पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

० ध-२ ह-६ हेि. भा.-अधिमास शेष में तीन घटाकर मूल जो होता है उसमें दो जोङते हैं छ: से भाग देते हैं लब्ध जो होता है उसमें दो घटाते हैं उसके वर्ग में नौ जोड़ते हैं तो कब नव्वे होता है, इति । व–० न्यस् दृश्य-९० अब अन्य प्रश्न को कहते हैं। मू-०-व ध-२-ऋ ह-६-गु व–०-मू दृश्य-९० ११८७ छेद गुणं गुणं छेद इत्यादि भास्करोक्ति से इस विलोम गणित से अधिमास शेष =४०९६ अघिशेष से पूर्वोक्त प्रकार से प्रहर्गण ज्ञान सुगमता से होता है इति ॥२८॥ इदानीमन्यं प्रश्नमाह । अवमावशेषवगों व्येको विशतिविभाजितो द्वयधिकः ।। अष्टगुणो दशभक्तो द्वियुतोऽष्टादश कदा भवति ॥ २९ ॥ सु. भा-स्पष्टार्थम् । व ऋ भा ध गु भा ध ट ० १ २० २ ८ १० ३ १८ मू घ गु ऋ भा गु ऋ विलोमगणितेन । ० १ २० २ ८ १० २ १८ क्षयशेषम्=१९ । अस्मात् पूर्वप्रकारेणाहरणानयनं सुगमम् ॥ २९ ॥ इति कुट्टाकारः । वि. भा-अवमशेषवर्ग एकहीनो विंशत्या भाज्यते, तल्लब्धिः अङ्कद्वयेन संकलय्य अष्टाभिर्गुण्यते, तदा दशभिः पुनः विभज्य द्वयधिकः क्रियते, एवं प्रकारेण अष्टादशसख्या कदा भवतीति ।