पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८६ न्यास ३ - ध ह-७ ह-७-गु मू-० मू-०-व ऋ-८-ध ध-१ दृश्य-१०० दृश्य-१०० विलोमगणितेन । यूनाधिमासशेषान्मूलं द्वयधिकं विभाजितं षड्भिः । द्वयूनं वर्गितमधिकं नवभिर्नवतिः कदा नवर्तिः ॥ २८ ॥ सु. मा.-अधिमासशेषात् यूनाद्यन्मूलं तद्द्वाभ्यां युतं षड्भिर्विभाजितं फलं यूनं वर्गितं नवभिरधिकं कदा नवतिर्भवति । ऋट मू घ भा ऋ व च द्व न्यासः । अधिशे । ३ ८० २ ६ २ ० ९ ९० इदानीमन्य प्रश्नमाह । छेदगुणं गुणं छेदं वर्ग मूलं इत्यादि भास्करोक्त विधि से इस विलोम गणित से अंश शेष=५७० इससे बुधदिन में अहर्मर सिद्ध होता है इतिं ।। २७ ।। ऋ--३ ० घ-२ ह-६ ऋ-२ व-० ९, ऋ-३-ध मू-०-व ध-२-ऋ ह-६-गु ऋ-२-घ क्--७-मू ध-९-ऋ ३ ० २ ६ २ ० अधिमासशेषम्=४०९६ कोलबूकानुवादे षड्भिः’ स्थाने 'द्वाभ्यां' इति पाठः । अधिशेषात् पूर्वप्रकारेणाहर्गणानयनं सुगममिति ॥ २८ ॥ ९ , वि. भा.-अधिमास शेषात् त्रिभिहनात् मूलं यत्तद् द्वाभ्यां युतं षड्भिर्भक्तं लब्ध द्वाभ्यां हीनं वर्गितं नवभियुतं कदा नवतिर्भवतीति । ९० छेदंगुणं गुणं छेद मित्यादि भास्करों क्त्या इति विलोमगणितेनाधिमास शेषम् = ४०९६ अधिशेषात् पूर्वोक्त प्रकारेणाहर्गण ज्ञानं सुखेन भवतीति । कोलक कानुवादे षड्भिः स्थाने द्वाभ्याम् पाठोऽस्तीति ।। २८ ।।