुत्वा सोपि स्यंदनमाहरत् ५५।
द्वात्रिंशदश्वसंयुक्तं चक्रषोडशसंयुतम् ।
षष्टिध्वजसमोपेतं द्वात्रिंशद्योजनायुतम् ५६।
सर्वशस्त्रैश्च संपूर्णं प्राप्तं सांग्रामिकं रथम् ।
नंदिनश्चक्ररक्षार्थं पुत्रौ स्कंदविनायकौ ५७।
समादिष्टौ शंकरेण सन्नद्धौ तौ स्ववाहनौ ।
गणैः परिवृतो नंदी वाग्भिः संपूज्य चेश्वरम् ५८।
नंदी रथं समारुह्य निर्ययौ दानवान्प्रति ।
विराजते तस्य मूर्ध्नि छत्रं द्वादशयोजनम् ५९।
यावत्स निर्ययौ नंदी तावत्ते दानवाः पुरः ।
शैलोपरि समारूढा दानवा घोरदर्शनाः ६०।
गणानामायुधैस्तीक्ष्णैः निहताः पतिता भुवि ।
हन्यमाना गणैर्दैत्यास्तत्यजुर्दूरतो गिरिम् ६१।
ततो धूमसमं तस्मादवरुह्य शिलोच्चयात् ।
जघ्नुर्दैत्यान्शितैः शस्त्रैर्गणा राजन्महाबलान् ६२।
अमरैराचितं दृष्ट्वा रुरुधुर्दैत्यसैनिकाः ।
ततः समभवद्युद्धं गणानां दानवैः सह ६३।
शरवर्षमथात्युग्रं दानवानां दिवौकसाम् ।
ततः समस्तान्मातंगाञ्जघ्नुः शिखिमुखा रणे ६४।
रथान्हयान्पदातींश्च काकतुंडा महाबलाः ।
हतानां दैत्यसंघांनां संगरे भृशमायिनाम् ६५।
शिरोभिर्गगनं व्याप्तं प्रहसद्भिर्भयावहैः ।
मुक्तकेशारुणमुखैर्भीमदंष्ट्राविलोचनैः ६६।
सिंहैः कबंधजंघोरुकटिपृष्ठनिकृंतनैः ।
चिता सर्वत्र वसुधा कबंधैरुधिरारुणैः ६७।
ततो विरावः सुमहान्बभूव दैत्येश्वराणां ध्वजिनीषु धावताम् ।
शंभोर्गणैः पातितसैनिकानां यथार्णवानां नदतां युगक्षये ६८।
इति श्रीपाद्मे महापुराणे पंचाशत्सहस्रसंहितायामुत्तरखंडे नारदयुधिष्ठिरसंवादे जालंधरोपाख्याने दैत्यसैन्यपराजयोनाम एकादशोऽध्यायः ११।